अपेतो यन्तु पणयो ऽसुम्ना देवपीयवः । अस्य लोकः सुतावतः । द्युभिर् अहोभिर् अक्तुभिर् व्यक्तं यमो ददात्व् अवसानम् अस्मै ॥ अध्याय 35 प्रेत सूक्तम् -पितृमेधसम्बन्धिनो मन्त्राः 35.1 अपेतो यन्तु पणयो ऽसुम्ना देवपीयवः । अस्य लोकः सुतावतः । द्युभिर् अहोभिर् अक्तुभिर् व्यक्तं यमो ददात्व् अवसानम् अस्मै ॥ 35.2 सविता ते शरीरेभ्यः पृथिव्यां लोकम् इच्छतु । तस्मै युज्यन्ताम् उस्रियाः ॥ 35.3 वायुः पुनातु […]

अध्याय 16 रुद्र सूक्तम्अग्निचयने रुद्रः नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः । बाहुभ्याम् उत ते नमः नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः ।बाहुभ्याम् उत ते नमः ॥ 16.1 | या ते रुद्र शिवा तनूर् अघोरापापकाशिनी ।तया नस् तन्वा शंतमया गिरिशन्ताभि चाकशीहि ॥16.2 16.3 – याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।शिवां गिरित्र […]

Vedic Samhitas are divided into multiple Sakhas. Sakhas(branchas) are actually schools. Kanva Sakha and Bajsanehi Sakha of Yayur Veda are same in Mantra collections, the only differs in Swar gram or pronunciations. Both have 40 chapters. a particular group of people reads a particular Sakha. According to the Mahabhasya of Patanjali, there were 21 shakhas of Rigveda, 9 of Atharvaveda, […]

उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः-व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम्

१,०२२.१६ अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे । १,०२२.१६ पृथिव्याः सप्त धामभिः ॥ १,०२२.१७ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । १,०२२.१७ समूळ्हमस्य पांसुरे ॥ १,०२२.१८ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । १,०२२.१८ अतो धर्माणि धारयन् ॥ १,०२२.१९ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । १,०२२.१९ इन्द्रस्य युज्यः सखा ॥ १,०२२.२० तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । […]

Recent Updates