Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Ordinary Sanskrit English Dictionary

Ordinary Sanskrit English Dictionary

सामान्य संस्कृत डिक्शनरी

ENGLISH SANSKRITSanskrit It is the oldest living language and civilizational mark. The language of Rig Veda or Atharva Veda (10000 years old) is a pre-Sanskrit Vedic language. It has its own Pratisakhya (Grammar) and Nirukta (Vocabulary).  40% of Tamil is Sanskrit. Before the written form, it was in the form of oral tradition. Such is the case of  Six Kanda Ramayana. Before Valmiki, it was in Oral form. Sanskrit has been the language of  Jambudvipa. The mother tongue of Sunok, Vasistha, Viswamitra or grandparents of  Zarathustra (Resource person of Abrahamic Religions) was the language of Rig Veda. The legend goes that the origin of Sanskrit is the sky, therefore, it is called Deva Bhasa. ALTERNATIVE VIEW

अकर्मक Inactive
अखण्डः complete
अग्निपेटिका matchbox
अग्निशलाका matchstick
अग्निबाणः rocket
अग्निवर्षणम् firing

SANSKRIT ENCYCLOPEDIC DICTIONARY

अग्निशामकः fire-extinguisher
अग्निः fire
अग्न्यस्त्रम् bomb
अग्रजा elder sister
अग्रजः elder brother
अग्रतः forward
अग्रम् tip
अग्रम् point
अग्रवर्ति forward (n)
अग्रवर्तिनी forward (f)
अग्रवर्ती forward (m)
अग्रषितः forward
अग्रिमधनम् advance (money paid in advance)
अग्रे further
अग्रे ahead
अग्रे beyond
अङ्कगणितम् arithmetic
अङ्कनम् record
अङ्कनम् impression
अङ्कनी pencil
अङ्कम् mark
अङ्कम् lap
अङ्कियः digital
अङ्कः lap
अङ्कः digit
अङ्कः act (act of a drama)
अङ्कः issue (latest issue)- Latest summer edition
अङ्कः mark
अङ्गमर्दनम् massage
अङ्गरक्षकः bodyguard
अङ्गारम् charcol
अङ्गारः charcol
अङ्गिकरोति agree
अङ्गुली finger
अङ्गुलीयकम् ring
अङ्गुलीयकम् finger ring
अङ्गुष्ठम् thumb
अङ्गुष्ठः thumb
अचलः steady
अजपालः shepherd
अजशिशुः lamb
अजाजी black cumin
अजः goat
अटति roam
अट्टः storey (building) -अट्टा कथा
अट्टः attic – अट्टालिका – mansion
अण्डम् egg
अतिकालः overtime
अतिक्रमणम् enchroachment
अतिथिसत्कारः hospitality
अतिथिः guest
अतिरिक्तः spare
अतिरिक्तः extra
अतिवादिनी extremist (f)
अतिवादी extremist (m) – Chatterbox
अतीतः past
अतीव absoultely – अतिब सुंदर
अतः therefore
अतः hence
अतः so
अत्यधिकम् absolute
अत्यन्तः very
अत्यवस्था mess
अत्यावश्यकः essential
अत्युत्तमः superb
अत्र here
पत्रवितारकः postman
अथवा or
अथवा or
अदृश्यं भवति vanish
अदृश्यः invisible
अद्य now-a-days
अद्य रात्रौ tonight
अद्य today
अद्ययावत् up to date
अद्वितीयः unique
अधरम् lip
अधस्तनम् inferior
अधस्तात below
अधिकतमः maximum
अधिकतमः most
अधिकारिकः official
अधिकारिणी officer (f)
अधिकारिणी bureaucrat (f)
अधिकारी officer (m)
अधिकारी bureaucrat (m)
अधिकारः power (right)
अधिकः more
अधिनियमः act (law)
अधिपत्रम् warrant
अधिलाभांशः bonus
अधिवक्ता advocate
अधिवक्ता Advocate (m)
अधिवक्त्री Advocate (f)
अधिवासिनी occupant
अधिवासी occupant
अधीनः subordinate
अधीरः nercous
अधुना now
अधोगृहम् basement
अधोभागः base (bottom part)
अधः under
अधः down (below)
अधः below
अध्यक्षा chairperson (f)
अध्यक्षः chairperson (m)
अध्यक्षः president
अश्यायः chapter
अनन्तरम् afterwards
अनम्यः rigid
अनवधानता carelessness
अनाथालयः orphanage
अनाथः orphan
अनानसफलम् pineapple
अनानुकूल्यम् inconvenience
अनामकः anonymous
अनामिका ring finger
अनावृतः bare
अनिच्छता reluctantly
अनुच्छुकः reluctant
अनियतः irregular
अनिर्बन्धः loose
अनिवार्यः compulsory
अनिश्चितः indefinite
अनिश्चितः uncertain
अनुकम्पा compassion
अनुकरणम् imitation
अनुकूलता convenience
अनुकूलः convenient
अनुकृतम् duplicate
अनुक्रमणिका index
अनुक्रमः sequence
अनुगृहीतः obliged
अनुजा younger sister
अनुजः younger brother
अनुरागः affection
अनुत्सुकः disinterested
अनुदानम् grant
अनुधावति chase
अनुपयुक्तः useless
अनुपस्थितिः absebce
अनुपस्थितः absent
अनुपातः ratio
अनुभवति feel
अनुभवः experience
अनुभूतिः realisation
अनुभूतिः sensation
अनुमतिं ददाति grant
अनुमतिं ददाति let (to permit)
अनुमन्यते allow
अनुमानम् inference
अनुमोदनम् approval
अनुमोदनम् consent
अनुयायिनी follower (f)
अनुयायी follower (m)
अनुरक्तः fond of
अनुक्षणम् maintenance
अनुर्वरः barren
अनुवर्तनम् follow up
अनुवादः translation
अनुशासनम् discipline
अनुसन्धानम् research
अनुसरति follow
अनुज्ञा permission
अनुज्ञापत्रम् license
अनैक्यम् disunity
अनौपचारिकः informal
अन्ततः ultimately
अन्तरम् gap
अन्तरम् distance
अन्तरा in between
अन्तरेण besides (other than)
अन्तर्देशीयपत्रम् inland letter
अन्तर्नेमिः tyre tube
अन्तर्भागः core
अन्तर्भावः inclusion
अन्तर्युतकम् banian
अन्तिमम् final
अन्तिमः utlimate
अन्तः inside
अन्तः end
अन्तः in
अन्तः in side
अन्त्यक्रिया funeral
अन्त्येष्टिः funeral
अन्त्रम् intenstine
अन्धकारम् darkness
अन्धकारः darkness
अन्धश्रद्धा superstition
अन्धः blind
अन्नम् rice (cooked rice) – भक्तं
अन्यत्र separate
अन्यत्र in other place
अन्यथा otherwise
अन्यथा चिन्तनम् misunderstanding
अन्येद्युः other day
अन्यः other
अन्वेष्वणम् seek
अन्वेषणम् search
अन्वेषणम् investigationInvestigation Purpose of all investigation is to reveal the unvarnished truth. The constitutional courts are duty bound to ensure that the truth is revealed.
अपकर्षणम् distraction
अपक्कः raw
अपगछति drift
अपत्यम् child
अपनयति remove
अपनयनम् elimination
अपमानः insult
अपमिश्रणम् adulteration
अपरं च besides
अपराण्हः afternoon
अपराधिनी guilty
अपराधिनी culprit (f)
अपराधी guilty
अपराधी culprit (m)
अपराधः offence
अपराधः crimeCrime A positive or negative act in violation of penal law; an offense against the state classified either as a felony or misdemeanor.
अपरिचितः strange
अपरिष्कृतः coarse
अपरिहार्यः inevitable
अपरः another
अपवारणम् diversion
अपवारयति divert
अपव्ययः wastage
अपस्करोति scratch
अपहरणम् abduction
अपहरणम् kidnapping
अपाकरोति discard
अपाठकः illeterate
अपायः danger
अपि also
अपि even (too)
अपि too
अपि and
अपूर्णः incomplete
अपूर्तिपत्रम् ration card
अपूर्वः unique
अपूर्वः novel (new)
अपेक्षता than
अपेक्षते require
अभयारण्यम् sanctuary
अभाग्यः unlucky (ill-lucked person)
अभावः absence
अभिजातः aristocrat
अभिनन्दति greet
अभिनन्दनम् congratulation
अभिनयः acting
अभिनेता actor
अभिनेत्री actress
अभिभावकः guardian
अभिभाषणम् speech
अभिमतम् remark
अभिमानः pride
अभियोगः accusation
अभियन्ता engineer (m)
अभियन्त्री engineer (f)
अभियाचना demand
अभियानम् campaign
अभियोगः trial
अभिरुचिः interest
अभिरुचिः hobby
अभिलाषाः appetite (desire or choice)
अभिलेखः record
अभिवादनम् salutation
अभिवृत्तिः attitude
अभिव्यक्तिः expression
अभिक्षमता aptitude
अभिज्ञानम् recognition
अभ्यासः drill (practice)
अभ्यासः practice
अभ्यासः habit
अभ्युपगमः engagement
अमरः immortal
अमानवीयः inhuman
अमायिकः amiable (gentle person)
अमूल्यम् precious
अम्लम् acidAcid A chemical that gives off hydrogen ions in water and forms salts by combining with certain metals. Acids have a sour taste and turn certain dyes red. Some acids made by the body, such as gastric acid, can help organs work the way they should. An example of an acid is hydrochloric acid. Acidity is measured on a scale called the pH scale. On this scale, a value of 7 is neutral, and a pH value of less than 7 to 0 shows increasing acidity.
अयोमलम् rust
अयः iron
अयः steel
अरण्यम् forest
अरुचिः dislike
अर्गलम् bolt
अर्गलम् latch
अर्जयति earn
अर्जयति acquire
अर्थ after (after this)
अर्थशाश्त्र artha shastra
अर्थशास्त्रम् economics
अर्थसङ्कल्पः budget
अर्थः sense
अर्थः meaning (question)
अर्धचन्द्राकारः crescent
अर्धनिचोलः skirt
अर्धम् half
अर्धोरूकम् pants
अर्धोरूकम् knickers
अर्धः half
अर्बुदरोगः cancerCancer Cancer is a term for a disease in which abnormal cells divide without control. Cancer cells can invade nearby tissues and can spread through the bloodstream and lymphatic system to other parts of the body. Dictionary of Cancer. Cancer Types: Primary Bone Cancer, Cancer in Children and Adolescents, Head and Neck Cancers, Inflammatory Breast Cancer, Paget Disease of the Breast. There exists a possible connection between acrylamide, artificial sweeteners, fluoridated water, and Oral Contraceptives. Vitamin D and antioxidants may protect cells from the damage caused by unstable molecules known as free radicals.  
