Skip to content

Advocatetanmoy Law Library

Legal Database

United States Code

  • Title 1. General Provisions
  • Title 2. The Congress
  • Title 3. The President
  • Title 4. Flag and Seal, Seat of Government, and the States
  • Title 5. Government Organization and Employees
  • Title 6. Domestic Security
  • Title 7. Agriculture
  • Title 8. Aliens and Nationality
  • Title 9. Arbitration
  • Title 10. Armed Forces
  • Title 11. Bankruptcy
  • Title 12. Banks and Banking
  • Title 13. Census
  • Title 14. Coast Guard
  • Title 15. Commerce and Trade
  • Title 16. Conservation
  • Title 17. Copyrights
  • Title 18. Crimes and Criminal Procedure
  • Title 19. Customs Duties
  • Title 20. Education
  • Title 21. Food and Drugs
  • Title 22. Foreign Relations and Intercourse
  • Title 23. Highways
  • Title 24. Hospitals and Asylums
  • Title 25. Indians
  • Title 26. Internal Revenue Code
  • Title 27. Intoxicating Liquors
  • Title 28. Judiciary and Judicial Procedure
  • Title 29. Labor
  • Title 30. Mineral Lands and Mining
  • Title 31. Money and Finance
  • Title 32. National Guard
  • Title 33. Navigation and Navigable Waters
  • Title 35. Patents
  • Title 36. Patriotic and National Observances, Ceremonies, and Organizations
  • Title 37. Pay and Allowances of the Uniformed Services
  • Title 38. Veterans' Benefits
  • Title 39. Postal Service
  • Title 40. Public Buildings, Property, and Works
  • Title 41. Public Contracts
  • Title 42. The Public Health and Welfare
  • Title 43. Public Lands
  • Title 44. Public Printing and Documents
  • Title 45. Railroads
  • Title 46. Shipping
  • Title 47. Telecommunications
  • Title 48. Territories and Insular Possessions
  • Title 49. Transportation
  • Title 50. War and National Defense
  • Title 51. National and Commercial Space Programs
  • Title 52. Voting and Elections
  • Title 54. National Park Service and Related Programs

Read More

  • Home
    • About
  • UPDATES
  • Courts
  • Constitutions
  • Law Exam
  • Pleading
  • Indian Law
  • Notifications
  • Glossary
  • Account
  • Home
  • 2021
  • February
  • 16
  • ब्रह्मसूत्रम् – अधिकरणानि
  • Hindu Shastra

ब्रह्मसूत्रम् – अधिकरणानि

जिज्ञासाधिकरणम् जन्माद्यधिकरणम् शास्त्रयोनित्वाधिकरणम् समन्वयाधिकरणम् ईक्षत्यधिकरणम् आनन्दमयाधिकरणम् अन्तरधिकरणम् आकाशाधिकरणम् प्राणाधिकरणम् ज्योतिश्चरणाधिकरणम् प्रतर्दनाधिकरणम् सर्वत्रप्रसिद्ध्यधिकरणम् अत्त्रधिकरणम् गुहाप्रविष्टाधिकरणम् अन्तराधिकरणम्
1 min read
Print Friendly, PDF & Email

ब्रह्मसूत्रम् – अधिकरणानि

Brahma Sutram Chapters

Brahma Sutram [ब्रह्मसूत्र – बादरायण]- List of all Sutram

Introduction

युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायाम् , तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः — इत्यतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासः तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तम् । तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्येतरेतराविवेकेन अत्यन्तविविक्तयोर्धर्मधर्मिणोः मिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्य ‘अहमिदम्’ ‘ममेदम्’ इति नैसर्गिकोऽयं लोकव्यवहारः ॥

प्रथमे पादे ‘जन्माद्यस्य यतः’ इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम् । तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं नित्यत्वं सर्वज्ञत्वं सर्वशक्तित्वं सर्वात्मत्वमित्येवंजातीयका धर्मा उक्ता एव भवन्ति । अर्थान्तरप्रसिद्धानां च केषाञ्चिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि सन्दिह्यमानानि ब्रह्मपरतया निर्णीतानि । पुनरप्यन्यानि वाक्यान्यस्पष्टब्रह्मलिङ्गानि सन्दिह्यन्ते — किं परं ब्रह्म प्रतिपादयन्ति, आहोस्विदर्थान्तरं किञ्चिदिति । तन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते…

ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम् — ‘जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इति । तल्लक्षणं प्रधानस्यापि समानमित्याशङ्क्य तदशब्दत्वेन निराकृतम् — ‘ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इति । गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रपञ्चितं गतेन ग्रन्थेन । इदं त्विदानीमवशिष्टमाशङ्क्यते — यदुक्तं प्रधानस्याशब्दत्वम् , तदसिद्धम् , कासुचिच्छाखासु प्रधानसमर्पणाभासानां शब्दानां श्रूयमाणत्वात् ; अतः प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यते ; तद्यावत्तेषां शब्दानामन्यपरत्वं न प्रतिपाद्यते, तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत् ; अतस्तेषामन्यपरत्वं दर्शयितुं परः सन्दर्भः प्रवर्तते ॥ [श्रीमच्छङ्करभगवतः]

ब्रह्मसूत्रभाष्यम् – अधिकरणानि

  1. जिज्ञासाधिकरणम्
  2. जन्माद्यधिकरणम्
  3. शास्त्रयोनित्वाधिकरणम्
  4. समन्वयाधिकरणम्
  5. ईक्षत्यधिकरणम्
  6. आनन्दमयाधिकरणम्
  7. अन्तरधिकरणम्
  8. आकाशाधिकरणम्
  9. प्राणाधिकरणम्
  10. ज्योतिश्चरणाधिकरणम्
  11. प्रतर्दनाधिकरणम्
  12. सर्वत्रप्रसिद्ध्यधिकरणम्
  13. अत्त्रधिकरणम्
  14. गुहाप्रविष्टाधिकरणम्
  15. अन्तराधिकरणम्
  16. अन्तर्याम्यधिकरणम्
  17. अदृश्यत्वाधिकरणम्
  18. वैश्वानराधिकरणम्
  19. द्युभ्वाद्यधिकरणम्
  20. भूमाधिकरणम्
  21. अक्षराधिकरणम्
  22. ईक्षतिकर्माधिकरणम्
  23. दहराधिकरणम्
  24. अनुकृत्यधिकरणम्
  25. प्रमिताधिकरणम्
  26. देवताधिकरणम्
  27. अपशूद्राधिकरणम्
  28. कम्पनाधिकरणम्
  29. ज्योतिरधिकरणम्
  30. अर्थान्तरत्वादिव्यपदेशाधिकरणम्
  31. सुषुप्त्युत्क्रान्त्यधिकरणम्
  32. आनुमानिकाधिकरणम्
  33. चमसाधिकरणम्
  34. संख्योपसङ्ग्रहाधिकरणम्
  35. कारणत्वाधिकरणम्
  36. बालाक्यधिकरणम्
  37. वाक्यान्वयाधिकरणम्
  38. प्रकृत्यधिकरणम्
  39. सर्वव्याख्यानाधिकरणम्
  40. स्मृत्यधिकरणम्
  41. योगप्रत्युक्त्यधिकरणम्
  42. नविलक्षणत्वाधिकरणम्
  43. शिष्टापरिग्रहाधिकरणम्
  44. भोक्त्रापत्त्यधिकरणम्
  45. आरम्भणाधिकरणम्
  46. इतरव्यपदेशाधिकरणम्
  47. उपसंहारदर्शनाधिकरणम्
  48. कृत्स्नप्रसक्त्यधिकरणम्
  49. सर्वोपेताधिकरणम्
  50. प्रयोजनवत्त्वाधिकरणम्
  51. वैषम्यनैर्घृण्याधिकरणम्
  52. सर्वधर्मोपपत्त्यधिकरणम्
  53. रचनानुपपत्त्यधिकरणम्
  54. महद्दीर्घाधिकरणम्
  55. परमाणुजगदकारणत्वाधिकरणम्
  56. समुदायाधिकरणम्
  57. अभावाधिकरणम्
  58. एकस्मिन्नसम्भवाधिकरणम्
  59. पत्यधिकरणम्
  60. उत्पत्त्यसम्भवाधिकरणम्
  61. वियदधिकरणम्
  62. मातरिश्वाधिकरणम्
  63. असम्भवाधिकरणम्
  64. तेजोऽधिकरणम्
  65. अबधिकरणम्
  66. पृथिव्यधिकाराधिकरणम्
  67. तदभिध्यानाधिकरणम्
  68. विपर्ययाधिकरणम्
  69. अन्तराविज्ञानाधिकरणम्
  70. चराचरव्यपाश्रयाधिकरणम्
  71. आत्माधिकरणम्
  72. ज्ञाधिकरणम्
  73. उत्क्रान्तिगत्यधिकरणम्
  74. कर्त्रधिकरणम्
  75. तक्षाधिकरणम्
  76. परायत्ताधिकरणम्
  77. अंशाधिकरणम्
  78. प्राणोत्पत्त्यधिकरणम्
  79. सप्तगत्यधिकरणम्
  80. प्राणाणुत्वाधिकरणम्
  81. प्राणश्रैष्ठ्याधिकरणम्
  82. वायुक्रियाधिकरणम्
