शिवसहस्रनामावलिः ॐ स्थिराय नमः .. ॐ स्थाणवे नमः .. ॐ प्रभवे नमः .. ॐ भीमाय नमः .. ॐ प्रवराय नमः .. ॐ वरदाय नमः .. ॐ वराय नमः .. ॐ सर्वात्मने नमः .. ॐ सर्वविख्याताय नमः .. ॐ सर्वस्मै...
Sanatan Dharma
तत्वविवेकप्रकरणम् From पंचदशी by विद्यारण्य (Tatva vivek prakarana of Panchadasi by Vidyaranya)

1 min read
Date: 1375 नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने | सविलासमहामोहग्राहग्रासैककर्मणे ||१|| तत्पादाम्बुरुहद्वङ्द्वसेवानिमर्लचेतसाम् | सुखबोधाय तत्त्वस्य विवेदो’यं विधीयते ||२|| सब्दस्पर्शादयो वेद्यावैचित्र्याज्जागरे पृथक् | ततो विभक्ता तत्संवितैकरूप्यान्न भिद्यते ||३|| तथा स्वप्ने’त्र वेद्यं तु न स्थिरं जागरे स्थिरम् | तद्बेह्दो’तस्तयोः संविदेकरूपा न भिद्यते ||४|| सुपोत्थितस्य सौष्प्ततमोबोधो...
It is in the aforesaid background that daughters are entitled to 1/3rd share in all the properties as scheduled in the plaint. The same would be in accordance with the dictum as laid in Vineeta Sharma (supra), while passing...
The Ramayana is a work of great antiquity attributed to the illustrious Sage Valmiki. Its date of composition cannot be fixed with any certainty, particularly as, in common with other Sanskrit classics, it was not at first committed to...
To be corrected मधुसूदनसरस्वतीववरचितः प्रस्थानभेदः Madhusūdana Sarasvatī (c.1540–1640) शास्रतात्प्येव्णनम्वेदवेदाङ्खोपाङ्खस्वरूपम्नासिक प्रस्थान वर्णनम्वैदलक्षणं ब्राह्मण भेदविधिस्वरूपम्अर्थेवादस्वरूपमूवैदान्तवाक्यविचारःवेदानां पुरुषार्थचतुष्टयहेतु्वमूउपवेद स्वरूपव्णेनम्सांख्ययोगयोः स्वरूपम्प्रस्थानानां समन्वयः ॥ प्रस्थानभेदः ॥ अथ सर्वेषां शाद्लाणां भगवयेव तात्पर्य ॑साक्षास्रम्प- रया वेति समासेन तेषां प्रस्थानभेदोऽत्रोदिदयते । तथादि– ऋम्बेदो यजुर्वेदः सामवेदोऽधववेद इति वेदाश्चत्वारः ।...
साम्बं सदाशिवं देवं तन्त्रमार्गप्रदर्शकम् । मङलाय च लोकानां भक्तानां रक्षणाय च-विद्याप्रदं गणपतिं सर्वप्रत्यूहनाशकम् । भक्ताभीष्टप्रदातारं बुद्धिजाड्यापहारकम्-तथा श्रेयस्करी शक्तिं नत्वा मन्त्रमहोदधेः । भाषाटीकां वितनुते मालवीयः सुधाकरः-नारोचकीं न वा क्लिष्टां नाव्यक्तां न च विस्तृताम् । पदाक्षरानुगां स्पष्टां भावमात्रप्रबोधिनीम्...
Further, Mahāmati said: According to the Blessed One, again, in all things that are variously discriminated by discrimination there is no self-nature, as it is nothing but [the creation of] false imagination; if, Blessed One, it is but [the...
Hindu society has been fighting over 1000 years against foreign aggression – RSS Chief (11/01/2023)

1 min read
हिन्दू समाज लगभग हजार वर्ष से एक युद्ध में है –विदेशी लोग, विदेशी प्रभाव और विदेशी षड्यंत्र, इनसे एक लड़ाई चल रही है। संघ ने काम किया है, और भी लोगों ने काम किया है। बहुत से लोगों ने...
रुग्णस्य मुग्धस्य विमोहितस्य दीपः पदार्थानिव जीवनाडी । प्रदर्शयेद्दोषजनिस्वरूपं व्यस्तं समस्तं युगलीकृतं च....अस्ति प्रकोष्ठगा नाडीमध्ये कापि समाश्रिता..जीवनाडीति सा प्रोक्ता नन्दिना तत्त्ववेदिना
আমার মনে হয় পূর্বতন প্রথা অনুসারেই বারেন্দ্র সমাজের আদি কুলকথা বাঙ্গালা ভাষায় গদ্যে লিখিত হইয়াছিল। তাহাই ক্রমশ পরিবর্ধিত হইয়া বিশাল আকার ধারণ করিয়াছে। যাহারা বাঙ্গালা গদ্যের উৎপত্তির ইতিহাস অনুসন্ধান করিতেছেন, বারেন্দ্র ব্রাহ্মণ-সমাজের আদি কুলগ্রন্থগুলি তাহাদের বিশেষ প্রণিধানযোগ্য। বারেন্দ্র সমাজের...
अथातो भक्तिं व्याख्यास्यामः-सा त्वस्मिन् परप्रेमरूपा-अमृतस्वरूपा च-यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति-यत्प्राप्य न किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति-यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति
What the Hindu epic does not tell us is the profound mystery of the mixture of races and the slow incubation of religious ideas which brought about profound changes in the social organization of Vedic India.
You must be logged in to post a comment.