As per our theory, the Vedic Aryans had migrated from East to west. In our earlier book, we had assumed (based on second-hand information) that the Vedic Aryans, during the period of the Rigveda, were inhabitants of the Punjab...
Day: July 8, 2022
नित्यं निर्दोषगन्धं निरतिशयसुखं ब्रह्मचैतन्यमेकं
धर्मोधर्मोतिरूपद्वयमयति पृथग्भूय मायावशेन ।
धर्मस्तत्रानुभूतस्सकलविषयिणी सर्वकार्यानुकूला
शक्तिश्चेच्छादिरूपा भवति गुणगणश्चाश्रयस्त्वेक एव
श्रीलसनातनगोस्वामिना स्वस्यातीवान्तरङ्गाय श्रीकृष्णदासब्रह्मचारिणे श्रीमदनगोपालदेवस्य सेव समर्पिता । एवं श्रीमद्रूपाद्वैतरूपेण श्रीमद्रघुनाथेन श्रीयुतकुण्डयुगलपरिचर्या तत्परिसरभूमिश्च श्री गोविन्दाय समर्पिता । एवं श्रीगोपीनाथस्य सेवा श्रीपरमानन्दगोस्वामिना श्रीमधुपण्डितगोस्वामिने समर्पिता । किं च त्रयाणां श्रीविग्रहाणां प्रेयसी किल श्रीहरिदासगोस्वामिश्रीकृष्णदासब्रह्मचारिगोस्वामिश्रीमधु पण्डितगोस्वामिभिश्च प्रकाशिता
पौरुषेयं हि वचः प्रमाणान्तरप्रतिपन्नवस्तूपस्थापनायोपादीयमानं वक्तुस्तदर्थसिद्धिमनुरुध्यमानमेव प्रमाणभावमनुभवति ।
अथ श्रीवातूलनाथसूत्राणि महा साहस वृत्त्य स्वरूप लाभः ॥१॥ तल्लाभाद्युगपद्वृत्ति प्रवृत्तिः ॥२॥ तल्लाभाच्छुरिता युगपद्वृत्ति प्रवृत्तिः ॥२॥ उभय पट्टोद्ध्वट्टनान्महा शून्यता प्रवेशः ॥३॥ युग्मग्रासान्निरवकाश संविन्निष्ठा ॥४॥ सिद्धयोगिनी संघट्टान्महामेलापोदयः ॥५॥ त्रिक ञ्चुक परित्यागान्निराख्य पदावस्थितिः ॥६॥ वाक्चतुष्टयोदय विरामप्रथासु स्वरः प्रथते ॥७॥ रसत्रितयास्वादनेनानिच्छोच्छलितं विगत बन्धं...
You must be logged in to post a comment.