अर्बुदः hump (camel’s hump)
अर्हः worthy
अलङ्करणम् decoration
अलम् sufficient
अलम् sifficient
अलम् enough
अलसः idle
अलिञ्जरः jar
अलिन्दः balcony
अल्पभारः lighter (lighter in weight)
अल्पमूल्यः cheap
अल्पाहारगृहम् canteen
अल्पाहारः snacks
अल्पाहारः breakfast
अवकरकण्डोलः dustbin
अवकरः waste
अवकरः garbage
अवकाशः leave
अवकाशः space
अवकाशः vacation
अवकाशः holiday
अवगमनम् under standing
अवगुणः disadvantage
अवगुण्ठनम् veil
अवचिनोति pluck
अवचोषणम् absorption
अवतरति get down
अवतारः incarnation
अवधिः term
अवधिः span
अवधिः period
अवपातयति spill
अवरोधः obstacle
अवरोधः block
अवरः junior
अवलेहः chutney
अवलोकनम् review
अवलोकयति observe
अवशेषः remaining
अवशेषः balance (remaining)
अवश्यम् must
अवसरः opportunity
अवसरः chance (opportunity)
अवसर्पति slide
अवसर्पिणी slide
अवस्था state
अविकसितः backward
अविरतः non stop
अविरोधम् unanimous
अविवाहितः bachelor (unmarried)
अविश्वसनीयः incredible
अविश्वासः disbelief
अविश्वासः distrust
अविस्मरणीयः unforgettable
अवेदनपत्रम् application (application form)
अवेदनम् request
अवेदनम् application
अवैधः illegal
अव्यय indeclinable
अव्ययपद indeclinable
अव्यवसायी amateur
अव्यवस्था disorder
अशान्तः restless
अशिथिलः rigid
अशिष्टः vulgar
अशिक्षितः illiterate
अशोधितः crude
अश्रु tear
अश्रु tear
अश्लीलः vulgar
अश्वशकटः horse cart
अश्वासनम् assurance
अश्वः horse
अष्ठोरागः lipstick
असकृत् again (again and again)
असकृत् repeatedly
असङ्ख्यः innumerable
असत्यं वदति lie
असत्यम् lie
असत्यः false
असदृशः unlike
असन्तुष्टः unhappy
असफलता failure
असभ्यः rude
असभ्यः crude (uncivilised)
असमर्थता disability
असमीचीनः bad
असम्भवः impossible
असाध्यः impossible
असामान्यः abnormalAbnormal Not normal. Describes a state, condition, or behavior that is unusual or different from what is considered normal.
असावधानः reckless
असुरक्षितः insecure
असुरः demon
असूया jealousy
असूया envy
अस्तव्यस्तता chaos
अस्ति become
अस्तः set
अस्थायी temporary
अस्थिपञ्जरः skeleton
अस्थिः bone
अस्पष्टभाषणम् stamering
अस्पष्टः vague
अस्पष्टः dim
अस्पष्टः faint
अस्पृश्यः untouchable
अस्माकम् our
अस्वस्थः ill
अस्वस्थः sick
अस्वास्थ्यकरः unhealthy
अस्वास्थ्यम् ilness
अस्वीकारः refusal
अहङ्कारः ego
अहम् I
अहितकरः unhealthy
अक्षतम् sundried rice
अक्षरम् letter (alphabet)
अक्षरेखा axis
अक्षाग्रम् axle
अक्षराणि spelling
अक्षिगह्वरम् eye lobe
अक्षोटम् walnut
अन्यातः unknown
अज्ञानम् ignorance
अंशकालिकः part-timeTime Where any expression of it occurs in any Rules, or any judgment, order or direction, and whenever the doing or not doing of anything at a certain time of the day or night or during a certain part of the day or night has an effect in law, that time is, unless it is otherwise specifically stated, held to be standard time as used in a particular country or state. (In Physics, time and Space never exist actually-“quantum entanglement”)
अंशः ingredient
अंशः factor
अंशः element
अंशः degree
आ 2nd Sanskrit alphabet
आ upto
आ till (ending upto)
आ from (starting from)
आकर्षकता charm
आकर्षकः cute
आकर्षकः attractive
आकर्षकः glamorous
आकर्षणम् pulling
आकर्ष्णम् attraction
आकर्षणम् appeal (attraction)
आकर्षति pull
आकर्षति drag
आकलनम् estimation
आकस्मिकः sudden
आकारः shape
आकारः size
आकाशवाणी radio
आकाशः sky
आकुलः uneasy
आकृतिः figure
आकृतिः form
आक्रमणम् attack
आक्रोशः scream
आक्रोशः shout
आगछति come
आगमनम् arrival
आग्रहः insistence
आघर्षणी eraser
आघातः blow (hit)
आघातः shock
आघातः beat
आघ्राणनं करोति sniff
आचरणम् behavior
आचरणम् conduct (behavior)
आचार्यः sir
आणिः nail
आणिः nail
आतङ्कः panicPanic Sudden extreme anxiety or fear that may cause irrational thoughts or actions. Panic may include rapid heart rate, flushing (a hot, red face), sweating, and trouble breathing.  Panic Disorder: A type of anxiety disorder in which a person has repeated panic attacks when there is no actual danger. Panic attacks are sudden periods of intense anxiety or fear that may cause irrational thoughts or actions. During a panic attack, a person may experience chest pain, trouble breathing, a fast heartbeat, sweating, shaking, dizziness, and feelings of impending doom or being out of control. Panic attacks may last for several minutes or longer. People with a panic disorder often worry that the panic attacks will happen again and try to avoid places or situations in which they have occurred.
आततिः tension
आतिथेयः hosttd>
आत्मचरितम् autobiography
आत्मश्लाघा boast
आत्महत्या suicide
आत्महीनभावः inferiority complex
आत्मा spirit
आत्मा soulSoul Abraham, having wept a short time over his wife’s body, soon rose up from the corpse; thinking, as it should seem, that to mourn any longer would be inconsistent with that wisdom by which he had been taught that he was not to look upon death as the extinction of the soul, but rather as a separation and disjunction of it from the body, returning back to the region from whence it came; and it came, from God. (Philo) न जायते म्रियते वा कदाचिन्-नायं भूत्वा भविता वा न भूयः-अजो नित्यः शाश्वतोयं पुराणो-न हन्यते हन्यमाने शरीरे (Gita 2.20 )
आत्मा self
आत्मीयः affectionate
आदरणीयः respectable
आदरः regard
आदर्शः ideal
आदर्शः model
आदिमजातिः tribe
आदिशति order
आद्यता preference
आधानिका tray
आधारदण्डः beam (beam of construction)
आधारः base
आधारः foundation
आधारः support
आधारः grounds
आधुनिकः modern
आध्यात्मिकी spiritual
आध्यात्मिकः spiritual
आनकः drum
आननम् face
आनन्दानुभवः enjoyment
आनन्दोत्सवः carnival
आनन्दः pleasure
आनयति bring
आनुवंशिकता heredity
आनुवंशिकी genetic
आनुवंशिकः genetic
आन्ताराष्ट्रियः international
आन्दोलनम् agitation
आन्दोलनम् movement
आपचति bake
आपणिकः shopkeeper
आपणः shop
आपणः store
आपत्कालः emergency
आपत्सङ्केतः alarm (danger warning)
आपत्साहाय्यम् relief
आपाकः oven
आपूर्तिः supply
आप्रच्छनम् farewell
आप्रवासः immigration
आबन्धः mount
आबन्धः frame
आभारः acknowledgement
आभुषणानि jewellery
आभूषणम् ornament
आभ्यन्तरः internal
आम् yes
आमातिसारः dysentery
आमानुषः inhuman
आमिक्षा cheese
आम्रम् mango
आम्लम् sour
आयकरः income tax
आयतः rectangle
आयातः import
आयुधम् arms
आयुः age (life span)
आयोगः commission
आयः income
आयः revenue
आरभ्य since
आरक्षकः police (m)
आरक्षणम् resevation
आरक्षिका police (f)
आरक्षितः engaged
आरा saw
आरात् near
आरात् far (far from)
आरोहणम् climbing
आरोहति mount
आर्द्रकम् ginger
आर्द्रता moisture
आर्द्रः wet
आर्द्रः damp
आर्यः brother-in-law (husband’s elder brother)
आर्षम् archaic
आलम्बः hook
आलवालम् water basin (around a plant)
आलिखति draw (like: draw a line)
आलिङ्गति embrace
आलिङ्गनम् embrace
आलिङ्गनम् hug
आलिन्दः terrace
आलिन्दः gallery
आलुकम् potato
आलोडनम् stirring
आवरणम् cover
आवरणम् wrapper
आवर्तनम् repetition
आवर्तः whirlpool
आवर्धनम् magnification
आवश्यकता necessity
आवश्यकता requirement
आवश्यकता need
आवश्यकम् necessary
आवश्यकः necessary
आवासः hostel
आवारम् shore (the shore on our side)
आवासः quarters
आवासः accomodation
आवासः lodge
आवाहनम् appeal
आविर्भावः appearance (arrival)
आविष्कारः invention
आविष्कारः discovery
आव्यशकी necessary
आशयः point
आशयः intention
आशा hope
आशावादिनी optimist (f)
आशावादी optimist (m)
आशीर्वादः blessing
आशु quick
आश्चर्यचकितः aback
आश्चर्यम् astonishment
आश्चर्यम् surprise
आश्रयः shelter
आस्क्तिः attachment (fondness)
आसक्तः fond of
आसनम् seat
आसन्दः chair
आस्तरणम् bed sheet
आस्वादनम् tasting
आहत्य altogether
आहारः food
आह्वयति call
आक्षेपः objection
आक्षेपः complaint
आक्षोपः accusation
आज्ञा command
आज्ञा order
आज्ञापालनम् obedience
आज्ञाबहः orderly
आज्ञाभङ्गः disobedience
आज्ञां पालयति obey
इ 3rd Sanskrit alphabet
इछति desire
इच्छा will
इच्छा wish
इच्छा want (wish)
इच्छुकः willing
इतस्ततः here and there
इतिहासः history
इतः from here
इतःपरम् hence forth
इत्थम् like this
इत्यादिः etcetera
इत्यादिः etc.
इदानीम् now
इड्लिः idly (an indian dish)
इन्द्रजालम् magic
इन्द्रधनुः rainbow
इन्द्रियम् organ
इन्द्रियम् sense
इन्धनम् fuel
इव similarly
इव as
इष्टिका brick
इह here
ई 4th Sanskrit alphabet
उ 5th Sanskrit alphabet
उचितः proper
उचितः due (proper)
उचितः decent (proper)
उचितः worthy
उचितः right
उचितः fair
उचितः sensible
उचितः correct
उचितः reasonable
उचैः loudly (speaking loudly)
उच्चन्यायालयः hogh court
उच्चारणम् pronunciation
उच्चैः loud
उच्चैः aloud (in loud voice)
उच्चः high
उच्छ्वसनम् inhaling
उज्ज्वलः bright
उट्टङ्कनम् typing
उडुपः raft
उड्डयते fly
उत्कर्षः improvement
उत्कृष्टः outstanding
उत्कृष्टः fine (good quality)
उत्कोचः bribe
उत्खोटकम् pop corn
उत्तमः best
उत्तरति pass
उत्तरदायकः responsible
उत्तरदायित्वम् responsibility
उत्तरधुवीयः arctic
उत्तरम् answer
उत्तरम् reply
उत्तरयति solve
उत्तरा north
उत्तराधिकारिणी heir (f)
उत्तराधिकारी heir (m)
उत्तराधिकारी successor (who inherits)
उत्तिष्ठति get up
उत्तोलनयन्त्रम् pump
उत्थापयति raise
उत्पादकः producer (m)
उत्पादनम् production
उत्पादनसामग्री raw material
उप्तादयति generate
उत्पादयति manafacture
उत्पादिका producer (f)
पुत्पादः product
उत्पीठिका table
उत्पीडनम् harassment
उत्प्लवते dive
उत्सर्जनम् discharge (let out)
उत्सवाचरणम् celebration
उत्सवः ceremony
उत्सवः festival
उत्साभङ्गः discouragement
उत्साहिनी enthusiastic (f)
उत्साहिनी lively (f)
उत्साही enthusiastic (m)
उत्साही lively (m)
उत्साहः zeal
उत्साहः enthusiasm
उत्सुकः keen
उत्सुकः eager
उत्सः fountain
उत्स्फूर्तम् spontaneous
उदयः rise
उदरम् belly
उदरम् abdomenAbdomen The area of the body that contains the pancreas, stomach, intestines, liver, gallbladder, and other organs. The 'abdominal' is the part of the body between the chest and the hips that contains the pancreas, stomach, intestines, liver, gallbladder, and other organs.
