I know, Sir, the Ṛgveda, the Yajurveda, the Sāmaveda, and the Atharvaveda, the fourth, the Itihisa-purāṇa, which is a fifth book among the Vedas; the science of ancestors the science of numbers, the science of Devatās, the science of...
Hindu Shastra
You may call the Vedas Hindu, but Hindu is a foreign name. We are not Hindus. Our real identification is varnasrama. Varnasrama denotes the followers of the Vedas, those who accept the human society in eight divisions of varna...
Friedrich Max Müller was ignorant of reading Sanskrit Devanagari Text , therefore he depended on some third party materials before translating the Isa Upanisad. He made several errors due to lack of knowledge on actual Sanskrit. He simply wanted...
प्रथम ईश्वर को नमस्कार और प्रार्थना करके पश्चात् वेदों की उत्पत्ति का विषय लिखा जाता है, कि वेद किसने उत्पन्न किये हैं। (तस्माद् यज्ञात् सर्वहुतः) सत् जिसका कभी नाश नहीं होता, आनन्द जो सदा सुखस्वरूप और सबको सुख देनेवाला है, इत्यादि लक्षणों...
जिज्ञासाधिकरणम्
जन्माद्यधिकरणम्
शास्त्रयोनित्वाधिकरणम्
समन्वयाधिकरणम्
ईक्षत्यधिकरणम्
आनन्दमयाधिकरणम्
अन्तरधिकरणम्
आकाशाधिकरणम्
प्राणाधिकरणम्
ज्योतिश्चरणाधिकरणम्
प्रतर्दनाधिकरणम्
सर्वत्रप्रसिद्ध्यधिकरणम्
अत्त्रधिकरणम्
गुहाप्रविष्टाधिकरणम्
अन्तराधिकरणम्
হে পুরুষোত্তম ! সেই ব্রহ্ম কি ? অধ্যাত্ম কি ? কর্ম্ম কি ? এবং অধিভূত কাহাকে বলে ? কাহাকেই বা অধিদৈব বলা যায় ? হে মধুসূদন ! এই দেহে অধিযজ্ঞ কে ?এবং এই দেহে কি প্রকারে অবস্থিত আছেন ?...
चोदनालक्षणोऽर्थो धर्मः-चोदनेति क्रियायाः प्रवर्तकं वचनम् आहुः. आचार्य चोदितः करोमीति हि दृश्यते. लक्ष्यते येन, तल् लक्षणम्. धूमो लक्षणम् अग्नेर् इति हि वदन्ति. तया यो लक्ष्यते, सो ऽर्थः पुरुषं निःश्रेयसेन संयुनक्तीति प्रतिजानीमहे. चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टम् इत्य्...
All Puranas are fake and written by greedy people and Europeans to defame Sanatana Dharma

1 min read
According to Advocatetanmoy, the Puranas are ancient texts that form a part of the Hindu tradition. They contain stories, legends and moral lessons that help to guide and influence Hindu life and culture. The Puranas are divided into three...
You must be logged in to post a comment.