तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् | नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्.......को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् | धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः > इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः | नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी...
Ramayana
सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः
दशवर्षसहस्राणि रामो राज्यमकारयत्-
The earth her kindly fruits supplied,
No harvest failed, no children died.
Unknown were want, disease, and crime:
So calm, so happy was the time.
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् |
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्
You must be logged in to post a comment.