उदरम् stomach
उदात्तः nobel
उदारता generosity
उदारः lenient
उदारः liberal
उदासीनता dejection
उदासीनम् indifferent
उदाहरण् illustration
उद्गमः origin
उद्गिरणम् belching
उद्घाटनम् inaguration
उद्दालकम् dillenia speciosa
उद्देशपूर्वकम् deliberate
उद्देशः motive
उद्धटितः open
उद्धरणम् quotation
उद्धोषणा announcement
उद्धोषणा declaration
उद्धोषयति declare
उद्बन्धकम् hanger
उद्यानम् park
उद्यानम् garden
उद्योगसंस्था firm (business house)
उद्योगः job (work, try)
उद्योगः industry
उद्विग्नः upset
उद्वेगकरी shocking
उद्वेगकरः shocking
उद्वेगः fuss
उन्नमयति hoisting
उन्नयति lift
उन्नयनम् upliftment
उन्नयनी lift (elevator)
उन्नयनी elevator
उन्नयनी elevator
उन्मतः mad
उन्मत्तता madness
उन्मत्तः insane
उन्मादः craze
उन्मूलनम् eradication
उपकरणम् appliance
उपकरणम् apparatus
उपकरणम् equipment
उपकरणम् tool
उपकक्षः corridor
उपक्रमः initiative
approach
उपग्रहः satellite
उपचारः treatment
उपजीविका livelihood
उपजीविका occupation
उपत्यका valley
उपदिशति mislead
उपधानम् pillow
उपनाम nick name
उपनेत्र आपणिकः optician
उपनेत्रम् spectacle
उपनेत्रम् goggles
उपनेत्रम् spectacles
उपन्यासः fiction
उपन्यासः novel
उपपथः lane
उपभोक्ता consumer
उपभोगः enjoyment
उपमण्डलम् talluk
उपमार्गः cross road
उपयुक्तः useful
उपयोगिता utility
उपरि over (over something)
उपरि above
उपरि over
उपरि up
उपरितनतलः upstairs
उपलब्धिः achievement
उपलभ्यः available
उपवासः fast (fasting)
उपविशति sit
उपशमनम् cure
उपशमः relief
उपशामकः balm
उपसंहारः epilogue
उपस्करः furniture
उपस्करः spice
उपस्थितिः pressence
उपस्थितिः attendance
उपस्थितः present
उपहरति present
उपहारः gift
उपहारः present (gift)
उपहासः sarcasm
उपाधिका diploma
उपाधिः title (title given to a person)
उपाधिः degree (title)
उपायनम् gift
उपायः trick
उपायः remedy
उपार्जनम् earning
उपाहारगृहम् restaurant
उपाक्ष्यानम् anecdote
उपेक्षां करोति neglect
उभयम् both
उभयेद्युः in two days
उर्वरकम् fertilizer
उर्वरा fertile
उलूकः owl
उल्लसितः jolly
उल्लेखनीयः highlight
उल्लेखः reference
उल्लेखः mention
उष्ट्रः camel
उष्णता heat
उष्णवस्त्राणि warm clothes
उष्णीकरोति heat
उष्णः warm
उष्णः hot
ऊ 6th Sanskrit alphabet
ऊन्नतः tall
ऊरुकम् pants
ऊरुः thigh
ऊरूकम् trousers
ऊर्णा wool
ऊर्णिका muffler
ऊष्माङ्कः calorie
ऊहां करोति guess
ऋ 7th Sanskrit alphabet
ऋजुः frank
ऋजुः straight
ऋणग्रहणम् borrowing
ऋणम् debt
ऋणम् loan
ऋणशोषः arrears
ऋतिः season
ऋषिः sage
ॠ 8th Sanskrit alphabet
ऌ 9th Sanskrit alphabet
ए 10th Sanskrit alphabet
एकता unity
एकत्र together
एकदा once (like: once upon a time)
एकदा once (one day)
एकवचन singular
एकाकिनी alone
एकाकी alone
एकाकी singlea
एकैकः each one
एकः single
एतत् this
एतद् it
एतानि these
एताः these
एते these
एवम् thus (like this)
एरण्डतैलम् castor oil
एला cardamom
एव only (like: only this)
एव sure (only)
एषा who is she (this) (f)
एषा this
एषः who is he (this) (m)
एषः this
ऐ 11th Sanskrit alphabet
ऐच्छिकम् voluntary
ऐच्छिकी voluntary
ऐच्छिकः voluntary
ऐहिकी earthly
ऐहिकः earthly
ऐहिकः worldly
ओ 12th Sanskrit alphabet
ओष्ठः lip
औ 13th Sanskrit alphabet
औद्यगिकी industrial
औद्योगिकः industrial
औन्नत्यम् height
औषधम् drugDrug Any substance (other than food) that is used to prevent, diagnose, treat, or relieve symptoms of a disease or abnormal condition. Drugs can also affect how the brain and the rest of the bodywork and cause changes in mood, awareness, thoughts, feelings, or behavior. Some types of drugs, such as opioids, may be abused or lead to addiction. Apart from management Allopathic drugs never cure any disease. (medicineMedicine Refers to the practices and procedures used for the prevention, treatment, or relief of symptoms of diseases or abnormal conditions. This term may also refer to a legal drug used for the same purpose.)
औषधम् medicine
औषधविज्ञानम् medical
औषधशाला pharmacy
औषधालयः dispensary
अं 14th Sanskrit alphabet
अः 15th Sanskrit alphabet
क 16th Sanskrit alphabet
कृपा grace (favour)
कफ़ोणिः elbow
कङ्कणम् bangle
कङ्कणम् bracelet
कङ्कतम् comb
कच्छपः tortoise
कटिपट्टः belt
कटी waist
कटुः pungent
कटुः hot
कटोरम् bowl
कटः mat
कठिनः tough
कठिनः hard
कठोरः strict
कठोरः rude
कणिकः dough
कणः particle
कण्टकम् thorn
कण्टकः thorn
कण्ठहारः necklace
कण्ठः throat
कण्ठः neck
कण्डूयनम् itching
कण्डोलकन्दुकः basket-ball
कण्डोलः basket
कति how many
कतिचन some
कथञ्चित् anyhow
कथञ्चित् somehow
कथम् how
कथम् how
कथम् why
कथमपि somehow (one way or other)
कथयति tell
कथा story
कथाभागः episode
कथावस्तु plot (content or story)
कथासरितसागर kathasaritasagara
त्कथासाहित्यम् fiction
कथितमूल्यम् quotation
कदली banana
कदलीफलम् banana
कदा when
कदाचित् sometime
कदापि anytime
कदापि ever (never)
कनिष्ठा little finger
कनिष्ठिका little finger
कनीनिका eyepupil
कनीनिका eyeball
कनीयसी junior
कनीयान् junior
कन्दम् bulb
कन्दुकः ball
कन्दः bulb
कन्या daughter
कपटलेखनम् forgery
कपटिका wardrobe
कपाटिका cupboard
कपित्थम् wood apple
कपिशः brown
कपोतः pigeon
कपोतः dove
कपोलः cheek
कमलम् lotus
कम्पते shiver
कम्पते shake
कम्पनम् trembling
कम्पनम् vibration
कम्पयति shake
कम्बलः blanket
करग्राहकः tax collector
करतलः palm
करताडनम् clapping
करतालः clap
करदीपः torch light
करवस्त्रम् hand kerchief
करवस्त्रम् handkerchief
करांशुकम् jibba
करुणा pity
करोति make
करोति do
करः tax
कर्कटिका cucumber
कर्कटी cucumber
कर्कटः crab
कर्कशः harash
कर्कारुः pumpkin
कर्कोटः cucumber
कर्णकुण्डलम् ear ring
कर्णकुण्डलः ear ring
कर्णगह्वरम् ear tunnel
कर्णधारः helmsman (who ferries a boat)
कर्णधारः boatman (who ferries a boat)
कर्णरक्षकम् scarf
कर्णः ear
कर्तरी scissors
कर्तरी sessors
कर्तव्यम् duty
कर्ता subject (in a sentence)
कर्परः skull
कर्पूरम् camphor
कर्पूरः camphor
कर्म object (in a sentence)
कर्म work
कर्मकरी worker
कर्मकरी maid
कर्मकरः worker
कर्मचारिणी employee (f)
कर्मचारिवर्गः staff
कर्मचारी employee (m)
कर्मरङ्गम् carambola
कार्यकलापः programme
कर्षणम् drawing
कर्षति pull
कर्षति draw (pull)
कलङ्कः blot
कलङ्कः stain
कलहः quarrel
कला art
कलाकारः artist
कलायः peanut
कलिका bud
कलिङ्गम् watermelon
कल्पना fiction
कल्पना idea
कल्पना imagination
कल्पनारम्यः romantic
कल्पितवेशः fancy
कल्याणम् welfare
कल्लोलः wave (large wave)
कवचम् shell
कवचः armour
कवचः sheild
कवाटम् shutter
कविता poetry
कविः poet
कवोष्णम् luke warm
कशेरुकम् backbone
कश्चन somebody
कश्चित् a (a or an)
कश्चित् any
कषा whip
कषायः bitter
कषायः astringent
कष्टकरः awkward
कष्टम् hardship
कष्टम् trouble
कस्तूरी musk
कस्य whose
कस्या whose
कक्षा class room
कक्षा standard
कक्षिका booth
कक्षः arm pit
कक्षः class room
कक्षः cabin
कंकालः skeleton
कंसः bracket
का who (f)
काकः crow
कागदम् paper
काङ्कणम् spine gourd
काचम् glass
काचित् a (a or an)
काचित् any
काजबम् cashew nut
काणः one-eyed (one eyed person)
काण्डः trunk (tree trunk)
काण्डः stem
कादम्बः duck
कामलारोगः jaundice
कारणम् reason
कारणम् reasoning
कारणम् cause
कारणेन because of
कारणेन due (because of)
कारबेल्लम् bitter gourd
कारयानम् car
कारागृहम् jail
कार्पासः cotton
कार्यकलापः function
कार्यकौशलम् tact
कार्यक्रमः programme
कार्यक्रमः schedule
कार्यक्रमः activity
कार्यक्रमः function
कार्यम् action
कार्यम् function
कार्यम् work
कार्यम् deed
कार्यविधिः procedure
कार्यशाला workshop
कार्यसमयः working hours
कार्यसूची agenda
कार्यहीनः idle
कार्यक्षमता efficiency
कार्यालयीयः official
कार्यालयः office
कारागृहम् prison
कालखण्डः age (time period)
कालानुक्रमः chronology
कालांशः period
कालिदास kalidasa (the poet)
काले timely
कालः dark (dark compexioned)
कालः era
कालः tense
काव्यम् poetry
काश्चन somebody
काष्ठचूर्णम् sawdust
काषायवर्णः saffron
काष्ठम् wood
कासारः deep pool
कासः cough
कांस्यम् bronze
किञ्चित् something
किङ्किणी anklet
किञ्चित् a (a or an)
किञ्चित् any
किञ्चित्कालम् while
किञ्चुलुकः earthworm
किन्तु but
किम् why
किम् what
किमर्थम् why
किरणः beam (ray of light)
किरणः ray
किरीटम् crown
किरीटः crown
किर्तीः credit
किंवदन्ति rumour
नीटनाशकः pesticide
कीटः insect
कीर्तिः glory
कीलः nail
कुक्कुटी hen
कुक्कुरः dog
कुङ्मलरन्ध्रम् button hole
कुङ्मलः button
कुचेष्टितम् mischief
कुञ्चिका key
कुटीरम् hut
कुटीरम् cottage
कुटुम्बः family
कुट्टिमम् floor
कुठारः axe
कुण्डलिनी jalebi
कुतूहलम् curious
कुतः where from
कुत्र where
कुत्र where is
कुत्रचित् anywhere
कुत्रचित् somewhere
कुन्तलः hair
कुबिन्दः weaver (who weaves clothes)
कुब्जः hunch-back
कुमारी miss
कुम्पः handicapped by hand
कुम्भकारः potter
कुम्भकारः pottor
कुरालः pottor
कुरूपः ugly
कुरेखनम् scribbling
कुलगुरुः perceptor
कुलगुरुः family priest
कुलपतिः chancellor
कुलाधिपतिः chancellor
कुलिनः nobel
कुलुत्थः horse gram
कुल्या canal
कुशलम् well (n)
कुशलिनी well (f)
