वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ । । १.१ । । क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् । । १.२ । । मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यताम् […]
Dasha Avatar Stotram by Jay deva

गीतगोविन्दम् प्रलयपयोधिजले धृतवानसि वेदम् । विहितवहित्रचरित्रमखेदम् ॥ केशव धृतमीनशरीर जय जगदीश हरे ॥ १ ॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे । धरणिधरणकिणचक्रगरिष्ठे ॥ केशव धृतकच्छपरूप जय जगदीश हरे ॥ २ ॥ वसति दशनशिखरे […]
कालीसहस्रनामस्तोत्रम् [श्रीसर्वसाम्राज्यमेधा ककारादि]

ॐ क्रीं काली क्रूँ कराली च कल्याणी कमला कला । कलावती कलाढ्या च कलापूज्या कलात्मिका ॥ १॥ कलादृष्टा कलापुष्टा कलामस्ता कलाधरा । कलाकोटि कलाभासा कलाकोटिप्रपूजिता ॥ २॥ कलाकर्मकलाधारा कलापारा कलागमा । कलाधारा […]
Sakhi Prakaranam:Ujjawal Neel Mani by Rupa Goswami
Ujjawal Neel Mani Sanskrit रूपगोस्वामी सखीप्रकरणम् : Sakhi Prakaranam प्रेमलीलाविहाराणां सम्यग्विस्तारिका सखी । विश्रम्भरत्नपेटी च ततः सुष्थु विविच्यते ॥ ८.१ ॥ एकयूथानुषक्तानां सखीनामेव मध्यतः । अधिकादेर्भिदा ज्ञेया प्रखरादेश्च पूर्ववत् ॥ ८.२ ॥ […]
Hari Ballava Prakaranam:Ujjawal Neel Mani
Hari Ballava Prakaranam:Ujjawal Neel mani Sanskrit हरिवल्लभाप्रकरणम् (९) रूपगोस्वामी आसां चतुर्विधो भेदः सर्वासां व्रजसुभ्रुवाम् । स्यात्स्वपक्षः सुहृत्पक्षस्तटस्थः प्रतिपक्षकः ॥ ९.१ ॥ सुहृत्पक्षतटस्थौ तु प्रासङ्गिकत्योदितौ । द्वौ स्वपक्षविपक्षाख्यौ भेदावेव रसप्रदौ ॥ ९.२ ॥ […]
Nayeeka Veda Prkaranam:Ujjawal Neel Mani
Ujjawal Neel Mani Sanskrit नायिकाभेदप्रकरणम्: Nayeeka Veda Prkaranam रूपगोस्वामी यूथेऽप्यवान्तरगणास्तेषु च कश्चिद्गणस्त्रिचतुराभिः । इह पञ्चषाभिरन्यः सप्ताष्टाभिस्तथेत्याद्याः ॥ ५.१ ॥ नासौ नाट्ये रसे मुख्ये यत्परोढा निगद्यते । तत्तु स्यात्प्राकृतक्षुद्रनायिकाद्यनुसारतः ॥ ५.२ ॥ तथा […]
Radha Prakaranam: Ujjawal Neel Mani
तयोरप्युभयोर्मध्ये राधिका सर्वथाधिका ।
महाभावस्वरूपेयं गुणैरतिवरीयसी ॥
गोपालोत्तरतापन्यां यद्गान्धर्वेति विश्रुता ।
राधेत्यृक्परिशिष्टे च माधवेन सहोदिता ।
Hari Priya Prakaranam :Ujjawal Neel Mani
Ujjawal Neel Mani Sanskrit श्रीहरिप्रियाप्रकरणम् – Hari Priya Prakaranam रूपगोस्वामी हरेः साधारणगुणैरुपेतास्तस्य वल्लभाः । पृथुप्रेम्णां सुमाधुर्यसम्पदां चाग्रिमाश्रयाः ॥ ३.१ ॥ यथा प्रणमामि ताः परममाधुरीभृतः कृतपुण्यपुञ्जरमणीशिरोमणीः । उपसन्नयौवनगुरोरधीर्त्य याः स्मरकेलिकौशलमुदाहरन् हरौ ॥ ३.२ […]
Ujjawal Neel Mani
श्रीश्रीउज्ज्वलनीलमणौ नायकसहायभेदप्रकरणम् – Shree Shree Ujjawal Neel Mani Nayaka Veda Prakarana
Sisupal Badham:Magh in Sanskrit Language
श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन् ददर्शावतरन्तमम्बराद् हिरण्यगर्भाङ्गभुवं मुनिं हरिः
लक्ष्मी -Lakshmi

साक्षिणी सर्वभूतानां लक्षयामि शुभाशुभम्।
लक्ष्मीश्चास्मि हरेर्नित्यं लक्ष्यं सर्वमितेरहम्
GARUR PURANAM-गरुड पुराणं

अथ श्रीगरुडमहापुराणं प्रारभ्यते तत्रादौ कर्मकाण्डाख्यः पूर्वखण्डः प्रारभ्यते श्रीगरुडमहापुराणम् [GARUR PURANAM] १ ओं नारायणं नमस्कृत्य नरं चैव नरोत्तमम् देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ म ॥ ओं अजमजरमनन्तं ज्ञानरूपं महान्तं शिवममलमनादिं भूतदेहादिहीनम् सकलकरणहीनं […]
Sanskrit Mugdha Bodham Vyakaranam by Bopa Deva
संस्कृत मुग्ध बोधम व्याकरणं : बोप देव मंगलाचरणाम मुकुन्दं सच्चिदानंदं प्रणिपत्य प्रणीयते मुग्धबोधम व्याकरण परोपकृते माया Mugdha Bodham Sanskrit Vyakaranam by Bopa Deva[PDF] १. ॐ नम: शिवाय २. शं शब्दै: ३. अ […]
बृहदारण्यकोपनिषद् – Brihadaranyaka Upanisad

बृहदारण्यकोपनिषद् – Brihadaranyaka Upanisad in Sanskrit Devanagari Script
Siva Sankalpa Prakarana in Sukla Yayur Veda शिवसंकल्पादि मन्त्राः

यज् जाग्रतो दूरम् उदैति दैवं तद् उ सुप्तस्य तथैवैति । दूरंगमं ज्योतिषां ज्योतिर् एकं तन् मे मनः शिवसंकल्पम् अस्तु ॥34.1 येन कर्माण्य् अपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः । यद् अपूर्वं यक्षम् […]
Sarva medha Prakarana in Sukla Yayur Veda सर्वमेध सम्बद्धा मन्त्राः

Sarva medha Prakarana in Sukla Yayur Veda is that very portion where Brahma and Maya has been explained, Some time it is called Yama Suktam or loosely it is Life Force.
Advocatetanmoy Sanskrit Dictionary

Unique Sanskrit Dictionary in Devanagari Script
श्री दुर्गा सप्तशती Durga Saptashati-चण्डीपाठः

दुर्गा सप्तशती Durga Saptashati is the principal Devi strotram in Sanskrit Devanagari Script. Devi Stotram has been systematically arranged as per Vedic and Tantrik tradition of Bengal School
Sanskrit Documents in Devanagari Script

Several sanskrit Documents in Devanagari Script containing Secular and Holy books has been collected , analysed and commented in this Sanskrit Document Library.