Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » CIVIL » List of the Vedic Rishis

List of the Vedic Rishis

अ॒ग्निः पूर्वे॑भि॒र्ऋषि॑भि॒रीड्यो॒ नूत॑नैरु॒त । स दे॒वाँ एह व॑क्षति ॥[R -1.1.2]

अयमग्निः पूर्वेभिः पुरातनैर्भृग्वंगिरःप्रभृतिभिर्ऋषिभिरीड्यः स्तुत्यो नूतनैरुतेदानींतनैरस्माभिरपि स्तुत्यः

ऋषि मंत्रद्रष्टा [सायण-ऋग्वेदः१.६६.४] । ऋषी गतावित्यस्मात् क्तिच् क्तौ च संज्ञायामिति क्तिजंत ऋष्विशब्दः ऋषिरतीन्द्रियार्थदर्शी  अत एव श्रेष्ठः ।[सायण-ऋग्वेदः ३.२१.३] महान् तपसातिशयित सामर्थ्यवानृषिरतीरिन्द्रियार्थद्रष्टा [सायण-ऋग्वेदः ३.५३.९]

ऋषिरतीन्द्रियज्ञानी [सायण-ऋग्वेदः ४.३६.६]

अंतेवासी ब्रह्मचारी
अंधीगुः श्यावाश्विः
अंबरीष ऋजिश्वा च
अगस्त्यस्य स्वसैषां माता ऋषिका
अगस्त्यो मैत्रावरुणिः
अग्नयो धिष्ण्या ऐश्वराः
अग्निः
अग्निः पावकः
अग्निः सौचीकः
अग्निः सौचीको वैश्वानरो वा सप्तिर्वा वाजंभरः
अग्नियुतः स्थौरोग्नियूपो वा स्थौरः
अग्निवरुणसोमानां निहवः
अग्निष्चाक्षुषः
अग्निस्तापसः
अघमर्षणो माधुच्छंदसः
अङ्ग औरवः
अत्रिः
अत्रिः सांख्यः
अदितिः
अनानतः पारुच्छेपिः
अनिलो वातायनः
अपालात्रेयी
अप्रतिरथ ऐंद्रः
अभितपाः सौर्यः
अभीवर्तः
अमहीयुः
अयास्यः
अरिष्थनेमिस्तार्क्ष्यः
अरुणो वैतहव्यः
अर्चनाना आत्रेयः
अर्चन् हैरण्यस्तूपः
अर्बुदः काद्रवेयः सर्पः
अवत्सारः
अवत्सारः, काश्यपः (अन्ये च ऋषयो दृष्टलिङ्गाः)
अवस्युरात्रेयः
अष्टको वैश्वामित्रः
अष्ट्रादंष्ट्रः
असितः काश्यपो देवलो वा

आकृष्टा माषाः
आत्मा
आप्त्यस्त्रितः कुत्स आंगिरसो वा
आयुः काण्वः
आसङ्गः प्लायोगिः

इंद्रः
इंद्रप्रमतिर्वासिष्ठ
इंद्रमातरो देवजामयः
इंद्रस्नुषा वसुक्रपत्नी ऋषिका
इंद्राणी
इंद्रो मुष्कवान्
इंद्रो वैकुंठः
इटो भार्गवः
इध्मवाहो दार्ढच्युतः
इरिंबिठिः काण्वः
इष आत्रेयः

उचथ्यः
उत्कीलः कात्यः
उपमन्युर्वासिष्ठः
उपस्तुतो वार्ष्टिहव्यः
उरुक्षय आमहीयवः
उरुचक्रिरात्रेयः
उर्वशी ऋषिका
उलो वातायनः
उशना काव्यः
उशनाः
ऊरुः
ऊर्ध्वग्रावार्बुदिः
ऊर्ध्वसद्मा