कुशली well (m)
कुष्ठरोगः leprosy
कूजनम् chirping
कूटनीतिः diplomacy
कूटसङ्केतः code
कूपी bottle
कूपः well
कूर्चम् brish
कूर्च्चिका rabidi
कूर्दनम् jump
कूर्परम् elbow
कूर्परः elbow
कूर्मः tortoise
कूर्चः brush
कूष्माण्डः pumpkin
कृतम् prohibited
कृतज्ञता gratitude
कृतज्ञः grateful
कृत्यम् act (deed)
कृत्रिमकेशाः wig
कृत्रिमः artificial
कृद्धः angry
कृपणः miser
कृपया please
कृपा favour
कृपाणः dagger
कृशरः mixed fried rice, khichri
कृशरः hotch-potch, khichri
कृशः thin
कृशः thin
कृषकः farmer
कृषकः cultivator
कृषिं करोति cultivate
कृषिः agriculture
कृषीबलः farmer
कृषीबलः cultivator
कृष्णजीरकम् black cumin
कृष्णपत्रम् carbon-paper
कृष्णफलकम् blackboard
कृष्णः black
कृष्णः dark (dark compexioned)
केकरः cock-eyed
केदारः field
केदारः paddy field
केन्द्रकार्याल्यः headquarters
केन्द्रबिन्दुः focus
केन्द्रम् centre (place)
केन्द्रिकरोति focus
केयूरम् armlet
केवलम् bare (only)
केशकर्तनम् hair cut
केशरागः hair dye
केशविन्यासः hair style
केशसूची hair pin
केशाः hair
केशोरूकम् spine (vertebral column)
केसरम् saffron
केसरवर्णः saffron colour
कैबर्तः fisher man
कोकिलः cuckoo
कोणः angle
कोणः corner
कोमलः delicate
कोमलः gentle
कोमलः tender
कोलम् berry
कोलाहलः noise
कोलिः berry
कोषाध्यक्ष्यः store keeper
कोषः pocket
कोष्ठकम् chart
कौटल्य kautalya
कौशलम् skill
कौशोयम् silk
कौस्तुभ्भः orange
कः who (m)
क्कथनम् boiling
कण्डूयति tickle
क्रमः sequence
क्रमः order (sequence)
क्रमः system
क्रयणम् shopping
क्रयणम् buying
क्रयः purchase
क्रान्तिः revolution (revolt)
क्रामति cross
क्रिया operation
क्रियापदम् verb
क्रियाविशेषणम् adverb
क्रियशीलः active
क्रीडति play
क्रीडनकम् toy
क्रीडा game
क्रीडा sport
क्रीडाङ्गणम् play ground
क्रीईडाचक्रम् circus
क्रीडानौका yacht
क्रीडापटुः athlete (m)
क्रीडापटुः athlete (f)
क्रीडालुः player
क्रीतदासः slave
क्रूरता cruel
क्रेता buyer
क्रोधः anger
क्लेदयति drench
क्व where to
ख 17th Sanskrit alphabet
खगोलशास्त्रम् astronomy
खङ्जः lame (handicapped by leg)
खड्गः sword
खण्डनम् chopping
खण्डनम् refute
खण्डम् piece
खण्डम् chip
खण्डम् bit
खण्डयति cut
खण्डः piece
खण्डः bit
खण्डः volume (like: book volume)
खण्डः slice
खण्डः chip
खनति dig
खनित्रम् spade
खर्जूरम् date fruit
खर्बः dwarf
खलनायकः villain
खलु sure (undoubtedly)
खलु undoubtedly
खलः evil minded person
खलः shrewd person
खलः tout (shrewd person)
खल्वाटः bald head
खातम् ditch
खादकः eater
खादति eat
खाद्यपदार्थः dish (cooked food)
खाद्यम् eatable
खाद्यसूची menu
खाद्यः edible
खिन्नः sad
खुल्लमाता aunt, uncle’s wife
खेदः regret
खेदः sadness
खेदः dejection
खेलः game
ख्यातिः reputation
ग 18th Sanskrit alphabet
गङ्गा ganga (river ganges)
गछत् going (while going)
गछति go
गजः elephant
गणतन्त्रम् republicRepublic Res publica. Having a head of the state. Pope is the head of the Vatican City state. The people execute their power through an Elected (direct/indirect) President. Political parties sponsored their presidential candidates. Indian president is a constitutional puppet under the ruling Cabinet. In the case of the appointment of  Indian judges, presidential power is a vanishing point.
गणना calculation
गणवेशः uniform
गणितम् mathematics
गणः band (band of people)
गणः team
गणः gang
गणः batch
गतिशीलः dynamic
गतिः movement
गद्यम् prose
गन्डः cheek
गन्धवर्तिका incense
गन्धः smell
गन्धः scent
गभीरः deep
गमनम् visit
गम्भिरः serious
गरुडः eagle
गर्जनम् roaring
गर्तः pit
गर्दभः donkey
गर्भपातः abortion
गर्भवती pregnant
गर्भाशयः uterus
गर्भाशयः womb
गर्वितः proud
गलन्तिका kettle
गाजरम् carrot
गाथागीतम् ballad
गाधः shallow
गानम् singing
गायनम् singing
गार्हम् house hold
गिलनम् swallow
गुच्छः set
गुछः bunch
गुडधाना pop corn
गुडः jaggery
गुडः molasses
अगुणधर्मः property (attribute)
गुणनकोष्टकम् multiplication table
गुणनम् multiplication
गुणस्तरः quality (quality of something)
गुणः merit
गुणः character
गुणः quality
गुणः virtue
गुदम् anus
गुप्तचरः spy
गुरुः teacher
गुरुजनः elderly person
गुरुत्वम् gravity (seriousness)
गुरुत्वम् seriousness
गुरुत्वाकर्षणशक्तिः gravitional force
गुरुत्वाकर्षणशक्तिः gravity (gravitional force)
गुरुः percepter
गुल्फः ankle
गुल्मः bush
गुहा cave
गृध्रः vulture
गृहकार्यम् domestic work
गृहजः domestic
गृहनामः house name
गृहपाठः home work
गृहम् house
गृहम् home
गृहसङ्ख्या door number
गृहसङ्ख्या house number
गृहिणी house wife
गृहिणी house wifw
गॄह्णति take
गॄह्णति hold
गोणी sack
गोधूमः wheat
गोपयति hide
गोपालः milkman
गोलवर्षणम् firing
गोलिका bullet
गोलिकास्त्रम् gun
गोवत्सः calf
गोष्ठीवृतम् minute
गौणः subordinate
गौरवम् admiration
गौरवम् dignity
गौरी fair (f) (fair complexioned)
गौरः fair (m)(fair complexioned)
गौः cow
ग्रथनम् knitting
ग्रन्थसूची bibliography
ग्रन्थालयः library
ग्रन्थालयः library
ग्रन्थिः joint
ग्रन्थिः knot
ग्रन्थः book
ग्रन्थः scripture
ग्रहणम् grasping
ग्रहणम् assumption
ग्रहणम् catch
ग्रहणम् eclipse
ग्रहः planet
ग्रामणी village head
ग्रामः village
ग्राहकशुल्कम् subscription
ग्राहकः buyer
ग्राहकः customer (m)
ग्राहकः client
ग्राहिका client
ग्राहिका customer (f)
ग्रीवा neck
ग्रीष्मकालः summer
ग्रैवेयम् collar
घ 19th Sanskrit alphabet
घटकः ingredient
घटकः unit (one part)
घटना event
घटना incident
घटी clock
घटी watch
घटः pot
घट्टनम् crash
घट्टः block (in address)
घट्टः phase
घण्टा hour
घण्टा bell
घनाकारः cube
घनिष्ठता rapport
घनीभवति freezing
घनः thick
घनः solid
घर्घरायते snore
घर्षति rub
घर्षति grate
घुटिका ankle
घृणा disgust
घृतम् ghee
घॄष्टदधि butter milk
घोषणा slogan
घ्राणः nose
ङ 20th Sanskrit alphabet
च 21st Sanskrit alphabet
च and
च also (and)
चक्रम् wheel
चक्रवातः cyclone
चक्रिका disc
चङ्क्रमणं करोति crawl
चञ्चुः beak
चटका sparrow
चण्डवातः storm
चतुरङ्गम् chess
चतुरः clever
चतुर्थांशः quarter
चतुष्पथः circle (junction of roads)
चन्दनम् sandalwood
चन्द्रः moon
चपेटिका slap
चपेटी slap
चबकः glass
चबकः cup
चमत्कारः miracle
चमसः spoon
चयनम् picking
चयनम् selection
चयनं करोति choose
चरितम् career
चरितम् biography
चर्बणकम chewing gum
चर्म skin
चर्म skin
leather
चर्म hide skin
चर्मकारः cobbler
चर्मकारः leather smith (who works on skin /hide)
चर्मपट्टिका strap
चर्मपट्टः strap
चर्वति chew
चलच्चित्रम् cinema
चलच्चित्रम् movie
चलति walk
चलति move
चषकाधानी saucer
संस्कृतिः culture
चाकलेहः chocolate
चाटुकारः flatterer
चाटुवचनम् flattery
चाणक्य chanakya
चारित्र्यम् character
चारुः elegant
चालनम् riding
चालनी sieve
चालयति drive
चिकित्सकः doctor (m)
चिकित्सकः physicianPhysician A person who is trained and licensed to practice medicine. Physicians help prevent, diagnose, treat, and manage injuries, diseases, and other conditions. There are many different types of physicians, including internists, pediatricians, psychiatrists, and surgeons. (m)
चिकित्सा treatment
चिकित्सालयः clinic
चिकित्सालयः hospital
चिकित्सां करोति treat
चिकित्सिका doctor (f)
चिकित्सिका physician (f)
चिक्रोडः squirrel
चिता pyre
चित्रकटः carpet
चित्रकर्म painting
चित्रकारः painter
चित्रग्राहिणी camera
चित्रनिरूपणम् illustration
चित्रपतङ्गः butterfly
चित्रम् picture
चित्रमन्दिरम् cinema hall
चित्रमुद्रिका video casette
चित्रलेखनम् drawing (picture)
चित्रवेष्टिः lungi
चित्रोष्ट्रः giraffe
चिनोति pick
चिन्तनम् thinking
चिन्ता worry
चिन्ता care
चिपिटकम् beaten rice
चिबुकम् chin
चिरकालिकः everlasting
चिराद् rare
चिह्नम् impression
चिह्नम् sign
चीत्कारः yell
चुम्बकः magnet
चुम्बनम् kiss
चुल्लिका stove
चूर्णम् powder
चूषति sucking
चेत् if
चेष्टालुः naughty
चोरयति steal
चोरः burglar
चोरः thief
चोलः blouse
चोषणकम् chewing gum
चोषः sip
चौर्यम् robbery
चौर्यम् stealing
चलनम् walking
छ 22nd Sanskrit alphabet
छत्रकः mushroom
छत्रम् umbrella
छदः ceiling
छद्ममुखम् mask
छद्मवेशः disguise
छात्रवृत्तिः scholarship
छात्रा pupil (f)
छात्रः pupil (m)
छाया shadow
छाया shade
छायाकृतिः photocopy
छायाकृतिः xerox
छायाचित्रम् photograph
छिद्रम् hole
छिन्नकम् cheese
छिनं करोति tear
छुरिका knife
छेदः crack
ज 23rd Sanskrit alphabet
जगत् world
जङ्गमदूरवाणी mobile phone
जटिलः complicated
जडः deaf
जडः numb
गण्डूषः gargle
जतुका bat (animal)
जनगणना census
जनपदः district
जनसङ्ख्या population
जनसमूहः mob
जनाः public
जनाः people
जनः person
जन्म birth
जन्मदिनम् birthday
जन्मपत्रिका horoscope
जम्बीरम् lemon
जयति win
जलकूपी water bottle
जलनिरोधकः waterproof
जलनिरोधनम् waterproofing
जलनिर्गमः canal
जलनिर्गमः drainage
जलप्रपातः waterfall
जलबन्धः dam
जलम् water
जलयन्त्रम् pump
जलयात्रा voyage
जलयानम् vessel (boat)
जलाशयः pond
जलीयः aquatic
जल्पनम् gossip
जवनिका screen
जवनिका curtain
जवनिका curtain
जंघपिन्डम् thigh
जागरणम् waking
जागरुकः awake
जाग्रतः awake
जातिः species
जातिः caste
