A Tribunal is hereby established and shall be known as The Supreme Iraqi
Criminal Tribunal (the “Tribunal”). The Tribunal shall enjoy complete independence.
Month: August 2021
MEDICINE is of all the arts the most noble; but, owing to the ignorance of those who practice it, and of those who, inconsiderately, form a judgment of them, it is at present far behind all the other arts....
The Karnataka Prevention of Cow Slaughter and Cattle Preservation Act, 1964 (Karnataka Act 35 of 1964) is hereby repealed:
Glossary of Islamic Terms A ’aabid– one who performs much ’ibaada’aalim (pl. ’ulamaa’) Muslim scholar.aamin- (yes, to Allaahu ta’aalaa, compare > Christian ‘amen’ ) accept my prayer.’aarif- an ’aalim who knows what is possible to know of ma’rifa.aayat (-i...
Rama left for the forest on a Thursday, the 29th Nov. 7306 B.C. He completed the required 14 year period in the forest and returned on 5th Shuddha 9th was over, and the 5th tithi refered to must have...
भगवद्यामुनमुनि ॥ गीतार्थसङ्ग्रहः ॥ स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः ।नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥१॥ ज्ञानकर्मात्मिके निष्ठे योगलक्षे सुसंस्कृते ।आत्मानुभूतिसिद्ध्यार्थे पूर्वषट्केन चोदितः ॥२॥ मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये ।ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥३॥ प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् ।कर्म धीर्भक्तिरित्यादिपूर्वशेषो ऽन्तिमोदितः ॥४॥ अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् ।पार्थं प्रपन्नम् उद्दिश्य शास्त्रावतरणं कृतम् ॥५॥ नित्यात्मासङ्गकर्मेहगोचरा सांख्ययोगधीः...
Gitabhashya of Bhagavad Ramanuja यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।वस्तुताम् उपयातो ऽहं यामुनेयं नमामि तम् ॥ श्रियः पतिः, निखिलहेयप्रत्यनीककल्याणैकतानः, स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञनानन्दैकस्वरूपः, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृत्यसंख्येयकल्याणगुणगणमहोदधिः, स्वाभिमतानुरूपैकरूपाचिन्त्य दिव्याद्भुतनित्यनिरवद्यनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्य यौवनाद्यनन्तगुणनिधिदिव्यरूपः, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषणः, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुधः, स्वाभिमतानुरूपनित्यनिरवद्यस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगणश्रीवल्लभः, स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदाशेषसेषतैकरतिरूप नित्यनिरवद्यनिरतिशयज्ञानक्रियाइश्वर्याद्यनन्तगुणगणापरिमितसूरिभिरनवरताभिष्टुतचरणयुगलः, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्त महाविभवानन्तपरिमाणनित्यनिरवद्याक्षरपरमव्योमनिलयः, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलः, परं ब्रह्म पुरुषोत्तमो नारायणः, ब्रह्मादिस्थावरान्तम् अखिलं जगत्सृष्ट्वा ,स्वेन रूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां...
अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्नात्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृतः ।
Assize of Clarendon by Henry II ASSIZE OF CLARENDON, 1166. 1. In the first place the aforesaid king Henry, by the counsel of all his barons, for the preservation of peace and the observing of justice, has decreed that...
Dialogue concerning the Exchequer (c. 1178 CE) THE DIALOGUE CONCERNING THE EXCHEQUER. Reign of King Henry II (Stubbs’ ” Charters,” p. 168.) Preface It is necessary to subject one’s self in all fear to the powers ordained by God,...
Let no one, moreover, pay or permit to be paid to anyone more wages, livery, meed or salary than was customary as has been said; nor let any one in any other manner exact or receive them, under penalty...
henceforth it shall be lawful for any free man to sell at will his lands or tenements or a part of them; in such manner, however, that the infeudated person shall hold that land or tenement from the same...