ऋजिश्वा
ऋणंचयः
ऋषभो वैराजः शाक्वरो वा
ऋषभो वैश्वामित्रः
ऋष्यशृङ्गः

एकद्यूर्नौधसः
एतशः
एवयामरुदात्रेयः
ऐंद्रो वसुक्रः

कक्षीवान्
कक्षीवान् दैर्घतमस औशिजः
कण्वः
कण्वो घौरः
कतो वैश्वामित्रः
कपोतो नैऋतः
करिक्रतः
कर्णश्रुद्वासिष्ठः
कलिः प्रगाथः
कवष ऐलूषः
कवष ऐलूषो अक्षो वा मौजवान्
कविः
कविर्भार्गवः
कश्यपः
कश्यपो मारीचः
काक्षिवती घोषा
कुत्स आंगिरसः
कुत्सः
कुमार आत्रेयो वृशो वा जान उभौ वा
कुमारो यामायनः
कुरुसुतिः काण्वः
कुल्मलबर्हिषः शैलूषिरंहोमुग्वा वामदेव्यः
कुशिकः सौभरो रात्रिर्वा भारद्वाजी
कुसीदी काण्वः
कूर्मो गार्त्समदो गृत्समदो वा
कृतयशाः
कृत्नुर्भार्गवः
कृशः काण्वः
कृष्णः
कृष्णो द्युम्नीको वा वासिष्ठः प्रियमेधो वा
कृष्णो विश्वको वा कार्ष्णिः
केतुराग्नेयः
कौत्सो दुर्मित्रो नाम्ना दुर्मित्रो गुणतो वा नाम्ना दुर्मित्रो गुणतः

गय आत्रेयः
गयः प्लातः
गर्गः
गर्भिणी वामदेवस्य माता
गातुरात्रेयः
गाथिनो विश्वामित्रः
गाथिनो विश्वामित्रो जमदग्निर्वा
गाथिनो विश्वामित्रो वा कुशिक ऐषीरथिः
गाथी कौशिकः
गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
गृत्समदः
गोतमः
गोतमो राहूगणः
गोधा
गोपवन आत्रेयः
गोपवन आत्रेयः सप्तवध्रिर्वा
गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
गौपायना लौपायना वा बंधुः सुबंधुः श्रुतबंधुर्विप्रबंधुश्च
गौरवीतिः
गौरवीतिः शाक्त्यः
गौरिवीतिः

घर्मः सौर्यः
घोर आंगिरसः

चक्षुः सौर्यः
चक्षुर्मानवः
चित्रमहा वासिष्ठः

जमदग्निः
जमदग्निर्भार्गवः
जमदग्निस्तत्सुतो वा रामः
जय ऐंद्रः
जरत्कर्ण ऐरावतः सर्पः
जरिता
जुहूर्ब्रह्मजायोर्ध्वनाभा वा ब्राह्मः
जूतिः
जेता माधुच्छंदसः

तपुर्मूर्धा बार्हस्पत्यः
तान्वः पार्थ्यः
तिरश्चीः
तिरश्चीरांगिरसो द्युतानो वा मारुतः

त्रय ऋषिगणाः
त्रसदस्युः पौरुकुत्स्यः
त्रित आप्त्यः
त्रितः
त्रिशिरास्त्वाष्ट्रः
त्रिशिरास्त्वाष्ट्रः सिंधुद्वीपो वांबरीषः
त्रिशोकः काण्वः
त्र्यरुणत्रसदस्यू
त्र्यरुणस्त्रैवृष्णस्त्रसदस्युः पौरुकुत्सः भारतोश्वमेधश्च राजानः भौमोत्रिर्वा

त्वष्टा गर्भकर्ता, विष्णुर्वा प्राजापत्यः

दमनो यामायनः
दिव्यो दक्षिणा वा प्राजापत्या
दीर्घतमा औचथ्यः
दुवस्युर्वांदनः
दृळ्हच्युत आगस्त्यः
देवमुनिरैरम्मदः
देवश्रवा देववातश्च भारतौ
देवश्रवा यामायनः
देवाः
देवातिथिः काण्वः
देवापिरार्ष्टिषेणः
दैवोदासिः प्रतर्दनः
द्युम्नो विचर्षणिरात्रेयः
द्रोणः
द्वित आप्त्यः
द्वितो मृक्तवाहा आत्रेयः

धरुण आंगिरसः
ध्रुवः

नद्यः ऋषिकाः
नभःप्रभेदनो वैरूपः
नरः
नहुषो मानवः
नाभाकः काण्वः
नाभाकः काण्वः अर्चनाना वा
नाभानेदिष्ठो मानवः
नारदः काण्वः
नारायणः
निध्रुविः काश्यपः
नीपातिथिः काण्वः
नृमेध
नृमेधः
नृमेधपुरुमेधौ
नेमो भार्गवः
नोधा गौतमः
नोधाः

