कालभैरवाष्टकम् [Kala Bhirava Astakam] in Sanskrit Devanagari Script देवराज्यसेव्यमानपावनाघ्रिपंकजम् व्यालयज्ञसूत्रमिंदूशेखरं कृपाकरम् नारदादियोगिवृंद वंदितं दिगंबरम् काशिकापुराधिनाथ कालभैरवम् भजे भानुकोटिभास्करं भवाब्दितारकं परं नीलकण्ठमीप्सिथार्थदायकं त्रिलोचनम कालकालमम्बुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथ कालभैरवम् भजे शूलटंकपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम भीमविक्रम प्रभुं विचित्र तांडवप्रियं काशिकापुराधिनाथ कालभैरवम् भजे भुक्तिमुक्तिदायकं प्रशस्तलोकविग्रहं भक्तवस्तलं स्थितं…
Category: Stotram
Gajendra Moksha Stotram गजेंद्रमोक्ष स्तोत्र:
An excellent Sanskrit Stotram from Bhagabat Puran in Devanagari Script.
Nara Simha Stotram in Devanagari Script
ॐ नमो भगवते वासुदेवाय नमो नरसिंहायादिदेवाय सर्वलोकपरमाय नारायणाय नित्यसन्निहितसंप्राप्यशक्तिबलवीर्यतेजोविभवाय महारजतपर्वतप्रकाशवपुषे बृहत्केसरसटाय शिवप्रदेशाभ्यु न्नतताम्ररुचितविस्फूर्जितप्रभाहेमवर्णाय प्रपन्नजनबाधापनयननिमित्तोत्पन्नभ्रुकुटिकुटिलललाटाय शतह्रदावर्तदीप्तविक्षिप्यमाणेषुगलाय ज्वलदनललोलपिङ्गवृत्तदीप्ताक्षाय स्फुटचिपिटधमनीसहपुरविभीषणप्राणवशाय स्फुरत्पूर्णोभयकपोलदेशपार्श्वाय वालचन्द्राकारोष्ठपुट विनिर्गतभ्राजमानातितीक्ष्णसितमहोग्रदंष्ट्रसर्वास्यावसमागमक्षोभाशनिसहस्रावपातांबुदव्रातगर्जितातिभीमनिनादाय मुहुमुहुर्व्याप्तभीमार्धवद नदेशदृश्यमानशुद्धिशिखरदशनपंक्तिताराविभास्वरसन्ध्यानुरञ्जितनभस्थलप्रकाशवपुषे तालु लोलजिह्वालताग्रस्थिर समायुक्तचित्तभवांस कूटस्कन्दमध्यदेश सुप्रतिष्ठितपीनवृत्तचारुकम्बुग्रीवाय श्रीवत्सांकितालङ्कृत महावक्षस्थलाय विविध रुचिरपरमसुगन्धि मुक्तकपुष्पग्रथितप्रलम्बमालाधराय मरुतादित्यप्रचारबलानुविजयोन्नताभ्युन्नत बाहुप्रकोष्ठकरतलकरजोग्रघोरप्रहरणाय हिरण्यकशिपु रुधिरपानसुतीक्ष्ण वज्रायुधाय परम पीतकौशेयवस्त्रबद्धकक्ष्यापरिकराय वज्रसंहतोन्नतसुचिर…
अविकाराय शुद्धाय नित्याय परमात्मने – Avikaraya suddaya nitya paramatmane
अविकाराय शुद्धाय नित्याय परमात्मने। सदैकरूपरूपाय विष्णवे सर्व्वजिष्णवे।। १.२१ ।। नमो हिण्यगर्भाय हरये शङ्कराय च। वासुदेवाय ताराय सर्गस्थित्यन्तकर्म्मणे।। १.२२ ।। एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः। अव्यक्ताव्यक्तभूताय विष्णवे मुक्तिहेतवे।। १.२३ ।। सर्गस्थितिविनाशाय जगतो योऽजरामरः। मूलभूतो नमस्तस्मै विष्णवे परमात्मने।। १.२४ ।। आधारभूतं विश्वस्याप्यणीयांसमणीयसाम्। प्रणम्य सर्व्वभूतस्थमच्युतं…
Read More अविकाराय शुद्धाय नित्याय परमात्मने – Avikaraya suddaya nitya paramatmane
NIRVANA SHATAKAM-निर्वाणषट्कम्
निर्वाण षट्कम श्रीमच्छंकरभगवतः मनोबुद्धयहंकारचित्तानि नाहम् - न च श्रोत्र जिह्वे न च घ्राण नेत्रे न च व्योम भूमिर्न तेजॊ न वायु: चिदानन्द रूप: शिवोऽहम् शिवोऽहम् ॥1॥ न च प्राण संज्ञो न वै पञ्चवायु: - न वा सप्तधातुर्न वा पञ्चकोश: न…
Adi Buddha Stotram by Manjusree
आदि बुद्ध द्वादशक स्तोत्रम् ॐ नम आदिबुद्धाय नमस्ते बुद्धरूपाय धर्मरूपाय ते नमः। नमस्ते संघरूपाय पञ्चबुद्धात्मने नमः॥ १॥ पृथ्वीरूपायाब्रूपाय तेजोरूपाय ते नमः। नमस्ते वायुरूपायाकाशरूपाय ते नमः॥ २॥ ब्रह्मणे सत्त्वरूपाय रजोरूपाय विष्णवे। तमोरूपमहेशाय ज्ञानरूपाय ते नमः॥ ३॥ प्रज्ञोपायात्मरूपाय गुह्यरूपाय ते नमः।…