श्रीरूपगोस्वामिविरचित चैतन्याष्टकम्
प्रथमाष्टकं
सदोपास्यः श्रीमान् धृतमनुजकायैः प्रणयितां
वहद्भिर्गीर्वाणैर्गिरिशपरमेष्ठिप्रभृतिभिः ।
स्वभक्तेभ्यः शुद्धां निजभजनमुद्रामुपदिशन्
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ १॥
सुरेशानां दुर्गं गतिरतिशयेनोपनिषदां
मुनीनां सर्वस्वं प्रणतपटलीनां मधुरिमा ।
विनिर्यासः प्रेम्णो निखिलपशुपालाम्बुजदृशां
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ २॥
स्वरूपं बिभ्राणो जगदतुलमद्वैतदयितः
प्रपन्नश्रीवासो जनितपरमानन्दगरिमा ।
हरिर्दीनोद्धारी गजपतिकृपोत्सेकतरलः
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ३॥
रसोद्दामा कामार्बुदमधुरधामोज्ज्वलतनु-
र्यतीनामुत्तंसस्तरणिकरविद्योतिवसनः
हिरण्यानां लक्ष्मीभरमभिभवन्न् आङ्गिकरुचा
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ४॥
हरे कृष्णेत्युच्चैः स्फुरितरसनो नामगणना
कृतग्रन्थिश्रेणीसुभगकटिसूत्रोज्ज्वलकरः ।
विशालाक्षो दीर्घार्गलयुगलखेलाञ्चितभुजः
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ५॥
पयोराशेस्तीरे स्फुरदुपवनालीकलनया
मुहुर्वृन्दारण्यस्मरणजनितप्रेमविवशः ।
क्वचित् कृष्णावृत्तिप्रचलरसनोभक्तिरसिकः
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ६॥
रथारूढस्यारादधिपदवि नीलाचलपते-
रदभ्रप्रेमोर्मिस्फुरितनटनोल्लासविवशः ।
सहर्षं गायद्भिः परिवृततनुर्वैष्णवजनैः
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ७॥
भुवं सिञ्चन्नश्रुश्रुतिभिरभितः सान्द्रपुलकैः
परीताङ्गो नीपस्तबकनवकिञ्जल्कजयिभिः ।
घनस्वेदस्तोमस्तिमिततनुरुत्कीर्तनसुखी
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ८॥
अधीते गौराङ्गस्मरणपदवीमङ्गलतरं द्वितीयाष्टकं
कृती यो विश्रम्भस्फुरदमलधीरष्टकमिदं ।
परानन्दे सद्यस्तदमलपदाम्भोजयुगले
परिस्फारा तस्य स्फुरतु नितरां प्रेमलहरी ॥ ९॥
द्वितीयाष्टकं
कलौ यं विद्वांसः स्फुटमभियजन्ते द्युतिभराद्
अकृष्णाङ्गं कृष्णं मखविधिभिरुत्कीर्तनमयैः ।
उपास्यं च प्राहुर्यमखिलचतुर्थाश्रमजुषां
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ १॥
चरित्रं तन्वानः प्रियमघवदाह्लादनपदं
जयोद्घोषैः सम्यग्विरचितशचीशोकहरणः ।
उदञ्चन्मार्तण्डद्युतिहरदुकूलाञ्चितकटिः
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ २॥
अपारं कस्यापि प्रणयिजनवृन्दस्य कुतुकी
रसस्तोमं हृत्वा मधुरमुपभोक्तुं कमपि यः ।
रुचिं स्वामावव्रे द्युतिमिह तदीयां प्रकटयन्
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ३॥
अनाराध्यः प्रीत्या चिरमसुरभावप्रणयिनां
प्रपन्नानां दैवीं प्रकृतिमधिदैवं त्रिजगति ।
अजस्रं यः श्रीमान् जयति सहजानन्दमधुरः
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ४॥
गतिर्यः पौण्ड्राणां प्रकटितनवद्वीपमहिमा
