सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्यम् । उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः । व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम् ॥१॥ मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः । पुराण्योः सद्मनोः केतुरन्तर्महद्देवानामसुरत्वमेकम् ॥२॥ वि मे पुरुत्रा पतयन्ति...
Rig Veda Commentary
सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्यम् । ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत । ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥१॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥२॥ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥३॥ ऋग्वेदः – मण्डल १०-सूक्तं...
सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्यम् । संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ । इळस्पदे समिध्यसे स नो वसून्या भर ॥१॥ सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । देवा भागं यथा पूर्वे संजानाना उपासते ॥२॥ समानो मन्त्रः समितिः समानी समानं मनः...
अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् । अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः ॥१॥ स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु । चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः ॥२॥ विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभि पाति तृतीयम् । आसा यदस्य पयो...
पतङ्गमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः । समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः ॥१०,१७७.०१ पतङ्गो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः । तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥१०,१७७.०२ अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम्...
ऋग्वेदः – मण्डल १-सूक्तं १.२ -मधुच्छन्दा वैश्वामित्रः – दे. १-३ वायुः, ४-६ इन्द्र-वायू, ७-९ मित्रा-वरुणौ। गायत्री वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः । तेषां॑ पाहि श्रु॒धी हवं॑ ॥१ वाय॑ उ॒क्थेभि॑र्जरंते॒ त्वामच्छा॑ जरि॒तारः॑ । सु॒तसो॑मा अह॒र्विदः॑ ॥२ वायो॒ तव॑ प्रपृंच॒ती धेना॑ जिगाति...
अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॓ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् [Agnim ire purohitam]-1.1
1 min read
मण्डल १ - सूक्तं १.१-मधुच्छन्दा वैश्वामित्रः -दे. अग्निः- गायत्री
Rg Veda, verse 3.62.10-OM bhur bhuvah svah
tat savitur varenyam
Vargo devasya dhimahe
dhiyo yo nah pracodayat