जातिः breed
जानाति know
जानाति learn
जानु knee
जानुग्रन्थिः knee joint
जानुचक्रम् knee disc
जामाता son-in-law (daughter’s husband)
जामातृ son-in-law (daughter’s husband)
जालम् trap
जालम् mesh
जालम् net
जालः web
जिघ्रति smell
जिह्वा tongue
जीप्यानम् jeep
जीरकम् cumin seed
जीर्णं भवति wear (worn out)
जीवति live
जीवनम् life
जीवशास्त्रम् biology
जीवसत्त्वम् vitamin
जीवाणुः bacteria
जीविका employment
जीवितः alive
जृम्भुणम् yawn
जृम्भणम् yawn
जेता winner
ज्येष्ठा elder (f)
ज्येष्ठः elder (m)
ज्येष्ठः senior
ज्योतिर्बिद् astrologer
ज्योतिषशास्त्रम् astrology
ज्वरः fever
ज्वलनशीलः inflammable
ज्वालकम् lighter
ज्वाला flame
ज्वालामुखी volcano
झ 24th Sanskrit alphabet
झटिति immediate
ञ 25th Sanskrit alphabet
ट 26th Sanskrit alphabet
टङ्कशाला mint
टिप्पणी note (remark)
टिप्पणी remark
टिप्पणीपुस्तिका note book
टीका comment
ठ 27th Sanskrit alphabet
ड 28th Sanskrit alphabet
ढ 29th Sanskrit alphabet
ण 30th Sanskrit alphabet
त 31st Sanskrit alphabet
तक्रम् butter milk
तज्ज्ञा resource person
तज्ज्ञः resource person
तटम् beach (n)
तटस्थः aloof (reserved)
तटस्थः neutral
तटी beach (f)
तटः beach (m)
तटः shore
तटः bank (shore)
तडागः pond
तडित् lightening
तण्डुलम् boiled rice
तण्डुलाः rice grain
तत् that
ततः after (after that)
तत्कालः instant
तत्र there
तत्वज्ञानम् philosophy
तत्स्थाने instead
तथा and
तथा such
तथा similarly
तथापि yet
तथापि still (yet)
तदर्थः adhoc
तदा thenever
तदा then
तनुगात्री slim
तनुगात्रः slim
तनूकरणम् dilution
तन्तुजालम् cpbweb
तन्तुनाभः spider
तन्तुवायः weaver
तन्तुवायः weaver (who weaves clothes)
तन्तुः yarn
तन्त्रांशः software
तन्त्रीवार्ता telegraphic message
तन्त्रीवार्ता telegram
तन्त्रीः cable
तन्त्रीः wire
तपस्या penance
तपः आचरति penance
तमाखुः tobacco
तरङ्गः wave
तरङ्गः tide
तरणम् swimming
तरति cross
तरुणी young (F)
तरुणः young (M)
तर्कशास्त्रम् logic
तर्कसङ्गतः rational
तर्कः reasoning
तर्जनी forefinger
तर्जयति scold
तर्ज्जनी index finger
तर्हि then (like: if so then)
तलः surface
तल्लीनः engrossed
तव your
तस्य his
तस्याः her
तक्षकः carpenter
तक्षणं करोति peel
तक्षति carve
ताटकः ear ring
ताटकः ear studs
ताडनी bat (cricket bat)
ताडयति hit
ताडयति knock (hitting)
ताडयति beat
तात्पर्यम् sense
तानि they
तापमानम् temperature
तापमापकः thermometer
तापसी ascetic (f)
तापसः ascetic (m)
ताम्बुलः betel leaf
ताम्रम् copper
तारकः saviour (who saves)
तारप्रेषः telegraph
तारुण्यपिटकः pimple
तारुण्यम् youth
तालः palm
तालः lock
तालः rhythm
तावत् till that
ताः they
तिक्तः bitter
तिन्त्रिणी tamarind
तिमिङ्गिलः whale
तिर्यक् slant
तिलकम् chandan on forehead
तिलकम् mark on forehead
तिलकम् bindi
तिलः sesame
तिव्रः keen
तिष्ठति stand
तीरम् bank (shore)
तीरम् shore
तिव्रः intensive
तीव्रः severe
तीव्रः acute
तीक्ष्णम् sharp
तु but
तुन्दिलः obese (fat person)
तुलना comparision
तुला scale
तुला balance (measurement balance)
तुषारः apray
तूष्णीम् quiet
तृणम् straw
तृणम् grass
तृप्तिः contentment
तृप्तिः satisfaction
तृषार्तः thirsty
ते they
तेमनम् curry, vegetable curry
तैलकारः oil expeller (who expels oil)
तैलपः cockroach
तैलम् oil
तैलिकः oil expeller (who expels oil)
तोयान्नम् rice water, rice soup
तोरणम् arch
तोरणः arch
तोलनम् weighing
त्यजति quit
त्यजति leave
त्यजति abandon
त्यागपत्रम् resignation
त्यागः sacrifice
त्रपुस्कारः black smith (craftsman who works on tin)
त्रपुः tin
त्रिकोणः triangle
त्रिचक्रिका autorickshaw
त्रिधा three types
त्रैमासिकम् quarterly
त्वचावर्णः complexion
त्वम् you
त्वरा haste
त्वरा hurry
त्वरितम् urgent
थ 32nd Sanskrit alphabet
द 33rd Sanskrit alphabet
दण्डगोलः cylinder
दण्डदीपः tube light
दण्डम् punishment
दण्डः punishment
दण्डः rod
दण्डः stick
दण्डः fine (penality)
दता giver
दत्तकस्वीकारः adoption (adopting a child etc)
ददाति give
दधि curd
दन्तपाली gum (root of tooth)
दन्तमूलम् gum (root of tooth)
दन्तः tooth
दमनम् oppression
दयालुः kind
दराकुलः fearful person
दर्पणः mirror
दर्वी spoon
दर्शनीयः spectacular
दर्शनीयः smart
दर्शयति show
दलम् party
दलम् petal
दक्षिणतः right (on right side)
दक्षिणतः right
दक्षिणधुवीयः antarctic
दक्षिणा south
दक्षिणः right
दंशः bite
दानम् donation
दानशीलता charity
दायित्वम् charge (responsibility)
दायित्वम् responsibility
दायः inheritence
दारुचिनी cinnamon
दासी slave (f)
दासः slave (m)
दाहः burn
दिक् direction
दिनदर्शिका calendar
दिनम् day
दिनाङ्कः date
दिवङ्गतः late
दिवा day (day time)
दिव्यः divine
दीपः lamp
दीप्तिः lustre
दीप्यते shine
दीर्घकालिकः chronic
दीर्घपीठम् bench
दीर्घः long
दुग्धछिन्नकम् milk cheese
दुग्धछिन्नकम् posset
दुग्धम् milk
दुग्धशाला dairy
दुराचारः vice
दुरुपयोगः abuse
दुर्गम् fort
दुर्गः fort
दुर्घटना accident
दुर्दैवी unfortunate
दुर्बलः weak
दुर्भिक्षम् famine
दुर्वाच्यः illegible
दुष्टः wicked
दुःखम् sorrow
दुःखम् suffering
दुःखम् grief
दुःखम् misery
दुःखान्तः tragedy
दुःसाहसम् rash (daring deed)
दूतावासः embassy
दूरता distance
दूरदर्शनम् television
दूरध्वनिः telephone
दूरनियन्त्रकम् remote control
दूरभाषः telephone
दूरम् off
दूरवर्तिनी remote (f)
दूरवर्ती remote (m)
दूरवाणी telephone
दूरे off
दूरे away
दूरः far
दूःखम् distress
दॄढग्रहणम् grip
दृढिकरोति fix
दृढीकरणम् confirmation
दृढः stiff
दॄढः firm (strong)
दृढः tight
दृश्यम् show
दृश्यम् scene
दृश्यः view
दृश्यः visual
दृष्टिपातः glimpse
दृष्टिक्षेपः look
दृष्टिः view (point of view, attitude)
दृष्टिः vision
दृष्टिः eyesight
दृष्टिः sight
देयकम् bill
देयः due (like: due to be paid)
देवता deity
देवदूतः prophetProphet Προφητεύω (Prophesy) - He who tells in advance. A prophet may not be a Messenger from God. He may simply predict something may happen in the future. Hebrew prophets claimed to have the capacity to see the future or interpret the present situation for future circumstances. Narada in Indian Puranas was the Messenger from Devatas (Vishnu). Vyasa gave power to Sanjaya to see from a distance and not the future. Whether 'future' exists or not is the investigative subject of Physics. If the future is fixed from the past, why should people move (Karma) for anything? Elohim never created any future for Adam in Genesis (1.1)
देवरः brother-in-law, husband’s brother
देवालयः temple
देवः god
देशभक्तिः patriotism
देशीयः inland
देशः country
देहम् body
देहः body
धेनुः cow
दैनन्दिनक्रमः routine
दैनिकः daily
दैर्घ्यम् length
दोला swing
दोषपूर्णः wrong
दोषस्वीकारः confess
दोषः blame
दोषः mistake
दोषः fault
दोषः defect
दौत्यम् diplomacy
दौर्भाग्यम् misfortune
दौर्भाग्यवशात् unfortunately
दौहित्री grand daughter, daughter’s daughter
दौहित्रः grand son, daughter’s son
द्रव्यम् matter
द्युतिः flash
द्यूतम् gambling
द्यूतासक्तः gambler (addict in gambling)
द्रवीभवति melt
द्रवः liquid
द्रव्यम् stuff
द्रव्यम् liquid
द्राक् quick
द्राक्षाफलम् grape
द्रुतगामिनी fast (f)
द्रुतगामी fast (m)
द्रुतम् quick
द्रुतः express (fast)
द्रोणी bucket
द्रोहः rebellion
द्वन्द्वम् dilemma
द्वन्द्वयुद्धम् duel
द्वादशकम् dozen
द्वारम् gate
द्वारम् door
द्वारेशब्दः knock (knock on the door)
द्विचक्रिका bicycle
द्वितीयः second
द्विदलम् pulses (cooked pulses food)
द्विधा doubt
द्विनेत्री binoculars
द्विवचन dual
द्वीपम् island
द्वीपः island
ध 34th Sanskrit alphabet
धनपत्रम् note (currency)
धनपत्रम् currency note
धनफलम् volume
धनम् money
धनस्यूतः purse
धनादेशपुस्तिका cheque book
धनादेशः cheque (bank cheque)
धनादेशः money order
धनिकः rich
धनुर्धरः archer
धनुर्विद्या archery
धनुः bow
धनः lump
धनः mass
धन्यवादः thanks
धातु verb
धातुसामग्री hardware
धातुः metal
धात्री nurse
धात्री midwife (nurse)
धान्यम् grain
धान्याकम् coriander
धान्यापणिकः grosser
धारकः bearer
धारणं करोति contain
धारयति wear
धारावाहिकः serial
धारा edge
धारा current (of river)
धारा blade
धाराप्रवाहिता fluency
धार्मिकविधिः rite
धावति run
धिक् shame (like: shame on you)
धीबरः fisher man
धीरः brave
धूमपानम् smoking
धूमलः old fashioned
धूमः smoke
धूम्रः grey
धूर्तः cunning
धूलिः dust
धूसरः grey
धैर्यम् daring
धैर्यम् courage
धैर्यशीलः daring
धौतान्नम् watered rice
ध्यानम् attention
ध्यानम् meditationMeditation Christian meditation is reading a portion of the Bible and understanding some deep meaning of it. Eastern meditation (Dhyana) is in some way going inside. It has no medical or health benefits.  Too much meditation may cause Psychological problems. Sitting quietly and chanting mantras is a waste of life. The IQ of the practitioner will not increase and High BP will remain the same. The practitioners die in the same way as non-practitioners.  Dhyana = Focusing on something. Dharana= Conceptualsation. Samadhi= Firm resolute mind.
