श्रीमद्यामुनमुनिप्रणीतम्
Stotra Ratna of Sri Yamunacharya
नमो ऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये ।
नाथाय मुनये ऽगाधभगवद्भक्तिसिन्धवे ॥१॥
तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्वज्ञानानुरागमहिमातिशयान्तसीम्ने ।
नाथाय नाथमुनये ऽत्र परत्र चापि नित्यं यदीयचरणौ शरणं मदीयम् ॥२॥
भूयो नमो ऽपरिमिताच्युतभक्तितत्त्वज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः ।
लोके ऽवतीर्णपरमार्थसमग्रभक्तियोगाय नाथमुनये यमिनां वराय ॥३॥
तत्त्वेन यश्चिदचिदीश्वरतत्स्वभावभोगापवर्गतदुपायगतीरुदारः ।
संदर्शयन्निरमिमीत पुराणरत्नं तस्मै नमो मुनिविराय पराशराय ॥४॥
माता पिता युवतयस्तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानाम् ।
आद्यस्य नः कुलपतेर्वकुलाभिरामं श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥५॥
यन् मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मिन्नस्मन्मनोरथपथः सकलः समेति ।
स्तोष्यामि नः कुलधनं कुलदैवतं तत्पादारविन्दम् अरविन्दविलोचनस्य ॥६॥
तत्त्वेन यस्य महिमार्णवशीकराणुः शक्यो न मातुम् अपि शर्वपितामहाद्यैः ।
कर्तुं तदीयमहिमस्तुतिम् उद्यताय मह्यं नमो ऽस्तु कवये निरपत्रपाय ॥७॥
यद्वा श्रमावधि यथामति वा ऽप्यशक्तः स्तौम्येवमेव खलु ते ऽपि सदा स्तुवन्तः ।
वेदाश्चतुर्मुखमुखाश्च; महार्णवान्तः को मज्जतोरणुकुलाचलयोर्विशेषः ? ॥८॥
किं चैष शक्त्यतिशयेन न ते ऽनुकम्प्यः स्तोता ऽपि तु स्तुतिकृतेन परिश्रमेण ।
तत्र श्रमस्तु सुलभो मम मन्दबुद्धेरित्युद्यमो ऽयम् उचितो मम चाब्जनेत्र ! ॥९॥
नावेक्षसे त्यदि ततो भुवनान्यमूनि नालं प्रभो भवितुमेव कुतः प्रवृत्तिः ? ।
एवं निसर्गसुहृदि त्वयि सर्वजन्तोः स्वामिन् ! न चित्रम् इदम् आश्रितवत्सलत्वम् ॥१०॥
स्वाभाविकानवधिकातिशयेशितृत्वं नारायण ! त्वयि न मृष्यति वैदिकः कः ? ।
ब्रह्मा शिवः शतमखः परमस्वराड् इत्येते ऽपि यस्य महिमार्णवविप्रषस्ते ॥११॥
कश्श्रीः श्रियः ? परमसत्त्वसमाश्रयः कः ? कः पुण्डरीकनयनः ? पुरुषोत्तमः कः ? ।
कस्यायुतायुतैककलांशकांशे विश्वं विचित्रचिदचित्प्रविभागवृत्तम् ॥१२॥
वेदापहारगुरुपातकदैत्यपीडापद्विमोचनमहिष्ठफलप्रदानैः ।
को ऽन्यः प्रजापशुपती परिपाति ? कस्य पादोदकेन स शिवः स्वशिरोधृतेन ? ॥१३॥
कस्य+उदरे हरविरिञ्चमुखः प्रपञ्चः ? को रक्षति+इमम् ? अजनिष्ट च कस्य नाभेः ? ।
क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः कः ? केन वा+एष परवान् इति शक्यशङ्कः ? ॥१४॥
त्वां शीलरूपचरितैः परमप्रकृष्टसत्त्वेन सात्त्विकतया प्रबलैश्च शास्त्रैः ।
प्रख्यातदैवपरमार्थविदां मतैश्च नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम् ॥१५॥
उल्लङ्घितत्रिविधसीमसमातिशायिसंभावनं तव परिब्रढिमस्वभावम् ।
मायाबलेन भवता ऽपि निगुह्यमानं पश्यन्ति केचिदनिशं त्वदनन्यभावाः ॥१६॥
यदण्डम् अण्डान्तरगोचरं च यद्दशोत्तराण्यावरणानि यानि च ।
गुणाः प्रधानं पुरुषः परं पदं परात्परं ब्रह्म च ते विभूतयः ॥१७॥
वशी वदान्यो गुणवान् ऋजुः शुचिर्मृदुर्दयालुर्मधुरः स्थिरः समः ।
कृती कृतज्ञस्त्वम् अपि स्वभावतः समस्तकल्याणगुणामृतोदधिः ॥१८॥
उपर्युपर्यब्जभुवो ऽपि पूरुषान् प्रकल्प्य ते ये शतम् इत्यनुक्रमात् ।
गिरस्त्वदेकैकगुणाव्धीप्सया सदा स्थिता न+उद्यमतो ऽतिशेरते ॥१९॥
त्वदाश्रितानां जगदुद्भवस्थितप्रणाशसंसारविमोचनादयः ।
भवन्ति लीलाविधयश्च वैदिकास्त्वदीयगम्भीरमनोऽनुसारिणः ॥२०॥
नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये ।
