Pages: 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130
Rig Veda
Rig Veda Tenth Mandala [ऋग्वेद] 10.001.01 अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् ।[First Mantram] 10.191.04 समानी व आकूतिः समाना हृदयानि वः ।[Last Mantram] Rig Veda Ninth Mandala [ऋग्वेद] 9.001.01 स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।[First Mantram] 9.114.04 यत्ते राजञ्छृतं हविस्तेन सोमाभि...
ऋग्वेदसंहिता सायणभाष्यम्- वेदप्राप्त्यर्थं तपोऽनुतिष्ठतः पुरुषान् स्वयंभूर्वेदपुरुषः प्राप्नोत् । तथा च श्रूयते-- अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयंभ्वभ्यानर्षत्तदृषयोऽभवन्' (तै. आ. २. ९ ) इति । तथातीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वमित्यभिप्रेत्य स्मर्यते
10.001.01 अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् ।[First Mantram]
10.191.04 समानी व आकूतिः समाना हृदयानि वः ।[Last Mantram]
9.001.01 स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।[First Mantram]
9.114.04 यत्ते राजञ्छृतं हविस्तेन सोमाभि रक्ष नः ।[Last Mantram]
8.001.01 मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।[Eighth Mandal]
8.103.14 आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये ।[Last Mantram]
7.001.01 अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् ।[First Mantram]
7.104.25 प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् ।[Last Mantram]
6.001.01 त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।[First Mantram]
6.075.19 यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति ।[Last mantram]
5.001.01 अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।[First Mantram]
5.087.09 गन्ता नो यज्ञं यज्ञियाः सुशमि श्रोता हवमरक्ष एवयामरुत् ।[Last Mantram]
4.001.01 त्वां ह्यग्ने सदमित्समन्यवो देवासो देवमरतिं न्येरिर इति क्रत्वा न्येरिरे ।[First Mantram]
4.058.11 धामन्ते विश्वं भुवनमधि श्रितमन्तः समुद्रे हृद्यन्तरायुषि ।[Last Mantram]
3.001.01 सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै ।[First mantram]
3.062.18 गृणाना जमदग्निना योनावृतस्य सीदतम् ।[Last Mantram]
2.001.01 त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । [First mantram]
2.043.03 आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः ।[Last Mantram]