ध्यानम् note (attention)
ध्येयम् goal
ध्वजः flag
ध्वनिमुद्रिका audio cassette
ध्वनिमुद्रिका audio tape
ध्वनिस्तरः volume
ध्वनिः tone
ध्वनिमुद्रकम् tape recorder
न 35th Sanskrit alphabet
न no
न यावत् unless
न हि not
न not
न किमपि nothing
नकारात्मकः negative
नक्तम् night
नखकृन्तनी nail cutter
नखम् nail
नखरागः nail polish
नखरागः nail enamle
नगण्यः insignificant
नगरम् town
नगरम् city
नगरयानम् city bus
नग्नः naked
नटिका coconut
नटी actress
नटः actor
नटः stage artist
नटः dramatist
नदी river
ननान्दा sister-in-law, husband’s sister
ननान्दृपतिः brother-in-law (husband’s sister’s husband)
नपुंसकलिङ्ग nuter
नप्ता grand son, son’s son
नबबधूः daughter-in-law (newly wed)
नमति bow (to bow)
नमति bend
नमयति bend
नम्रता modesty
नम्रः humble
नरकः hell
नर्त्तकः dancer
नर्त्तकः dramatist
नलकारः plumber
नलिका pipe
नवनीतम् butter
नवः new
नव्यता fashion
नश्यति lose
नष्टः lost
नागदन्तः peg
नागरिकः citizen
नागरिणी urban (f)
नागरी urban (m)
नागरीयः urban
नागः cobra
नाटकम् drama
नाट्यमन्दिरम् theatre
नाडी nerve
नाडी vain
नाडी pulse
नाणकम् coin
नापितः barber
नाबिकः boatman (who ferries a boat)
नाबिकः helmsman (who ferries a boat)
नाभिः navy
नाम name
नाम noun
नामनिर्देशः nomination
नाममात्रम् nominal
नायकः hero
नायकः captain
नायिका heroin
नारङ्गफलम् orange
नारायणभट्ट narayanabhatta
नारायणभट्ट narayana bhatta
नारिकेलः coconut
नालिका tube
नालः tap
नालः tube
नाविकः sailor
नाशयति spoil
नाशयति ruin
नाशः demolition
नासापुटः nasal lobe
नासाभरणम् nose ring
नासाभरणम् nose stud
नासिका nose
नास्तिकता atheism
नास्तिकः atheist
निकषा near
निकषः criterion
निकृष्टतमः worst
निगमः corporationCorporation A legally established entity that can enter into contracts, own assets and incur debt, as well as sue and be sued—all separately from its owner(s). The term covers both for-profit and nonprofit corporations and includes nonstock corporations, incorporated membership organizations, incorporated cooperatives, incorporated trade associations, professional corporations and, under certain circumstances, limited liability companies.
निचोलः long skirt
नितम्बः buttocks
नितम्बः hip
नितराम् absoultely (like: absolutely necessary)
नितान्तम् quite
नितान्तम् extremely
निदर्शः pattern
निदेशकः director (m)
निदेशिका director (f)
निद्रा sleep
निद्रालुः sleepy
निधानिका rack
निधानिका shelf
निधिः fund
निधिः tresure
निन्दति blame
निन्दति scold
निन्दा abuse
बिन्दुः point
निबन्धः essay
निबन्धः composition
निमज्जति drown
निमज्जति sink
निमज्जयति soak
निमज्जयति sink
निमन्त्रणम् invitation
निमित्तम् sake
निमेषः minute
निमेषः wink
निम्नः down
निम्बुकम् lime
निम्बुकम् lemon
नियतांशः quota
नियतः regular
नियन्त्रणम् check (to control)
नियन्त्रणम् control
नियुक्तिः appointment
निरन्तरता continuity
निरर्थकः nonsense
निरसनम् cancel
निराकरणम् rejection
निराशा disappointment
निरोधः prevention
निर्गच्छति get out
निर्झरी stream
निर्णयति fix (decide)
निर्णयः decision
निर्णयः judgement
निर्णयः settlement
निर्णयः resolution
निर्णायकः crucial
निर्णायकः umpire
निर्णायिका crucial
निर्दिशति direct
निर्देशकः director (m)
निर्देशिका director (f)
निर्देशः prescription
निर्देशः reference
निर्धनः poor
निर्बन्धः restriction
निर्विघ्नम् smoothly
निर्भीकः bold
निर्मलीकरणम् sanitation
निर्माणम् building (construction)
निर्माणम् construction (building)
निर्माता producer (m)
निर्मात्री producer (f)
निर्मूलनम् abolition
निर्यतः exportExport How to export: Canada-India-USA
निर्लज्जः shameless
निर्लेखनम् scrape
निर्लेखनी scraper
निर्वचनम् interpretation
निर्वणम् conduct (drive)
निर्वाचनम् election
निर्वातशोधकः vaccume cleaner
निर्वातः vaccume
निर्वापयति extinguish
निर्वासितः refugee
निवारयति eliminate
निवासः residence
निवृत्तिवेतनम् pension
निवेदनम् reporting
निवेदनम् statement
निश्चलता freezing
निश्चलः still
निश्चितः sure
निश्चितः definite
निश्चिनोति decide
निष्कपटता innocence
निष्कपटः honest
निष्कपटः sincere
निष्ठावती loyal
निष्ठावान् loyal
निष्ठीवनम् spitting
निष्पापः innocent
निष्पीडनं करोति crush
निष्पीडयति squeez
हिंस्रः wild
निःशब्दः silent
निःशुल्कम् free
निःश्रेणिः ladder
निःश्वसनम् exhaling
निःश्वासः sigh
निःसंज्ञः unconscious
नीचै low
नीचैः whisper (speak slowly)
नीचः low
नीचः mean
नीडः nest
नीतिशास्त्रम् ethics
नीरसः boring
नीलगिरिः eucalyptus
नीललोहितः purple
नीलः blue
नुदति push
नूतनः new
नूतनः fresh
नूनम् sure
नूनम् indeed
नूनम् undoubtedly
नूपुरम् anklet
नृत्यम् dance
नृत्यरूपकम् ballet
नृपः king
नेता leader (m)
नेतृत्वं करोति lead
नेत्रपटलम् cataract
नेत्रम् eye
नेमिः tyre
नैतिकः moralMorality Mental frame. It can be high morality or low morality, savage morality or civilised morality or Christian morality, or Nazi morality. Decent Behaviour is acceptable norms of the nations. Christian morality starts with the belief that all men are sinners and that repentance is the cause of divine mercy. Putting Crucified Christ in between is the destruction of Christian morality and logic. Now morality shifted to the personal choice of Jesus. What Jesus did is 'good'. The same would be the case of Ram, Krishna, Muhammad, Buddha, Lenin, etc. Pure Human Consciousness degraded to pure followership. There exists no proof the animals are devoid of morality.