पणयोसुराः
पतङ्गः प्राजापत्यः
पराशरः
पराशरः शाक्त्यः
परुच्छेपो दैवोदासिः
पर्वतः काण्वः
पर्वतनारदौ
पर्वतनारदौ द्वे शिखंडिन्यौ वा काश्यप्यावप्सरसौ
पवित्रः
पवित्रो वसिष्ठो वोभौ वा
पायुः
पायुर्भारद्वाजः
पुनर्वत्सः काण्वः
पुरुमीळ्हाजमीळ्हौ सौहोत्रौ
पुरुहन्मा
पुरूरवा ऐळः
पुष्टिगुः काण्वः
पूरणो वैश्वामित्रः
पूरुरात्रेयः
पृथुर्वैन्यः
पृश्नयोजाः
पृषध्रः काण्वः
पौर आत्रेयः
प्रगाथः काण्वः
प्रगाथो घौरः काण्वो वा
प्रचेताः
प्रजापतिः
प्रजापतिः परमेष्ठी
प्रजापतिर्वाच्यः
प्रजापतिर्वैश्वामित्रः (वाच्यो वा द्वौ वा तौ विश्वामित्रो वा)
प्रजापतिर्वैश्वामित्रः प्रजापतिर्वाच्यो वा
प्रजावान् प्राजापत्यः
प्रतर्दनः काशिराजः
प्रतिक्षत्र आत्रेयः
प्रतिप्रभ आत्रेयः
प्रतिभानुरात्रेयः
प्रतिरथ आत्रेयः
प्रथो वासिष्ठः
प्रभूवसुः
प्रभूवसुरांगिरसः
प्रयस्वंत आत्रेयाः
प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः
प्रस्कण्वः
प्रस्कण्वः काण्वः
प्रियमेध

बंधुः श्रुतबंधुर्विप्रबंधुर्गौपायनाः
बभ्रुरात्रेयः
बरुः सर्वहरिर्वैंद्रः
बाहुवृक्त आत्रेयः
बिंदुः
बिंदुः पूतदक्षो वा
बुधः सौम्यः
बुधगविष्ठिरावात्रेयौ
बृहदुक्थो वामदेव्यः
बृहद्दिव आथर्वणः
बृहन्मतिः
बृहस्पतिः
बृहस्पतिर्बृहस्पतिर्वा लौक्य अदितिर्वा दाक्षायणी
ब्रह्मातिथिः काण्वः

भरद्वाजः
भरद्वाजो बार्हस्पत्यः
भरद्वाजो बार्हस्पत्यो वीतहव्यो वा
भर्गः प्रागाथः
भावयव्यः
भिक्षुरांगिरसः
भिषगाथर्वः
भुवन आप्त्यः साधनो वा भौवनः
भूतांशः काश्यपः
भृगुर्वारुणिर्जमदग्निर्वा
भौमोत्रिः

मत्स्यः साम्मदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनद्धाः
मथितो यामायनो भृगुर्वा वारुणिश्च्यवनो वा भार्गवः
मधुच्छंदा वैश्वामित्रः
मधुच्छंदाः
मनुः सांवरणः
मनुराप्सवः
मनुर्वैवस्वतः
मनुर्वैवस्वतः कश्यपो वा मारीचः
मन्युर्वासिष्ठः
मन्युस्तापसः
मरुतः
मांधाता यौवनाश्वः
मांधाता यौवनाश्वः~गोधा
मातरिश्वा काण्वः
मुद्गलो भार्म्यश्वः
मूर्धन्वानांगिरसो वामदेव्यो वा
मृळीको वासिष्ठः
मेधातिथिः
मेधातिथिः काण्वः
मेधातिथिः काण्वः प्रियमेधश्चांगिरसः
मेधातिथिमेध्यातिथी काण्वौ
मेध्यः काण्वः
मेध्यातिथिः
मेध्यातिथिः काण्वः

यक्ष्मनाशनः प्राजापत्यः
यजत आत्रेयः
यज्ञः प्राजापत्यः
यमः
यमी
यमी वैवस्वती
यमो वैवस्वतः
ययातिर्नाहुषः

रक्षोहा ब्राह्मः
रहूगणः
रातहव्य आत्रेयः
रेणुः
रेणुर्वैश्वामित्रः
रेभः काश्यपः
रेभसूनू काश्यपौ
रोमशा

