सिद्धांत रहस्यं
श्रावण स्यामले पक्षे एकादश्यां महानिशि। साक्षात् भगवता प्रोक्तं तदक्षरश उच्यते॥१॥
ब्रह्म सम्बंध करणात्
सर्वेषां देहजीवयोः।
सर्वदोषनिवृत्तिर्हि दोषाः
पञ्चविधाः स्मृताः॥२॥
सहजा देशकालोत्था
लोकवेदनिरूपिताः।
संयोगजाः स्पर्श जाश्च
न मन्तव्याः कथन्चन॥३॥
अन्यथा सर्वदोषाणां
न निवृत्तिः कथन्चन।
असमर्पितवस्तुनां
तस्माद्वर्जनमाचरेत्॥४॥
सर्वं कुर्यादिति स्थितिः।
न मतं देवदेवस्य
सामिभुक्तं समर्पणं॥५॥
तस्मादादौ सर्वकार्ये
सर्ववस्तु समर्पणम्।
दत्तापहारवचनं
तथा च सकलं हरेः॥६॥
न ग्राह्ममिति वाक्यं हि
भिन्नमार्गपरं मतम्।
सेवकानां यथालोके
व्यवहारः प्रसिध्यति॥७॥
तथा कार्यं समर्प्यैव
सर्वेषां ब्रह्मता ततः।
गंगात्वं सर्वदोषाणां
गुणदोषादिवर्णना।
गंगात्वेन निरूप्या
स्यात्तद्वदत्रापि चैव हि॥८॥
Ballabhacharya: [1479 Champaran – 1531 Varanasi]