नैमित्तिकः casual
नो no
नोचेत् otherwise
नोदयति press
नौका boat
नौका ferry-boat
नौकाश्रयः harbour
नौचालनम् sail
नौसेना navel
न्यायाधीशः judge
न्यायालयः court (of law)
न्यायालयः bar (court of law)
न्यायः justice (judgement)
न्यासः trust
न्यूनतमः minimum
न्यूनतमः least
न्यूनता want (need)
न्यूनता deficiency
न्यूनम् minus
न्यूनीकरणम् rebate
न्यूनीकरणम् discount
न्यूनीकरणम् reduction
न्यूनः less
न्यूनः inferior
प 36th Sanskrit alphabet
पक्कः ripe
पक्वकेशः grey hair
पङ्कः mud, mire
पङ्क्तिः row
पङ्क्तिः range
पङ्क्तिः queue
पङ्क्तिः line (queue)
पङ्गुः lame
पङ्जरास्थि rib
पचति cook
पचनम् digestion
पञ्जरम् cage
पञ्जरः cage
पञ्जीकरणम् registration
पटमण्डपः tent
पटलम् film (coating)
पटलः screen
पट्टिका bandage
पट्टः band (like: red band)
पठति read
पठनम् recitation
पठनम् study
पणः stake
पणः bet
पण्डिता learned person (f)
पण्डिता learned
पण्डितः wise
पण्डितः learned person (m)
पण्डितः scholar
पण्डितः learned
पतति drop (fall down)
पतति fall
पतनम् collapsing
पतनम् fall
पतिः husband
पतिः master
पत्नी wife
पत्रकम् handbill
पत्रप्रेषणम् post (like: sending letter)
पत्रभारः paperweight
पत्रम् leaf
पत्रम् mail
पत्रम् letter
पत्रम् card
पत्रवितारकः post man
पत्रव्यवस्था mail (letter)
पत्रसङ्केतः address
पत्राचारः correspondence
पत्रालयः post office
पत्रिका magazine
पत्रिका journal
पथञ्चलनम् march past
पथिकावासः motel
पथिकः pedestrian
पथिकः walker
पदकम् badge
पदकम् medal
पदचारिणी pedestrian (f)
पदचारी pedestrian (m)
पदचिह्नम् track (foot print)
पदच्युतिः dismissal (like: dismissed from job)
पदन्यासः foot-step
पदम् post (like: official position)
पदम् step
पदम् word
पदविका diploma
पदातिकः infantry (land soldier)
पदातिः infantry (land soldier)
पदोन्नतिः promotion
पद्धतिः method
पद्धतिः system
पद्यम् verse
पनसः jack fruit
पन्चतन्त्रम् panchatantra
पन्थाः walker
पयोहिमम् ice-cream
पयः milk
परन्तु but
परम् but
परामर्शदाता counsellor (m)
परमाणवीयः atomic
परमाणुः atom
परम्परा tradition
परम्परा convention
परम्परा generation (convention)
परम्परा heritage
परश्वः day after tomorrow
परस्परक्रिया interaction
परस्परम् mutual
परस्परम् each other
परह्यः day before yesterday
पराजयते lose (defeat)
पराजयः defeat
परामर्शदात्री counsellor (f)
परामर्शः advice
परावर्तनम् reflection
परिगणनम् estimation
परिचयपत्रम् identity card
परिचयपत्रम् visiting card
परिचयः acquaintance
परिचयः introduction
परिचर्चा debate
परिचितः familiar
परिचितः acquaintance
परिणामः consequence
परिणामः fruit (consequence)
परिणामः result
परिणामः effect (result of something)
परितः surround
परितः around (around something)
परित्यागः renunciation
परिभाषा definition
परिभ्रमणम् revolution (rotation)
परिमाणम् quantity
परिमाणम् amount (quantity)
परिवर्तनम् conversion
परिवर्तनम् change
परिवर्तनम् alteration
परिवर्तनम् reformation
परिवर्धनम् enlargement
परिवहनम् transportation
परिवारः family
परिवीक्षा probation
परिवेषयति serve
परिष्कृतः refined
परिष्कारः clean
परिष्कारः polish
परिष्कारः finish (clean)
परिसरः atmosphere
परिसरः surroundings
परिसरः environment
परिस्थितिः circumstance
परिस्थितिः situation
परिहारः avoidance
परिहारः liberation
परिहासः fun
परीवर्तः change (change of money)
परीक्षणम् check (to test)
परीक्षा test
परुत् laet year
परोक्षः indirect
पर्पटम् papad
पर्यटकः tourist
पर्यटनम् tour
पर्याप्तः enough
पर्याप्तः sufficient
पर्याप्तः ample
पर्यायशब्दः synonym
पर्यायः substitute
पर्यायः turn (like: my turn, your turn etc.,)
पर्यायः alternative
पर्यावरणम् environment
पर्युषितान्नम् fermented rice
पर्युषितान्नम् stale rice
पर्युषितः stale
पर्वतः mountain
पर्वतः hill
पलाण्डुः onion
पलान्नम् pulao
पलायनम् abscond
पलायनम् escape
पलितम् grey hair
पल्लवम् stanza
पल्वलम् pond, small pool
पवित्रः holy
पशुचिकित्सा veterinary
पशुः beast
पशुः creature
पशुः animal
पश्चात् behind
पश्चात् after (after some event)
पश्चात् after
पश्चात्तापः repentance
पश्चिमा west
पश्यति look
पश्यति see
पक्षपातिनी partial (f)
पक्षपाती partial (m)
पक्षपातः partiality
पक्षपातः favouritism
पक्षाघातः paralysis
पक्षी bird
पक्षः fortnight
पक्षः wing
पक्ष्म eyelash
पक्ष्म eyelid
पाककृतिः recipe
पाकशाला kitchen
पाकस्थलिः stomach
पाचकः cook (m)
पाचिका cook (f)
पाञ्चालिका puppet
पाञ्चालिका doll
पाटलपुष्पम् rose
पाटलः pink
पाठ्यपुस्तकम् text
पाठनम् teaching
पाठः lesson
पाठ्यक्रमः syllabus
पाठ्यक्रमः curriculum
पातयति pour
पात्रम् can (container)
पात्रम् pot
पात्रम् dish (vessel)
पात्रम् vessel (dish)
पात्रम् utensil
पादकोशः sock
पादगः walker
पादगः pedestrian
पादचिह्नम् foot-print
पादत्राणम् sandle
पादत्राणम् boot
पादत्राणम् shoe
पाददण्डः step (measuring one step)
पादपथः foot path
पादप्रहारः kick
पादस्यूतः sock
पादाङ्गुलिः toe
पादांशुकम् pyjamas
पादोर्मिका toe ring
पादः leg
पादः quarter
पादः foot
पापम् sin
पायसः rice pudding
पारपत्रम् passport
पारम् across
पारम्पारिकः traditional
पारितोषकम् reward
पार्श्वम् side
पार्श्वे beside (near)
पार्श्वे aside
पार्श्वः side
पार्ष्णिः heel
पालकः guardian
पालयति keep
पाल्या ward (f)
पाल्यः ward (m)
पाश्वर्थि rib
पाषाणः stone
पाषाणः stone
पिङ्गलः brown
पिचुः napkin
पिच्छम् feather
पिच्छिलः orange
पिञ्जः switch
पिटकः boil
पिठरः boiler
पिडा ache
पिता father
पितामही paternal grand mother, father’s mother
पितामहः grand father, father’s father
पितृब्यः uncle, father’s brother
पितृभगिनी aunt, father’s sister
पितृव्या aunt, paternal uncle’s wife
पितृव्यः paternal uncle
पितृष्वस्रीयः cousin brother, father’s sister’s son
पित्तम् bile
पित्तलम् brass
पिदधाति shut
पिधानं करोति close
पिपासा thirst
पिपीलिका ant
पिबति drink
पिष्टकम् biscuit
पिष्टकम् cake, pan cake
पिष्टपचनम् frying-pan
पिष्टम् flour
पिष्टिका kachauri (a food item)
पिहितपत्रम् envelope
पीठोकरणम् furniture
पीडनम् torture
पीडा pain
पीतः yellow
पुच्छम् tail
पुटम् case-cover
पुटीकरोति fold
पुटीकरोति roll
पुटः fold
पुटः plait
पुत्री daughter
पुत्रः son
पुनरावेदनम् appeal (request)
पुनरीक्षणम् review
पुनरुत्थानम् revival
पुनरुत्पादनम् reproduction
पुनर्जन्म rebirth
पुनर्मुद्रणम् reprint
पुनस्स्थानम् restoration
पुनः again
पुरतः before (place)
पुरतः front
पुरतः ahead (in front)
पुरस्करोति upholding
पुरस्कारः award
पुरस्तात ahead (in front)
पुरस्कारः prize
पुरा ago (long ago)
पुरातत्त्वाशास्त्रम् archaeology
पुरातनम् archaic
पुरातनः ancient
पुरातनः old
पुरालेखागारम् archive
पुरुषः male
पुरुषः person
पुरोगमनम् advance (going ahead)
पुरोगामिनी forward (f)
पुरोगामी forward (m)
पुरोहिता priest (f)
पुरोहितः priest (m)
पुरः ahead (in front)
पुलिनम् sand
पुष्पगुछः bouquet
पुष्पम् flower
पुष्पादानी flower vase
पुस्तकबन्दनम् bookbinding
पुस्तकम् book
पुस्तकालयः library
पुंलिङ्ग masculine
पूगफलम् betel nut
पूजकः worshipper
पूजा worship
पूजाकारी worshipper
पूजाहारी worshipper
पूतिरोधकः antiseptic
पूयम् pus
पूयम् puss
पूरकम् complement
पूरणम् makeup
पूरयति load (to fill)
पूरयति fill
पूरयति feed (fill)
पूरः flood
पूर्णम् thorough
पूर्णिमा fuul moon night
पूर्णः full
पूर्णः complete
पूर्वजः ancestor
पूर्वतनः previous
पूर्वम् एव already
पूर्वयोजना provision
पूर्वसूचना warning
पूर्वा east
पूर्वानुमानम् forecast
पूर्वाभ्यासः rehearsal
former
पूर्वः early
पूलिका puffed bread
पृचति ask (ask a question)
पृच्छा inquiry
पृथक् apart
पृथक् aloof (apart)
पृथक् करोति separate
पृथक्करणम् isolation
पृथुकम् beaten rice
पृथ्वी earth
पृष्ठतः backward
पृष्ठतः behind
पृष्ठबंशास्थि vertibra
पृष्ठबंशः spine (vertebral column)
पृष्ठभागः back (back side)
पृष्ठम् page
पृष्ठाङ्कनम् endorsement
पॄष्ठम् back (posterior part of a body)
पेटलिका bundle
पेटिका box
पेयम् drink
पेयम् rice gruel
पेषकम् grinder
पेषणं करोति grind
पेषः paste
पैतृकम् ancestral (n)
पैतृकी ancestral (f)
पैतृकः ancestral (m)
पोतः ship
पौत्री grand daughter, son’s daughter
पौत्रः grand son, son’s son
पौरशास्त्रम् civics
पौरः citizen
पौर्णिमा fuul moon night
पट्टः strip
पुनःपूरणी refill
प्रकृतिः nature
प्रकटीकरोति express (show, represent etc.)
प्रकटीकरोति reveal
प्रकल्पः project
प्रकारः sort
प्रकारः type
प्रकारः kind
प्रकारः form
प्रकाशनम् publication
प्रकाशनम् issue (publication)
प्रकाशयति illuminate
प्रकाशयति disclose
प्रकाशः light
प्रकोष्ठः room
प्रक्रिया reaction
प्रगततान्त्रिकम् hi-tech
प्रगतिशीलः forward
प्रगतिः progress
प्रगतिः improvement
प्रगल्भः mature
प्रचारमाध्यमम् press (like: broadcast organisation)
प्रचारः publicity
प्रचालकः operator
पचुरः plenty
प्रछदकः apron
प्रजातन्त्रम् democracyDemocracy It is a power word. power rests with the ordinary Citizens. Only educated people understand power. A corrupt or controlled court system can cover failure of it. The religious concept is incompatible with it. Promise to spend more from the public treasury moves to Dictatorship.