लब ऐंद्रः
लुशो धानाकः
लोपामुद्रा

वत्स आग्नेयः
वत्सः काण्वः
वत्सप्रिः
वत्सप्रिर्भालंदनः
वम्रो वैखानसः
वव्रिरात्रेयः
वशोश्व्यः
वसिष्ठः
वसिष्ठः कुमारो वाग्नेयः
वसिष्ठः शक्तिर्वा~वसिष्ठः
वसिष्ठपुत्राः
वसुकर्णो वासुक्रः
वसुक्र ऐंद्रः
वसुक्रः
वसुक्रो वासिष्ठः
वसुमना रौहिदश्वः
वसुर्भारद्वाजः
वसुश्रुत आत्रेयः
वसूयव आत्रेयाः
वागांभृणी
वातजूतिः
वामदेवः~अदितिः
वामदेवो गौतम इंद्रो वा
वामदेवो गौतमः
वार्षागिराः ऋज्राश्वांबरीष-सहदेव-भयमान-सुराधसः
विप्रजूतिः
विभ्राट् सौर्यः
विमद ऐंद्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
विरूप आंगिरसः
विरूपः
विवस्वानादित्यः
विवृहा काश्यपः
विश्वकर्मा भौवनः
विश्वमना वैयश्वः
विश्वमना वैयश्वः व्यश्वो वांगिरसः
विश्ववारात्रेयी
विश्वसामात्रेयः
विश्वामित्रः
विश्वामित्रजमदग्नी
विश्वावसुर्देवगंधर्वः
विहव्यः
वृशो जानः
वृषगणो वासिष्ठ
वृषाकपिः
वृषाणकः
वेनः
वेनो भार्गवः

व्याघ्रपाद्वासिष्ठः

शंयुर्बार्हस्पत्यः
शंयुर्बार्हस्पत्यः (तृणपाणिः)
शकपूतो नार्मेधः
शक्तिः
शक्तिर्वासिष्ठः
शङ्खो यामायनः
शची पौलोमी
शतं वैखानसाः
शतप्रभेदनो वैरूपः
शबरः काक्षीवतः
शशकर्णः काण्वः
शश्वत्यांगिरस्यासङ्गस्य पत्नी
शार्यातो मानवः
शासो भारद्वाजः
शिबिरौशीनरः
शिरिंबिठो भारद्वाजः
शिशुः
शुनःशेप आजीगर्तिः
शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
शुनःशेपः
शुनहोत्रः
श्यावाश्व आत्रेयः
श्यावाश्वः
श्येन आग्नेयः
श्रद्धा कामायनी
श्रुतकक्षः सुकक्षो वा
श्रुतिविदात्रेयः
श्रुष्टिगुः काण्वः

संवननः
संवरणः प्राजापत्यः
संवर्तः
सङ्कुसुको यामायनः
सत्यधृतिर्वारुणिः
सत्यश्रवा आत्रेयः
सदापृण आत्रेयः
सध्रिर्वैरूपो घर्मो वा तापसः
सध्वंसः काण्वः
सप्तगुः
सप्तर्षयः(ट् भरद्वाजो बार्हस्पत्यः, ढ् कश्यपो मारीचः, थ् गोतमो राहूगणः, ध् भौमोत्रिः, श् विश्वामित्रो गाथिनः, ६ जमदग्निर्भार्गवः, ७ मैत्रावरुणिर्वसिष्ठः)
सप्तवध्रिरात्रेयः
सप्रथो भारद्वाजः
सरमा देवशुनी
सव्य आंगिरसः
सस आत्रेयः
सहस्रं वसुरोचिषोंगिरसः
सारिसृक्वः
सार्पराज्ञी
सावित्री सूर्या ऋषिका
सिंधुक्षित् प्रैयमेधः
सिकता निवावरी
सुकक्षः
सुकीर्तिः काक्षीवतः
सुतंभर आत्रेयः
सुदाः पैजवनः
सुदीतिपुरुमीळ्हौ तयोर्वान्यतरः
सुपर्णः काण्वः
सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः
सुमित्रो वाध्र्यश्वः
सुवेदाः शैरीषिः
सुहस्त्यो घौषेयः
सुहोत्रः
सूनुरार्भवः
सोभरिः काण्वः
सोमाहुतिर्भार्गवः
स्तंबमित्रः
स्यूमरश्मिर्भार्गवः
स्वस्त्यात्रेयः

हरिमंतः
हर्यतः प्रागाथः
हविर्धान आंगिः
हिरण्यगर्भः प्राजापत्यः
हिरण्यस्तूप आंगिरसः
हिरण्यस्तूपः


Refer

  1. Rig Veda First Mandala [ऋग्वेद ]
  2. Rig Veda Second Mandala ऋग्वेद
  3. Rig Veda Third Mandala [ऋग्वेद]
  4. Rig Veda Forth Mandala[ऋग्वेद]
  5. Rig Veda Fifth Mandala [ऋग्वेद]
  6. Rig Veda Sixth Mandala [ऋग्वेद]
  7. Rig Veda Seventh Mandala[ऋग्वेद]
  8. Rig Veda Eighth Mandala [ऋग्वेद]
  9. Rig Veda Ninth Mandala [ऋग्वेद]
  10. Rig Veda Tenth Mandala [ऋग्वेद]