front page Forums Dasaratha Jataka Varnana (दसरथ जातक वण्णना)

Viewing 1 post (of 1 total)
  • Author
    Posts
  • #128258
    advtanmoy
    Keymaster

    एथ लक्खण सीता चाति इदं सत्था जेतवने विहरन्तो एकं मतपितिकं कुटुम्बिकं आरब्भ कथेसि। सो हि पितरि कालकते सोकाभिभूतो सब्बकिच्‍चानि पहाय सोकानुवत्तकोव अहोसि। सत्था पच्‍चूससमये लोकं ओलोकेन्तो तस्स सोतापत्तिफलूपनिस्सयं दिस्वा पुनदिवसे सावत्थियं पिण्डाय चरित्वा कतभत्तकिच्‍चो भिक्खू उय्योजेत्वा एकं पच्छासमणं गहेत्वा तस्स गेहं गन्त्वा वन्दित्वा निसिन्‍नं मधुरवचनेन आलपन्तो ‘‘किं सोचसि उपासका’’ति वत्वा ‘‘आम, भन्ते, पितुसोको मं बाधती’’ति वुत्ते ‘‘उपासक, पोराणकपण्डिता अट्ठविधे लोकधम्मे तथतो जानन्ता पितरि कालकते अप्पमत्तकम्पि सोकं न करिंसू’’ति वत्वा तेन याचितो अतीतं आहरि।

    [See the full post at: Dasaratha Jataka Varnana (दसरथ जातक वण्णना)]

Viewing 1 post (of 1 total)
  • You must be logged in to reply to this topic.