How many are there in London? No-one knows exactly, probably several thousand. Perhaps ten thousand in the worst part of the year. Anyway, it is likely that among every four hundred Londoners there is one beggar who is living at the expense of the other three hundred and ninety-nine.

The great maxim of the English in governing an oriental race is ‘never get something done by a European when an Oriental can do it’. In other words, supreme power remains with the British authorities, but the minor civil servants who have to carry out day-to-day administration and who must come into contact with the people in the course of their duties are recruited locally.

बीते कुछ सालों में देशभर में इतिहास, आस्था, आध्यात्म, संस्कृति से जुड़े जितने भी स्मारकों का निर्माण किया जा रहा है, उनका बहुत बड़ा लक्ष्य पर्यटन को बढ़ावा देने का भी है। उत्तर प्रदेश तो पर्यटन और तीर्थाटन, दोनों के मामले में समृद्ध भी है और इसकी क्षमताएं भी अपार हैं। चाहे वह भगवान राम का जन्म स्थान हो या कृष्ण का वृंदावन, भगवान बुद्ध का सारनाथ हो या फिर काशी विश्वनाथ, संत कबीर का मगहर धाम हो या वाराणसी में संत रविदास की जन्मस्थली का आधुनिकीकरण, पूरे प्रदेश में बड़े पैमाने पर काम चल रहा है। इनके विकास के लिए भगवान राम, श्रीकृष्ण और बुद्ध के जीवन से सम्बन्धित स्थलों जैसे अयोध्या, चित्रकूट, मथुरा, वृन्दावन, गोवर्धन, कुशीनगर, श्रावस्ती आदि तीर्थ स्थलों पर रामायण सर्किट, आध्यात्मिक सर्किट, बौद्ध सर्किटका विकास किया जा रहा हैं।

In our time it is broadly true that political writing is bad writing. Where it is not true, it will generally be found that the writer is some kind of rebel, expressing his private opinions, and not a ‘party line’. Orthodoxy, of whatever colour, seems to demand a lifeless, imitative style.

A rule, by law, is every agency/court/institutional statement of general applicability and future effect, including amendments, suspensions, and repeals of rules, adopted to implement or make specific the law enforced or administered by that agency or to govern its organization or procedure. In English, you are writing a rule if you are writing

अर्जुन उवाच। दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति। दण्‍डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः।। दण्डः संरक्षते धर्मं तथैवार्यं जनाधिप। कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते।। दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते। एतद्विद्वानुपादाय स्वभावं पश्य लौकिकम्।। राजदण्डभयादेके नराः पापं न कुर्वते। यमदण्डभयादेके परलोकभयादपि।। परस्परभयादेके पापाः पापं न कुर्वते। एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम्।। दण्डस्यैव भयादेके न खादन्ति परस्परम्। अन्धेतमसि मज्जेयुर्यदि दण्डो […]

सर्व्वेषां कोषाणामादि अग्निपुराणोक्ताभिधानं । तत्रादौ स्वर्गपातालादिवर्गः । ततोऽव्ययवर्गः । ततो नानार्थवर्गः । ततो भूपुराद्रिवनौषधिसिंहा-
दिवर्गाः । ततो नृब्रह्मक्षत्रविट्शूद्रवर्गाः । शेषे सामान्यानि नामलिङ्गानि सन्तीति मया दृष्टं । अमरसिंहस्तु उक्ताग्निपुराणीयाभिधानस्य कस्यचित्
कस्यचित् वर्गस्य व्यतिक्रमं कृत्वा तत्रोदित-सामान्य-नामलिङ्गानां विशेष्य-निघ्न-वर्गसङ्कीर्णवर्गाविति संज्ञां स्थापयित्वा अन्ते लिङ्गादिसंग्रहवर्गस्य योगं कृत्वा स्वीयकोषं रचितवान् । एवं जटाधरोऽपि अमरकोषस्यानुकरणं कृतवान् । इति विरलप्रचारः

जिज्ञासाधिकरणम्
जन्माद्यधिकरणम्
शास्त्रयोनित्वाधिकरणम्
समन्वयाधिकरणम्
ईक्षत्यधिकरणम्
आनन्दमयाधिकरणम्
अन्तरधिकरणम्
आकाशाधिकरणम्
प्राणाधिकरणम्
ज्योतिश्चरणाधिकरणम्
प्रतर्दनाधिकरणम्
सर्वत्रप्रसिद्ध्यधिकरणम्
अत्त्रधिकरणम्
गुहाप्रविष्टाधिकरणम्
अन्तराधिकरणम्

ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्या- यप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च, इति । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवैति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः  इति ।

Recent Updates