भवेनालङ्कुर्वन् भुवनमहितं श्रोत्रियकुलम् ।
पुनात्यङ्गीकाराद् भुवि परमहंसाश्रमपदं
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ५॥
मुखेनाग्रे पीत्वा मधुरमिह नामामृतरसं
दृशोर्द्वारा यस्तं वमति घनबाष्पाम्बुमिषतः ।
भुवि प्रेम्णस्तत्त्वं प्रकटयितुमुल्लासिततनुः
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ६॥
तनूमाविष्कुर्वन्नवपुरटभासं कटिलसत्
करङ्कालङ्कारस्तरुणगजराजाञ्चितगतिः ।
प्रियेभ्यो यः शिक्षां दिशति निजनिर्माल्यरुचिभिः
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ७॥
स्मितालोकः शोकं हरति जगतां यस्य परितो
गिरां तु प्रारम्भः कुशलीपटलीं पल्लवयति ।
पदालम्बः कं वा प्रणयति नहि प्रेमनिवहं
स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ८॥
शचीसूनोः कीरित्स्तवकनवसौरभ्यनिविडं
पुमान् यः प्रीतात्मा पठति किल पद्याष्टकमिदम् ।
स लक्ष्मीवान् एतं निजपदसरोजे प्रणयितां
ददानः कल्याणीमनुपदमबाधं सुखयतु ॥ ९॥
तृतीयाष्टकं
उपासितपदाम्बुजस्त्वमनुरक्तरुद्रादिभिः
प्रपद्य पुरुषोत्तमं पदमदभ्रमुद्भ्राजितः ।
समस्तनतमण्डलीस्फुरदभीष्टकल्पद्रुमः
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ १॥
न वर्णयितुमीशते गुरुतरावतारायिता
भवन्तमुरुबुद्धयो न खलु सार्वभौमादयः ।
परो भवतु तत्र कः पटुरतो नमस्ते परं
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ २॥
न यत् कथमपि श्रुतावुपनिषद्भिरप्याहितं
स्वयं च विवृतं न यद् गुरुतरावतारान्तरे ।
क्षिपन्नसि रसाम्बुधे तदिह भाक्तरत्नं क्षितौ
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ३॥
निजप्रणयविस्फुरन्नटनरङ्गविस्मापित
त्रिनेत्रनतमण्डलप्रकटितानुरागामृत ।
अहङ्कृतिकलङ्कितोद्धतजनादिदुर्बोध हे
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ४॥
भवन्ति भुवि ये नराः कलितदुष्कुलोत्पत्तय-
स्त्वमुद्धरसि तान् अपि प्रचुरचारुकारुण्यतः ।
इति प्रमुदितान्तरः शरणमाश्रितस्त्वामहं
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ५॥
मुखाम्बुजपरिस्खलन्मृदुलवाङ्मधूलीरस
प्रसङ्गजनिताखिलप्रणतभृङ्गरङ्गोत्कर ।
समस्तजनमङ्गलप्रभवनामरत्नाम्बुधे
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ६॥
मृगाङ्कमधुरानन स्फुरदनिद्रपद्मेक्षण
स्मितस्तवकसुन्दराधर विशङ्कटोरस्तटे ।
भुजोद्धतभुजङ्गमप्रभ मनोजकोटिद्युते
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ७॥
अहं कनककेतकीकुसुमगौर दुष्टः क्षितौ
न दोषलवदर्शिता विविधदोषपूर्णेऽपि ते ।
अतः प्रवणया धिया कृपणवत्सल त्वां भजे
शचीसुत मयि प्रभो कुरु मुकुन्द मन्दे कृपाम् ॥ ८॥
इदं धरणिमण्डलोत्सव भवत्पदाङ्केषु ये
निविष्टमनसो नराः परिपठन्ति पद्याष्टकम् ।
शचीहृदयनन्दन प्रकटकीर्तिचन्द्र प्रभो
निजप्रणयनिर्भरं वितर देव तेभ्यः शुभम् ॥ ९॥
इति श्रीरूपगोस्वामिविरचित चैतन्याष्टकं सम्पूर्णम् ।