इसे बुद्ध एस धम्मो सनंतनो कहते हैं, यही धर्म का सनातन सूत्र है। न परमात्मा, न मोक्ष, न वेद, न आत्मा-कोई भी धर्म के मूल आधार नहीं हैं। बुद्ध कहते हैं, एस धम्मो सनंतनो-यह छोटा सा सूत्र कि तुम्हारे...
Hindu Dharma
Indian PM’s address while unveiling 108ft statue of Hanuman ji in Morbi, Gujarat-16/04/2022

1 min read
मुझे बताया गया है कि हनुमान जी की इस तरह की 108 फीट ऊंची प्रतिमा देश के 4 अलग-अलग कोनों में स्थापित की जा रही हैं। शिमला में ऐसी ही एक भव्य प्रतिमा तो हम पिछले कई वर्षों से...
Durga Puja in Kolkata Inscribed in 2021 (16.COM) on the Representative List of the Intangible Cultural Heritage of Humanity Durga Puja is an annual festival celebrated in September or October, most notably in Kolkata, in West Bengal of India,...
The Rig-Veda has allusions to the phases and stations of the moon. The stations (nakshatras) consisted, according to a tradition preserved by the Brahmans, of twenty-seven constellations (afterward twenty-eight) which the moon was supposed to traverse successively in the...
श्रीमद्भागवतमहापुराणम्- एकादशः स्कन्धः अथ षड्विंशोऽध्यायः ऐलगीतम् श्रीभगवानुवाच – मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः। आनन्दं परमात्मानमात्मस्थं समुपैति माम् ॥ १ गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया। गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः। वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥ २ सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित्। तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत्...
Offering obeisances to the feet of all the devotees, I will now briefly describe Sri Navadvipa-dhama. Even the demigods headed by Lord Brahma do not know the unlimited glories of Navadvipa mandala, so who can possibly describe that dhama...
This deathless Yoga, this deep union,
I taught Vivaswata, the Lord of Light;
Vivaswata to Manu gave it; he
To Ikshwaku; so passed it down the line
Of all my royal Rishis. Then, with years,
The truth grew dim and perished, noble Prince!
Now once...
ॐ नमः परमात्मने, श्रीपुराणपुरुषोत्तमस्य श्रीविष्णोराज्ञया प्रवर्तमानस्याद्य श्रीब्रह्मणो द्वितीयपरार्द्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरेऽष्टाविंशतितमे कलियुगे प्रथमचरणे जम्बूद्वीपे भारतवर्षे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तैकदेशे पुण्यप्रदेशे बौद्धावतारे वर्तमाने …………संवत्सरे
The above opinion indicates that the word ‘Hindutva’ is used and understood as a synonym of ‘Indianisation’, i. e. development of uniform culture by obliterating the differences between all the cultures co-existing in the country.
Place: West Bengal Ganga-Sagar mela is one of such festival of India celebrated on the occasion of Mankar Sankranti, during 13th – 15th January every year in West Bengal, which attracts thousands of pilgrims from all over the world....
स पर्यगात् , सः यथोक्त आत्मा पर्यगात् परि समन्तात् अगात् गतवान् , आकाशवद्व्यापीत्यर्थः । शुक्रं शुभ्रं ज्योतिष्मत् दीप्तिमानित्यर्थः । अकायम् अशरीरं लिङ्गशरीरवर्जित इत्यर्थः । अव्रणम् अक्षतम् । अस्नाविरम् स्नावाः सिरा यस्मिन्न विद्यन्त इत्यस्नाविरम् । अव्रणमस्नाविरमित्येताभ्यां स्थूलशरीरप्रतिषेधः । शुद्धं निर्मलमविद्यामलरहितमिति...
असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुराः । तेषां च स्वभूता लोका असुर्याः नाम । नामशब्दोऽनर्थको निपातः । ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि । अन्धेन अदर्शनात्मकेनाज्ञानेन तमसा आवृताः आच्छादिताः । तान् स्थावरान्तान् , प्रेत्य त्यक्त्वेमं देहम् अभिगच्छन्ति यथाकर्म यथाश्रुतम् ।...
You must be logged in to post a comment.