  83. श्रेष्ठाणुत्वाधिकरणम्
  84. ज्योतिराद्यधिकरणम्
  85. इन्द्रियाधिकरणम्
  86. संज्ञामूर्तिकॢप्त्यधिकरणम्
  87. तदन्तरप्रतिपत्त्यधिकरणम्
  88. कृतात्ययाधिकरणम्
  89. अनिष्टादिकार्यधिकरणम्
  90. साभाव्यापत्त्यधिकरणम्
  91. नातिचिराधिकरणम्
  92. अन्याधिष्ठिताधिकरणम्
  93. सन्ध्याधिकरणम्
  94. तदभावाधिकरणम्
  95. कर्मानुस्मृतिशब्दविध्यधिकरणम्
  96. मुग्धाधिकरणम्
  97. उभयलिङ्गाधिकरणम्
  98. प्रकृतैतावत्त्वाधिकरणम्
  99. पराधिकरणम्
  100. फलाधिकरणम्
  101. सर्ववेदान्तप्रत्ययाधिकरणम्
  102. उपसंहाराधिकरणम्
  103. अन्यथात्वाधिकरणम्
  104. व्याप्त्यधिकरणम्
  105. सर्वाभेदाधिकरणम्
  106. आनन्दाद्यधिकरणम्
  107. आध्यानाधिकरणम्
  108. आत्मगृहीत्यधिकरणम्
  109. कार्याख्यानाधिकरणम्
  110. समानाधिकरणम्
  111. सम्बन्धाधिकरणम्
  112. सम्भृत्यधिकरणम्
  113. पुरुषविद्याधिकरणम्
  114. वेधाद्यधिकरणम्
  115. हान्यधिकरणम्
  116. साम्परायाधिकरणम्
  117. गतेरर्थवत्त्वाधिकरणम्
  118. अनियमाधिकरणम्
  119. यावदधिकाराधिकरणम्
  120. अक्षरध्यधिकरणम्
  121. इयदधिकरणम्
  122. अन्तरत्वाधिकरणम्
  123. व्यतिहाराधिकरणम्
  124. सत्याद्यधिकरणम्
  125. कामाद्यधिकरणम्
  126. आदराधिकरणम्
  127. तन्निर्धारणाधिकरणम्
  128. प्रदानाधिकरणम्
  129. लिङ्गभूयस्त्वाधिकरणम्
  130. ऐकात्म्याधिकरणम्
  131. अङ्गावबद्धाधिकरणम्
  132. भूमज्यायस्त्वाधिकरणम्
  133. शब्दादिभेदाधिकरणम्
  134. विकल्पाधिकरणम्
  135. काम्याधिकरणम्
  136. यथाश्रयभावाधिकरणम्
  137. पुरुषार्थाधिकरणम्
  138. परामर्शाधिकरणम्
  139. स्तुतिमात्राधिकरणम्
  140. पारिप्लवाधिकरणम्
  141. आग्नीन्धनाद्यधिकरणम्
  142. सर्वापेक्षाधिकरणम्
  143. सर्वान्नानुमत्यधिकरणम्
  144. आश्रमकर्माधिकरणम्
  145. विधुराधिकरणम्
  146. तद्भूताधिकरणम्
  147. आधिकारिकाधिकरणम्
  148. बहिरधिकरणम्
  149. स्वाम्यधिकरणम्
  150. सहकार्यन्तरविध्यधिकरणम्
  151. अनाविष्काराधिकरणम्
  152. ऐहिकाधिकरणम्
  153. मुक्तिफलाधिकरणम्
  154. आवृत्त्यधिकरणम्
  155. आत्मत्वोपासनाधिकरणम्
  156. प्रतीकाधिकरणम्
  157. ब्रह्मदृष्ट्यधिकरणम्
  158. आदित्यादिमत्यधिकरणम्
  159. आसीनाधिकरणम्
  160. एकाग्रताधिकरणम्
  161. आप्रायणाधिकरणम्
  162. तदधिगमाधिकरणम्
  163. इतरासंश्लेषाधिकरणम्
  164. अनारब्धाधिकरणम्
  165. अग्निहोत्राद्यधिकरणम्
  166. विद्याज्ञानसाधनत्वाधिकरणम्
  167. इतरक्षपणाधिकरणम्
  168. वागधिकरणम्
  169. मनोऽधिकरणम्
  170. अध्यक्षाधिकरणम्
  171. आसृत्युपक्रमाधिकरणम्
  172. संसारव्यपदेशाधिकरणम्
  173. प्रतिषेधाधिकरणम्
  174. वागादिलयाधिकरणम्
  175. अविभागाधिकरणम्
  176. तदोकोऽधिकरणम्
  177. रश्म्यधिकरणम्
  178. दक्षिणायनाधिकरणम्
  179. अर्चिराद्यधिकरणम्
  180. वाय्वधिकरणम्
  181. तडिदधिकरणम्
  182. आतिवाहिकाधिकरणम्
  183. कार्याधिकरणम्
  184. अप्रतीकालम्बनाधिकरणम्
  185. सम्पद्याविर्भावाधिकरणम्
  186. अविभागेन दृष्टत्वाधिकरणम्
  187. ब्राह्माधिकरणम्
  188. सङ्कल्पाधिकरणम्
  189. अभावाधिकरणम्
  190. प्रदीपाधिकरणम्
  191. जगद्व्यापाराधिकरणम्

