Rama left for the forest on a Thursday, the 29th Nov. 7306 B.C. He completed the required 14 year period in the forest and returned on 5th Shuddha 9th was over, and the 5th tithi refered to must have been Chaitra Krishna 5th. Amavasya recedes by 10.883 days each successive year.

भगवद्यामुनमुनि ॥ गीतार्थसङ्ग्रहः ॥ स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः ।नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥१॥ ज्ञानकर्मात्मिके निष्ठे योगलक्षे सुसंस्कृते ।आत्मानुभूतिसिद्ध्यार्थे पूर्वषट्केन चोदितः ॥२॥ मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये ।ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥३॥ प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् ।कर्म धीर्भक्तिरित्यादिपूर्वशेषो ऽन्तिमोदितः ॥४॥ अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् ।पार्थं प्रपन्नम् उद्दिश्य शास्त्रावतरणं कृतम् ॥५॥ नित्यात्मासङ्गकर्मेहगोचरा सांख्ययोगधीः ।द्वितीये स्थितधीलक्ष्या प्रोक्ता तन्मोहशान्तये ॥६॥ असक्त्या लोकरक्षायै गुणेष्वारोप्य कर्त्र्क्ताम् ।सर्वेश्वरे वा न्यस्य+उक्ता तृतीये कर्मकार्यता ॥७॥ प्रसङ्गात्स्वस्वभावोक्तिः कर्मणो ऽकर्मता+अस्य च ।भेदा ज्ञानस्य […]

Gitabhashya of Bhagavad Ramanuja यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।वस्तुताम् उपयातो ऽहं यामुनेयं नमामि तम् ॥ श्रियः पतिः, निखिलहेयप्रत्यनीककल्याणैकतानः, स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञनानन्दैकस्वरूपः, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृत्यसंख्येयकल्याणगुणगणमहोदधिः, स्वाभिमतानुरूपैकरूपाचिन्त्य दिव्याद्भुतनित्यनिरवद्यनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्य यौवनाद्यनन्तगुणनिधिदिव्यरूपः, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषणः, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुधः, स्वाभिमतानुरूपनित्यनिरवद्यस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगणश्रीवल्लभः, स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदाशेषसेषतैकरतिरूप नित्यनिरवद्यनिरतिशयज्ञानक्रियाइश्वर्याद्यनन्तगुणगणापरिमितसूरिभिरनवरताभिष्टुतचरणयुगलः, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्त महाविभवानन्तपरिमाणनित्यनिरवद्याक्षरपरमव्योमनिलयः, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलः, परं ब्रह्म पुरुषोत्तमो नारायणः, ब्रह्मादिस्थावरान्तम् अखिलं जगत्सृष्ट्वा ,स्वेन रूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचरः, अपारकारुण्यसौशील्यवात्सल्यौदार्यमहोदधिः, स्वमेव रूपं तत्तत्सजातीयसंस्थानं स्वस्वभावम् अजहदेव कुर्वन् तेषु तेषु लोकेष्ववतीर्यावतीर्य तैस्तैराराधितस्तत्तदिष्टानुरूपं धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन्, भूभारावतारणापदेशेनास्मदादीनाम् अपि समाश्रयणीयत्वायावतीर्य-उर्व्यां सकलमनुजनयनविषयतां गतः, परावरनिखिलजनमनोनयनहारिदिव्यचेष्टितानि […]

Assize of Clarendon by Henry II ASSIZE OF CLARENDON, 1166. 1. In the first place the aforesaid king Henry, by the counsel of all his barons, for the preservation of peace and the observing of justice, has decreed that an inquest shall be made throughout the separate counties, and throughout the separate hundreds, through twelve of the more lawful men […]

Let no one, moreover, pay or permit to be paid to anyone more wages, livery, meed or salary than was customary as has been said; nor let any one in any other manner exact or receive them, under penalty of paying to him who feels himself aggrieved from this, double the sum that has thus been paid or promised, exacted or received; and if such person be not willing to prosecute, then it (the sum) is to be given to any one of the people who shall prosecute in this matter

no person, religious or other, whatsoever lie be, shall presume to buy or sell any lands or tenements, or under colour of gift or lease, or of any other term or title whatever to receive them from any one, or in any other way, by craft or by wile to appropriate them to himself, whereby such lands and tenements may come into mortmain; under pain of forfeiture of the same

Recent Updates