कोकशास्त्र (रति रहस्य)
Period: King Shanti Deva
धर्मार्थकाममोक्षं च शरीरस्यैव साधनानि। अस्मात् मलमूत्रनिर्वहनशरीरात् धर्मार्थकाममोक्षचतुष्टयस्य बहुमूल्यं रत्नम् उत्पादयितुं प्रत्येकस्य मानवस्य कर्तव्यम् अस्ति।
Koka Pandit

You may also like
-
State Law As Islamic Law in Modern Egypt: The Incorporation Of The Sharia Into Egyptian Constitutional Law-by Clark Benner Lombardi (2006)
-
The Christ Myth by Arthur Drews (1909)
-
Handbook of Forensic Medicine-Burkhard Madea(2014)
-
Siddhanta Darpana of Baladeva Vidyabhushana (Nanda Mishra Commentary)
-
Betrayal In India-D F KARAKA (1950)
Tagged: 1100CE, Sexology