All

नातपस्विनो योगः सिध्यति। अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर् नान्तरेण तपः संभेदम् आपद्यत इति तपस उपादानम्। तच् च चित्तप्रसादनम् अबाधमानम् अनेनासेव्यम् इति मन्यते।स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा। ईश्वरप्रणिधानं सर्वक्रियाणां परमगुराव् अर्पणं तत्फलसंन्यासो वा।

ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण
मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥

शिवसहस्रनामावलिः ॐ स्थिराय नमः .. ॐ स्थाणवे नमः .. ॐ प्रभवे नमः .. ॐ भीमाय नमः .. ॐ प्रवराय नमः .. ॐ वरदाय नमः .. ॐ वराय नमः .. ॐ सर्वात्मने नमः .. ॐ सर्वविख्याताय नमः .. ॐ सर्वस्मै नमः .. १०.. ॐ सर्वकराय नमः .. ॐ भवाय नमः .. ॐ जटिने नमः .. ॐ चर्मिणे नमः .. ॐ शिखण्डिने […]

1

Date: 1375 नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने | सविलासमहामोहग्राहग्रासैककर्मणे ||१|| तत्पादाम्बुरुहद्वङ्द्वसेवानिमर्लचेतसाम् | सुखबोधाय तत्त्वस्य विवेदो’यं विधीयते ||२|| सब्दस्पर्शादयो वेद्यावैचित्र्याज्जागरे पृथक् | ततो विभक्ता तत्संवितैकरूप्यान्न भिद्यते ||३|| तथा स्वप्ने’त्र वेद्यं तु न स्थिरं जागरे स्थिरम् | तद्बेह्दो’तस्तयोः संविदेकरूपा न भिद्यते ||४|| सुपोत्थितस्य सौष्प्ततमोबोधो भवेत्स्मृतिः | सा चावबुद्धविषया’वबुद्धं तत्तदा तमः ||५|| स बोधो विषयाद्भिन्नो न बोधात्स्वप्नबोधवत् | एवं स्थान त्रये’प्येका संविद्तत्वद्दिनान्तरे ||६|| मासाब्दयुगकल्पेषु गतागम्येष्वनेकधा | […]

To be corrected मधुसूदनसरस्वतीववरचितः प्रस्थानभेदः Madhusūdana Sarasvatī (c.1540–1640) शास्रतात्प्येव्णनम्‌वेदवेदाङ्खोपाङ्खस्वरूपम्‌नासिक प्रस्थान वर्णनम्‌वैदलक्षणं ब्राह्मण भेदविधिस्वरूपम्‌अर्थेवादस्वरूपमूवैदान्तवाक्यविचारःवेदानां पुरुषार्थचतुष्टयहेतु्वमूउपवेद स्वरूपव्णेनम्‌सांख्ययोगयोः स्वरूपम्‌प्रस्थानानां समन्वयः ॥ प्रस्थानभेदः ॥ अथ सर्वेषां शाद्लाणां भगवयेव तात्पर्य ॑साक्षास्रम्प- रया वेति समासेन तेषां प्रस्थानभेदोऽत्रोदिदयते । तथादि– ऋम्बेदो यजुर्वेदः सामवेदोऽधववेद इति वेदाश्चत्वारः । शिक्षा कत्पो व्याकरणं निरुक्तं छम्दो ज्योतिषमिति वेदाङ्धानि षट्‌ । । पुराणन्यायमीमांसा धममक्लास्ञाणि चेति चत्वायुपाज्गा- नि । अत्रोपपुराणानामपि पुराणेऽन्तभौवः, वैश्ेषिकशासख्स्य न्याये, वेदान्तद्ा्लस्य […]

रुग्णस्य मुग्धस्य विमोहितस्य दीपः पदार्थानिव जीवनाडी । प्रदर्शयेद्दोषजनिस्वरूपं व्यस्तं समस्तं युगलीकृतं च….अस्ति प्रकोष्ठगा नाडीमध्ये कापि समाश्रिता..जीवनाडीति सा प्रोक्ता नन्दिना तत्त्ववेदिना

अथातो भक्तिं व्याख्यास्यामः-सा त्वस्मिन् परप्रेमरूपा-अमृतस्वरूपा च-यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति-यत्प्राप्य न किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति-यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति

हुहुङ्कारगर्जनादि अहोरात्रसद्गुणं-हा कृष्ण राधिकानाथ प्रार्थनादिभावनम् ।
धूपदीपकस्तुरी च चन्द्रनादिलेपनं -सीतानाथाद्वैतचरणारविन्दभावनम्

श्रीलसनातनगोस्वामिना स्वस्यातीवान्तरङ्गाय श्रीकृष्णदासब्रह्मचारिणे श्रीमदनगोपालदेवस्य सेव समर्पिता । एवं श्रीमद्रूपाद्वैतरूपेण श्रीमद्रघुनाथेन श्रीयुतकुण्डयुगलपरिचर्या तत्परिसरभूमिश्च श्री गोविन्दाय समर्पिता । एवं श्रीगोपीनाथस्य सेवा श्रीपरमानन्दगोस्वामिना श्रीमधुपण्डितगोस्वामिने समर्पिता । किं च त्रयाणां श्रीविग्रहाणां प्रेयसी किल श्रीहरिदासगोस्वामिश्रीकृष्णदासब्रह्मचारिगोस्वामिश्रीमधु पण्डितगोस्वामिभिश्च प्रकाशिता

Recent Updates