नमो नमो ऽनन्तमहाविभूतये नमो नमो ऽनन्तदयैकसन्धिवे ॥२१॥
न धर्मनिष्ठो ऽस्मि, न चात्मवेदी, न भक्तिमांस्त्वच्चरणारविन्दे ।
अकिञ्चनो ऽनन्यगतिः शरण्य ! त्वत्पादमूलं शरणं प्रपद्ये ॥२२॥
न निन्दितं कर्म तदस्ति लोके सहस्रशो यन्न मया व्यधायि ।
सो ऽहं विपाकावसरे मुकुन्द ! क्रन्दामि सम्प्रत्यगतिस्तवाग्रे ॥२३॥
निमज्जतो ऽनन्त ! भवार्णवान्तश्चिराय मे कूलम् इवासि लब्धः ।
त्वया ऽपि लब्धं भगवन्निदानीम् अनुत्तमं पात्रम् इदं दयायाः ॥२४॥
अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम् ।
किं तु त्वदग्रे शरणागतानां पराभवो नाथ ! न ते ऽनुरूपः ॥२५॥
निरासकस्यापि न तावदुत्सहे महेश ! हातुं तव पादपङ्कजम् ।
रुषा निरस्तो ऽपि शिशुः स्तनन्धयो न जातु मातुश्चरणौ जिहासति ॥२६॥
तवामृतस्यन्दिनि पादकङ्कजे निवेशितात्मा कथम् अन्यदिच्छति ।
स्थिते ऽरविन्दे मकरन्दनिर्भरे मधुव्रतो न+इक्षुरकं हि वीक्षते ॥२७॥
त्वदङ्घ्रिम् उद्दिश्य कदा ऽपि केनचिद्यथा तथा वा ऽपि सकृत्कुतो ऽञ्जलिः ।
तदा+एव मुष्णात्यशुभाब्यशेषतः शुभानि पुष्णाति न जातु हीयते ॥२८॥
उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्वाप्य परां च निर्वृतिम् ।
प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः ॥२९॥
विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम् ।
धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि चक्षुषा ? ॥३०॥
कदा पुनः शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कुशवज्रलाञ्छनम् ।
त्रिविक्रम ! त्वच्चरणाम्बुजद्वयं मदीयमूर्धानम् अलङ्करिष्यति ॥३१॥
विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविम् ।
निमग्ननाभिं तनुमध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणम् ॥३२॥
चकासतं ज्याकिणकर्कशैः शुभैश्चतुर्भिराजानुविलम्भिर्भुहैः ।
प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभिः ॥३३॥
उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकन्बुकन्धरम् ।
मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियम् ॥३४॥
प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतम् उज्ज्वलाधरम् ।
शुचिस्मितं कोमलगण्डम् उन्नसं ललाटपर्यन्तविलम्बितालकम् ॥३५॥
स्फुरत्किरीटाङ्गदहारकण्ढिकामणिइन्द्रकाञ्चीगुणनूपुरादिभिः ।
रथाङ्गशङ्खासिगदाधनुर्वरैर्लसत्तुलस्या वनमालयोज्ज्वलम् ॥३६॥
चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः ।
जगत्समस्तं यदपाङ्गसंश्रयं यदर्थम् अम्भोधिरमन्थ्यबन्धि च ॥३७॥
स्ववैश्वरूप्येण सदानुभूतया+अप्यपूर्ववद्विस्मयमादधानया ।
गुणेन रूपेण विलासचेष्टितैस्सदा तवैव+उचितया तव श्रिया ॥३८॥
तया सहासीनम् अनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि ।
फणामणिव्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि ॥३९॥
निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः ।
शरीरभेदैस्तव शेषतां गतैर्यथोचितं श्ष इति+ईरिते जनैः ॥४०॥
दासस्सखा वाहनम् आसनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः ।
उपस्थितं तेन पुरो गरुत्मता त्वदङ्घ्रिसम्मर्दकिणाङ्कशोभना ॥४१॥
त्वदीयभुक्तोज्जिहितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा ।
प्रियेण सेनापतिना न्यवेदि तत्तथानुजानन्तम् उदारवीक्षनैः ॥४२॥
हताखिलक्लेशमलैः स्वभावतस्त्वदानुकूल्यैकरसैस्तवोचितैः ।
गृहीततत्तत्परिचारसाधनैर्निषेव्यमाणं सचिवैर्यथोचितं ॥४३॥
