मीमांसा शाबर भाष्यम् - धर्माय जिज्ञासा धर्मजिज्ञासा. सा हि तस्य ज्ञातुम् इच्छा. स पुनः कथं जिज्ञासितव्यः? को धर्मः, कथंलक्षणः, कान्य् अस्य साधनानि, कानि साधनाभासानि, किंपरश् चेति. तत्र को धर्मः, कथंलक्षण इत्य् एकेनैव सूत्रेण व्याख्यातं चोदनालक्षणो ऽर्थो धर्म इति. कान्य् अस्य साधनानि,...
Sacred Texts Hindu
ओंकार शब्द परमेश्वर का सर्वोत्तम नाम है ओ३म्सच्चिदानन्देश्वराय नमो नमःअथ सत्यार्थप्रकाशः॥ ओ३म् शन्नो॑ मि॒त्रः शं वरु॑णः॒ शन्नो॑भवत्वर्य्य॒मा । शन्न॒इन्द्रो॒बृह॒स्पति॑ शन्नो॒ विष्णु॑रुरुक्र॒मः ॥ नमो॒ ब्रह्म॑णे नम॒स्ते वायो त्वमे॒व प्र॒त्यक्षं॒ ब्रह्ना॑ति । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ व॒दिष्यामि॒ ऋ॒तं व॑दिष्यामि स॒त्यं व॒दिष्यामि॒ तन्माम॑वतु...
नामसंकीर्तन साधन पैं सोपें । जळतील पापें जन्मांतरींची ॥१॥ न लगती सायास जावें वनांतरा । सुखें येतो घरा नारायण ॥२॥ ठायींच बैसोनि करा एकचित्त । आवडी अनंत आळवावा ॥३॥ रामकृष्णहरि विठ्ठल केशवा । मंत्र हा जपावा सर्वकाळ ॥४॥ यावीण...
Rig Veda Samhita in Devanagari Script (PDF)- Rishi- Devata-Chhanda
Rig Veda in Sanskrit Devanagari Script with Index
Alphabetical Index of the Rig Veda Mantras
Rig Veda Commentary [Sayanacharya-Devanagari Script]
You must be logged in to post a comment.