2.3-क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप – भगवद्गीता 2.3-क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप – भगवद्गीता भगवद्गीता २.३ क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥३॥ श्रीधरः क्लैब्यं मा स्म गम इति । तस्माथे पार्थ ! क्लैब्यं कातर्यं मा स्म गमः । न प्राप्नुहि । यतस्त्वयि एतन्नोपपद्यते योग्यं न भवति ।...Read More
2.2- कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन-भगवद्गीता 1 min read 2.2- कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन-भगवद्गीता श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२॥ श्रीधरः तदेव वाक्यमाह श्रीभगवानुवाच कुत इति । कुतो हेतोस्त्वा त्वां विषमे सङ्कटे इदं कुशलं समुपस्थितमयं मोहः प्राप्तः, यत आर्यैरसेवितम् । अस्वर्ग्यमधर्म्यमयशस्करं च ॥२॥ मधुसूदनः तदेव भगवतो वाक्यमवतारयति कुतस्त्वेति । ऐश्वर्यस्य समग्रस्य...Read More