अपूर्वनानारसभावनिर्भद्रप्रबद्धया मुग्धविदघलीलया ।
क्षणाणुवत्क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजनम् ॥४४॥
अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतोदधिम् ।
श्रियः श्रियं भक्तजनैकजीवितं समर्थम् आपत्सखम् अर्थिकल्पकम् ॥४५॥
भगवन्तमेवानुचरन्निरन्तरं प्रशान्तनिश्शेषमनोरथान्तरः ।
कदा+अहम् ऐकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः ॥४६॥
धिग् अशुचिम् अविनीतं निर्भयं माम् अलज्जं परमपुरुष यो ऽहं योगिवर्याग्रगण्यैः ।
विध्शिवसनकाद्यैर्ध्यातुम् अत्यन्तदूरं तव परिजनभावं कामये कामवृत्तः ॥४७॥
अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे ।
अतगिं शरणागतं हरे कृपया केवलम् आत्मसात्कुरु ॥४८॥
अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखवर्षिणि ।
भगवन् भवदुर्दिने पथः स्खलितं माम् अवलोकयाचियुत ॥४९॥
न मृषा परमार्थमेव मे शृनु विज्ञापनमेकम् अग्रतः ।
यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ दुर्लभः ॥५०॥
तदहं त्वदृते न नाथवान् मदृते त्वं दयनीयवान्न च ।
विधिनिर्मितमेतम् अन्वयं भगवान् पलय मा स्म जीहपः ॥५१॥
वपुरादिषु यो ऽपि को ऽपि वा गुणतो ऽसानि यथातथाविधः ।
तदयं तव पादपद्मयोरहम् अद्यैव मया समर्पितः ॥५२॥
मम नाथ यदस्ति यो ऽस्म्यहं सकलं तद्धि तवैव माधव ।
नियतस्वम् इति प्रबुद्धधीरथ वा किं नु समर्पयामि ते ॥५३॥
अवबोधितवान् इमां यथा मयि नित्यां भवदीयतां स्वयम् ।
कृपया+एवम् अनन्यभोग्यतां भगवन् भक्तिम् अपि प्रयच्छ मे ॥५४॥
तव दास्यसुखैकसङ्घिनां भवनेषु अस्त्वपि कीटजन्म मे ।
इतरावसथेषु मा स्म भूदपि मे जन्म चतुर्मुखात्मना ॥५५॥
सकृत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः ।
महात्मभिर्माम् अवलोक्यतां नय क्षणे ऽपि ते यद्विरहो ऽतिदुस्सहः ॥५६॥
न देहं न प्राणान्न च सुखम् अशेषाभिलषितं
न चात्मानं नान्यत्कि अपि तव शेषत्वविभवात् ।
बहिर्भूतं नाथ क्षणम् अपि सहे यातु शतधा
विनाशं तत्सत्यं मधुमथन विज्ञापनम् इदम् ॥५७॥
दुरन्तस्यानादेरपरिहरणीयस्य महतो
निहीनाचारो ऽहं नृपशुरशुभस्यास्पदम् अपि ।
दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे !
तव स्मारं स्मारं गुणगणम् इति+इच्छामि गतभीः ॥५८॥
अनिच्छन्नप्येवं यदि पुनरिति+इच्छन्निव रजस्तमश्छन्नच्छद्मस्तुतिवचनभङ्गीं अरचयम् ।
तथा+अपि+इत्थंरूपं वचनम् अवलम्ब्यापि कृपया त्वमेवैवम्भूतं धरणिधर मे शिक्षय मनः ॥५९॥
पिता त्वं माता त्वं दयिततनयस्त्वं प्रियसुहृत्त्वमेव त्वं मित्रं गुरुरसि गतिश्चासि जगताम् ।
त्वदीयस्त्वध्बृत्यस्तव परिजनस्त्वद्गतिरहं प्रपन्नश्चैवं सत्यहम् अपि तवैवास्मि हि भरः ॥६०॥
जनित्वा ऽहं वंशे महति जगति ख्यअतयशसां
शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम् ।
निसर्गादेव त्वच्चरणकमलैकान्तमनसाम्
अधो ऽधः पापात्मा शरणद निमज्जामि तमसि ॥६१॥
अमर्यादः क्षुद्रश्चलमतिरसूयप्रसवभूः कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्ठः कथं अहम् इतो दुःखजलधेरपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥६२॥
रघुवर यदभूस्त्वं तादृशो वायसस्य प्रणत इति दयालुर्यच्च चैद्यस्य कृष्ण ।
प्रतिभवम् अपराद्धुर्मुग्ध सायुज्यदो ऽभूर्वद किम् अपदम् आगस्तस्य ते ऽसि क्षमायाः ॥६३॥
ननु प्रपन्नस्सकृदेव नाथ तवाहं अस्मि+इति च याचमानः ।
तवानुकम्प्यस्स्मर्तः प्रतिज्ञानां मदेकवर्जं किम् इदं व्रतं ते ॥६४॥
इति यामुनमुनिविरचितं स्तोत्ररत्नं सम्पूर्णम्।
॥ श्रीमते यामुनमहामुनये नमः ॥