रत्नत्रय परीक्षा (Examination of Three Gems)
अप्पय्य दीक्षित कृतः
नित्यं निर्दोषगन्धं निरतिशयसुखं ब्रह्मचैतन्यमेकं
धर्मोधर्मोतिरूपद्वयमयति पृथग्भूय मायावशेन ।
धर्मस्तत्रानुभूतस्सकलविषयिणी सर्वकार्यानुकूला
शक्तिश्चेच्छादिरूपा भवति गुणगणश्चाश्रयस्त्वेक एव ॥ १॥
वेदज्ञा धर्ममेतं प्रविततमखिलाधारमाकाशमाहः
किञ्चानन्दं मनोवागविषयमधिकं धर्मिणो वर्णयन्ति ।
सत्तास्फूर्तिस्सुखं च त्रयमपि जगतां सङ्गिरन्ते तदशां
प्राणाकाशाद्युपास्तीः कतिचिदपि तदालम्बनास्ते वदन्ति ॥ २॥
कर्तुत्वं तस्य धर्मो कलयनि जगतां पञ्चके सृष्टिपूर्वे
धर्मः पुंरुपमाप्त्वा सकलजगदुपादानभावं बिभर्ति ।
स्त्रीरूपं प्राप्यदिव्या भवति च महिषी स्वाश्रयस्यादिकर्तुः
प्रोक्तो धर्मप्रभेदावपि नितमविदां धर्मिवत् ब्रह्मकोटी ॥ ३॥
यौऽसौधर्मी स शम्भुस्स शिव इति परब्रह्म चेति प्रसिद्धो
या चोक्ता धर्मिणोऽस्याविधटितमहिषी साम्बिकोमेति वित्ता ।
यश्चोपादानभूतः पर इह पुरुषश्चैष नारायणोक्त्या
ख्यात; श्रीकूर्मवाक्यैरधिगदितमिदं नारदस्यापि वाक्यैः ॥ ४॥
तस्यैवाद्यस्य पुंसः परिणतिरखलोप्यम्बरादिविकारः
तस्यैवांशो विरिञ्चावधिरिह सकलोप्येष संसारिवर्गः ।
प्राप्यं कृत्वैव तस्य प्रपतनममृतस्याद्यमानन्दमूर्तिः
स्थानं भर्गस्य जुष्टं तदमृततनयः देवदेवैः पुराणैः ॥
ख्याताः कोट्यो नवाष्टादश नपरिमिताः स्थाणुवैकुण्ठवेधः
शक्तीनां यत्कलांशा त्रिभुवनविषयाश्शङ्करस्यैव भोग्याः ।
या विख्याता कृपाधिश्श्रुतिशिरसिपरब्रह्मविद्याप्रदात्री
साहित्यं सा भवानी भजति नियमतश्शङ्करोपासनासु ॥
श्रीमत्कूर्मेण याऽत्याश्रमरतविषया भावनोक्ता तृतीया
दिव्यस्थानप्रदात्री सगुणविषयिणी शङ्करालम्बना सा ।
ये त्वन्ये भावने ते सरसिजनयनेनादिश्क्त्या च युक्ते
प्रापिण्यौ ते तु तस्याः क्रमिकफलयुते भौतिकं साङ्ख्यमाप्ते ॥ ७॥
विद्वांसः शङ्करस्य श्रुतिमतिमहितोपासनावासनाभिः
लब्धस्वान्तप्रतिष्ठास्सुदृढमभिदया तं विलोक्यात्मनैव ।
गोलोकस्योर्ध्वभागादपि परमपदाद्वैष्णवस्योर्ध्वदेशे
भास्वत्कोटिप्रभं यान्त्यपुनरपगमस्थानमानन्दरूपम् ॥ ८॥
इति श्रीमदप्पय्यदीक्षितविरचिता रत्नत्रयपरीक्षा समाप्ता ।
Appayya Dikshita (1554-1598)-Appayya Dikshitar was born in Adayapalam, near Ami in the North Arcot district, in 1554 A.D., in the Krishna Paksha of the Kanya month of Pramateecha Varsha under the Uttara Proushthapada constellation. His father’s name was Rangarajudhwari. Appaya had the name Vinayaka Subramanya when Namakarana ceremony or christening took place. Acharya Dikshitar or Acchan Dikshitar was the younger brother of Appayya. Appayya studied the holy scriptures under Guru Rama Kavi. He completed the fourteen Vidyas while he was quite young. What a great marvel! [Sri Swami Sivananda]
You must be logged in to post a comment.