Related

Tags: Brahma Sutram Sanskrit Devanagari

Continue Reading

Previous: তারকব্রহ্মযোগ-তস্মাৎ সর্ব্বেষু কালেষু যোগযুক্তো ভবার্জ্জুন
Next: परमात्मा से वेदोत्पत्ति में वेद का प्रमाण-दयानन्दसरस्वती

Indian Supreme Court Digest

  • ISKCON leaders, engage themselves into frivolous litigations and use court proceedings as a platform to settle their personal scores-(SC-18/05/2023)
  • High Court would not interfere by a Revision against a decree or order u/s 6 of SRA if there is no exceptional case (SC-2/4/2004)
  • Borrower may file a counterclaim either before DRT in a proceeding filed by Bank under RDB Act or a Civil Suit under CPC-SC (10/11/2022)
  • When Supreme Court interfered in case of High Court refused Anticipatory Bail (02/12/2022)
  • Award can be modified only to the extent of arithmetical or clerical error-SC (22/11/2021)

Write A Guest Post

Current Posts

Indian Lok Sabha Debates on The Railways Budget 2014-15 (10/06/2014)
198 min read
  • Indian Parliament

Indian Lok Sabha Debates on The Railways Budget 2014-15 (10/06/2014)

Where a breach of duty has caused loss, a remedy in damages ought to be available (HOUSE OF LORDS-1996)
45 min read
  • Law of Torts

Where a breach of duty has caused loss, a remedy in damages ought to be available (HOUSE OF LORDS-1996)

USA appointed historic number of highly qualified open LGBTQI+ judges and public servants at all levels of Governance-Biden (31/05/2023)
4 min read
  • USA

USA appointed historic number of highly qualified open LGBTQI+ judges and public servants at all levels of Governance-Biden (31/05/2023)

Commission of Railway Safety (GOI) Annual Report 2019-2020 and 2015 CAG performance Audit of Railway
5 min read
  • Government of India
  • Railways Act 1989

Commission of Railway Safety (GOI) Annual Report 2019-2020 and 2015 CAG performance Audit of Railway

  • DATABASE
  • INDEX
  • JUDGMENTS
  • CONTACT US
  • DISCLAIMERS
  • RSS
  • PRIVACY
  • ACCOUNT
Copyright by Advocatetanmoy.