
शिवचैतन्ययोगेन शक्तिचैतन्यबृंहणं । शक्तिचैतन्ययोगेन जीवचैतन्यबृंहणं । जीवचैतन्ययोगेन मन्त्रचैतन्यबृंहणं ।
मन्त्रचैतन्ययोगेन पिण्डचैतन्यबृंहणं ।
शिवचैतन्ययोगेन शक्तिचैतन्यबृंहणं । शक्तिचैतन्ययोगेन जीवचैतन्यबृंहणं । जीवचैतन्ययोगेन मन्त्रचैतन्यबृंहणं ।
मन्त्रचैतन्ययोगेन पिण्डचैतन्यबृंहणं ।
शिवसूत्रम Shiva sutram: English translation Section 1 Shambhava Upaya 1. Pure consciousness, (which has absolute freedom in knowledge and action) is the nature of Reality. 2. Limited knowledge is the reason for […]
वासांसि जीर्णानि यथा विहाय – नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णानि – अन्यानि संयाति नवानि देही ॥२२॥
Purans[Old Memories] are not authoritative texts to understand or to interpret the Sanatan Dharma. Purans are not also in the category of Kavya( Ramayan) or Itihas(Mahabharat). Though the Puranas are collection of […]
आग्नेयं काण्डम् | ऐन्द्र काण्डम् | पावमान काण्डम् | आरण्य काण्डम् |