अथ श्रीवातूलनाथसूत्राणि
महा साहस वृत्त्य स्वरूप लाभः ॥१॥
तल्लाभाद्युगपद्वृत्ति प्रवृत्तिः ॥२॥
तल्लाभाच्छुरिता युगपद्वृत्ति प्रवृत्तिः ॥२॥
उभय पट्टोद्ध्वट्टनान्महा शून्यता प्रवेशः ॥३॥
युग्मग्रासान्निरवकाश संविन्निष्ठा ॥४॥
सिद्धयोगिनी संघट्टान्महामेलापोदयः ॥५॥
त्रिक ञ्चुक परित्यागान्निराख्य पदावस्थितिः ॥६॥
वाक्चतुष्टयोदय विरामप्रथासु स्वरः प्रथते ॥७॥
रसत्रितयास्वादनेनानिच्छोच्छलितं विगत बन्धं परं ब्रह्म ॥८॥
देवी चतुष्टयोल्लासेन सदैव स्वविश्रान्त्यवस्थितिः ॥९॥
द्वादशवाहोदयेन महामरीचि विकासः ॥१०॥
चर्या पञ्चकोदये निस्तरङ्ग समावेशः ॥११॥
महाबोध समावेशात्पुण्यपापासंबन्धः ॥१२॥
अकथन कथाबलेन महाविस्मयमुद्रा प्राप्त्या ख स्वरता ॥१३॥
॥ इति शिवम् ॥