अथ पुरुषार्थोपदेशः दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्यैकमानाय नमः शान्ताय तेजसे ।। 1।। बोद्धारो मत्सरग्रस्ताः, प्रभवः स्मयदूषिताः । अबोधोपहताश्चान्ये, जीर्णमङ्के सुभाषितम् ।। 2 ।। अज्ञः सुखमवबोध्यः सुखतरमबबोध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न बोधयति ।। 3।। प्रसह्य मणिमुद्धरेन् मकरवक्त्रदंष्ट्राङ्कुरात् समुद्रमपि सन्तरेत् प्रचलदूर्मिमालाकुलम् । भुजङ्गमपि कोपितं शिरसि पुष्पवद् धारयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ।। 4।। लभेत सिकतासु तैलमपि यत्नतः पीडयन् पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । […]
Day: January 13, 2021
भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानः त्रिपुरमथनः पञ्चभिरपि ।
न षड्भिः सेनानीः दशशतमुखैरप्यहिपतिः
तदान्येषां केषां कथय कथमस्मिन्नवसरः
अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताऽखिल विभूतिरपाङ्ग-लीला
माङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः
ॐ मौनं व्याख्या प्रकटितपरब्रह्मतत्वं युवानं
वर्शिष्ठान्ते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलित-चिन्मुद्रमानन्दमूर्तिं
स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे
कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम्
तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्व-
ज्ञानानुरागमहिमातिशयान्तसीम्ने ।
नाथाय नाथमुनयेऽत्र परत्र चापि
नित्यं यदीयचरणौ शरणं मदीयम्
अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम्। पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम्-ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि। तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः-यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु। प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम्-एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः। अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा……
कलियुगीयराजवंशवर्णनम् राजोवाच – स्वधामानुगते कृष्ण यदुवंशविभूषणे। कस्य वंशोऽभवत् पृथ्व्यामेतदाचक्ष्व मे मुने॥ १ श्रीशुक उवाच। योऽन्त्यः पुरञ्जयो नाम भाव्यो बार्हद्रथो नृप। तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम्॥ २ प्रद्योतसंज्ञं राजानं कर्ता यत् पालकः सुतः। विशाखयूपस्तत्पुत्रो भविता राजकस्ततः॥ ३ नन्दिवर्धनस्तत्पुत्रः पञ्च प्रद्योतना इमे। अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपाः॥ ४ शिशुनागस्ततो भाव्यः काकवर्णस्तु तत्सुतः। क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्मजः॥ ५ विधिसारः सुतस्तस्या जातशत्रुर्भविष्यति। दर्भकस्तत्सुतो भावी दर्भकस्याजयः […]
पुराणलक्षणवर्णनं पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिः निरूपितम्। श्रृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः॥ ८ सर्गोऽस्याथ विसर्गश्च वृत्ती रक्षान्तराणि च। वंशो वंशानुचरितं संस्था हेतुरपाश्रयः॥ ९ दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः। केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया॥ १० अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः। भूतमात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते॥ ११ पुरुषानुगृहीतानामेतेषां वासनामयः। विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम्॥ १२ वृत्तिर्भूतानि भूतानां चराणामचराणि च। कृता स्वेन नृणां तत्र कामात् चोदनयापि वा॥ १३ रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे। तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते […]
अथर्ववेदविभागः सूत उवाच अथर्ववित् सुमन्तुश्च शिष्यमध्यापयत् स्वकाम्। संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान्॥ १ शौक्लायनिर्ब्रह्मबलिर्मोदोषः पिप्पलायनिः। वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो श्रृणु। कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित्॥ २ बभ्रुः शिष्योऽथाङ्गिरसः सैन्धवायन एव च। अधीयेतां संहिते द्वे सावर्ण्याद्यास्तथापरे॥ ३ नक्षत्रकल्पः शान्तिश्च कश्यपाङ्गिरसादयः। एते आथर्वणाचार्याः श्रृणु पौराणिकान् मुने॥ ४ त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः। वैशम्पायनहारीतौ षड् वै पौराणिका इमे॥ ५ अधीयन्त व्यासशिष्यात् संहितां मत्पितुर्मुखात्। एकैकामहमेतेषां शिष्यः सर्वाः समध्यगाम्॥ […]
You must be logged in to post a comment.