प्रजातिः hybrid
प्रणयः romance
प्रणाली channel (course)
प्रतारकः cheater (a person who cheats)
प्रति towards
प्रति to
प्रतिकारः retaliate
प्रतिकारः revenge
प्रकृतिः model
प्रतिकृतिः copy
प्रतिक्रिया reaction
प्रतिक्रिया response
प्रतिददाति return
प्रतिदर्शः sample
प्रतिदानम् refund
प्रतिदिनम् daily
प्रतिध्वनिः echo
प्रतिनिधिः agentAgent An agent is a person employed to do any act for another or to represent another in dealings with third persons. The person for whom such act is done, or who is so represented, is called the principal. Indian Contract Act
प्रतिनिधित्वम् representation
प्रतिनिधिः delegate (f)
प्रतिनिधिः delegate (m)
प्रतिपादनम् claimA Claim A claim is “factually unsustainable” where it could be said with confidence before trial that the factual basis for the claim is entirely without substance, which can be the case if it were clear beyond question that the facts pleaded are contradicted by all the documents or other material on which it is based.
प्रतिबद्धता commitment
प्रतिबन्धः ban
प्रतिबन्धः obstruction
प्रतिबिम्बम् reflection
प्रतिभा genius
प्रतिभाशालिनी genius (f)
प्रतिभाशाली genius (m)
प्रतिभू guarantor
प्रतिभूतिः bail
प्रतियोगिता contest
प्रतियोगिता race
प्रतियोगिता competition
प्रतिरूपम् specimen
प्रतिवेशिनी neighbour (f)
प्रतिवेशिराज्यम् neighbouring state
प्रतिवेशी neighbour (m)
प्रतिशतम् percent
प्रतिष्ठानम् foundation
प्रतिसरणम् recession
प्रतिज्ञा vow
प्रतिज्ञापत्रम् bond (like: agreementContract An agreement enforceable by law is a contract. All agreements are contracts if they are made by the free consent of parties competent to contract, for a lawful consideration and with a lawful object, and are not hereby expressly declared to be void. Indian Contract Act.)
प्रतीकः symbol
प्रतीक्षा waiting
प्रतीक्षालयः waiting room
प्रत्यग्रः fresh
प्रत्यहम् everyday
प्रत्यक्षदर्शिनी eyewitness (f)
प्रत्यक्षदर्शी eyewitness (m)
प्रत्यागच्छति return
प्रत्याभूतिः guarantee
प्रत्याशिनी candidate (f)
प्रत्याशी candidate (m)
प्रत्यास्थः elastic
प्रत्याहरणम् withdrawal
प्रत्यूर्जता allergy
प्रत्येकम् each
प्रथमाश्रेणी first-class
प्रथमः first
प्रथा custom
प्रदर्शनम् show
प्रदर्शनी exibition
प्रदानं करोति impart
प्रदूषणम् pollution
प्रदेशः region
प्रधानकक्षः hall
प्रधानमन्त्रिणी prime minister (f)
प्रधानमन्त्री prime minister (m)
प्रधानाचार्या headmistress
प्राधानाचार्यः headmaster
प्रधानः prime
प्रधानः major
प्रधानः chief (most important)
प्रधिकारिणी authority (f) (person with authority)
प्रधिकारी authority (m) (person with authority)
प्रध्यापकः professor (m)
प्रध्यापिका professor (f)
प्रध्वंसकः dynamite
प्रपत्रम् form
प्रपितामही great grand mother (grandpa’s mother)
प्रपितामही paternal grand mother
प्रपितामहः paternal great grand father
प्रपितामहः great grand father (grandpa’s father)
प्रपौत्री great grand daughter, son’s son’s daughter
प्रपौत्रः great grand son, son’s son’s son
प्रबञ्चकः cheater (a person who cheats)
प्रबन्धकः manager (m)
प्रबन्धव्यवस्था provision
प्रबन्धिका manager (f)
प्रबन्धः management
प्रबलता pressure
प्रबलः drastic
प्रबुद्धः mature
प्रभवः influence
प्रभातः dawn
प्रभाविनी effective
प्रभावी effective
प्रभावः effect
प्रभावः impression
प्रभावः impact
प्रभुत्वम् authority
प्रमाणपत्रम् certificate
प्रमाणम् proof
प्रमाणीकरणम् attestation
प्रमातामहः great grand father (mother’s father’s father)
प्रमातामही great grand mother (mother’s father’s mother)
प्रमुखः chief (leader)
प्रयत्नः try
प्रयत्नः effort
प्रयासः attempt
प्रयासः effort
प्रयोगात्मकम् practical
प्रयोगात्मकः practical
प्रयोगात्मिका practical
प्रयोगः trial
प्रयोगः use
प्रयोगः experiment
प्रयोजकः sponsor
प्रयोजनम् use (purpose)
प्रयोजनम् intention
प्रयोज्यः applicable
प्रलेखः document
प्रलोभनम् temptation
प्रवचनम् discourse
प्रवहति flow
प्रवादः gossip
प्रवासः trip
प्रवाहः flow (like: flow of river)
प्रविशति enter
प्र्वृतिः tendency
प्रवेशपत्रम् pass
प्रवेशानुमतिः visa
प्रवेशः entrance
प्रवेशः admission (entering a place)
प्रश्नमञ्चः quiz
प्रशंसा praise
प्रशंसा admiration
प्रशंसा recommendation
प्रशंसा compliment
प्रशासकः administrator
प्रशासनम् administration
प्रशासिका administrator
प्रशिक्ष्णावधिः apprenticeship
प्रश्नावली questionnaire
प्रश्नः question
प्रसङ्गः episode
प्रसन्नता delight
प्रसन्नः happy
प्रसन्नः glad
प्रसवः delivery (give birth)
प्रसाधकम् cosmetic
प्रसाधकः beautician
प्रसाधनगृहम् beauty parlour
प्रसारणम् relay
प्रसारणम् broadcast
प्रसारमाध्यमानि media
प्रसारयति spread
प्रसिद्धिः fame
प्रसिद्धिः publicity
प्रसिद्धः fame
प्रसिद्धः popular
प्रसीदति please
प्रसूतिगृहम् maternity home
प्रस्तावना introduction
प्रस्तावः resolution
प्रस्तावः offer
प्रस्तावः proposal
प्रस्तुतः relevant
प्रस्फुरणम् flash
प्रहरति striking
प्रहरी sentry
प्रहसनम् comedy
प्रहारः strike (hit)
प्रहेलिका riddle
प्रहेलिका puzzle
प्रक्षालयन् washing
प्रज्ञा intelligence
प्रज्ञा wisdom
प्राक् before (time)
प्राक् ago
प्राकृतिकः natural
प्राक्कथनम् fore-word
प्राङ्गणम् compund (of building)
प्राङ्शुः tall
प्राचार्यः principal
प्राचीनः classic (old)
प्राचीनः antique
प्राणहरः fatal
प्राणिविज्ञानम् zoology
प्राणी animal
प्रातः morning
प्राथमिकः primary
प्रादेशिकभाषा vernacular
प्राप्ताङ्कः score
प्राप्तिपत्रम् receipt
प्राप्तिः gain
प्राप्नोति reach
प्राप्नोति obtain
प्राप्नोति get
प्रामाणिकः genuine
प्रायणम् delivery
प्रायः likely
प्रायः almost
प्रारम्भिकः elementary
प्रार्थना prayer
प्रार्थना request
प्रावारकः coat
प्राज्ञा wise
प्राज्ञः wise
प्रितिः love
प्रियतमः darling
प्रियः favourite
प्रियः pet
प्रियः dear
प्रियः beloved
प्रीतिभोजः party
प्रोञ्छः napkin
प्रेङ्खाः cradle
प्रेरणा inspiration
प्रेषयति send
प्रेक्षकवर्गः audience
प्रोञ्छः towel
प्रोत्साहनम् encouragement
प्रोत्साहनम् cheering
निषेधः prohibition
प्रौढः adult
प्रौढः major
प्लवते float
प्लवनं करोति skipping
प्लुतिः skipping
फ 37th Sanskrit alphabet
फणा hood
फलम् fruit
फ़लपाकः jam
फुफ्फुसः lung
फूत्करोति puff
फूत्करोति blow (to blow wind)
फेनकम् soap
फेनः foam
ब 38th Sanskrit alphabet
बकः crane (bird)
बणिक् business man
बणिक् merchant
बदनम् face
बदरम् jujube
बदरीवृक्षः jujube
बधिरः deaf
बध्नाति tie
बन्धकम् mortgage
बन्धनम् arrest
बन्धनं करोति pack
बन्धः bundle
बन्धः pack
बर्धकी carpenter (wood worker)
बर्बरः barbarian
बलम् force
बलम् strength
बलम् stamina
बलवती strong
बलवान् strong
बलात्कारः rape
बलिः victim
बलेन कारयति compel
बलेन ग्रहणम् seize
बसा fat (like: milk fat)
बस्स्थानकम् stop (like: bus stop)
बहिर्गृहम् out house
बहिर्भागः outside
बहिः out side
बहिः out
बहु much
बहुमुखप्रतिभा versatile
बहुराष्ट्रीयः multinational
बहुवचन plural
बहुवारम् often
बहुशः perhaps
बहुः much
बह्वी much
बक्षः chest
बक्ष्योस्थि sternum
बाणः arrow
बाधते disturb
बाधा disturbance
बधा interruption
बध्यता obligation
बान्धवः relative
बालकः boy
बाला girl
बालिका girl
बाष्पम् steam
बाष्पस्थाली pressure cooker
बाष्पिभवनम् evaporation
बाष्पः vapour
बाहुः arm
बाह्यः outdoor
बाह्यः external
बिडाली cat
विद्युत् lightening
बिन्दुः drop (like: drop of water)
बिन्दुः dot
बिल्वम् bel fruit
बिश्वकर्मास्थपतिः mason
बीजगणितम् algebra
बीजपूरम् guava
बीजम् seed
बुक्कनम् barking
बुक्कनः barking
बुद्धिः wit
बुद्धिः reason
बुद्बुदम् bubble
बुधः intelligent (who understands)
बुभुक्षा hunger
बुभुक्षा appetite (hunger)
बुभुक्षितः hungry
बृहत् big
बेतनवृद्धिः increment (like: salary increment)
ब्यकेशः bald head
ब्यन्ञनम् curry, vegetable curry
ब्यबसायिनी merchant (f)
ब्यबसायी merchant (m)
ब्यबसायी business man
ब्याधः hunter
ब्यापारी business man
ब्याली jalebi
भ 39th Sanskrit alphabet
भक्तम् rice (cooked rice)
भगिनी sister
भगिनेयः nephew, sister’s son
भङ्गः break
भज्जयति smash
भण्डारम् store
भतृव्यः nephew, brother’s son
भयङ्करी terrible
भयङ्करः terrible
भयम् fear
भयानकः horrible
भौतिकः physical
भर्जनम् frying
भर्जयति frying
भल्लूकः bear
भवति happen
भवती you (f)
भवतः your (M)
भवत्याः your (F)
भवदीया yours (F) (in letter writing)
भवदीयः yours (M) (in letter writing)
भवनम् building
भवान् you (m)
भविष्यत future tense
भविष्यतकालः future tense
भविष्यनिधिः fund (provident fund)
भविष्यनिधिः provident fund
भव्यः grand
भागपूर्तिः ration
भागिनेयी niece, sister’s daughter
भागिनेयः nephew, sister’s son
भागः share
भागः compartment
भागः installment
भागः unit
भागः part
भागः portion
भाग्यम् fortune
भाग्यम् luck
भाटकदाता tenant
भाटकम् rent
भाण्डागारिकः store keeper
भातृजाया sister-in-law, brother’s wife
भातृबधूः sister-in-law, younger brother’s wife
भाग्यम् fate
भापनम् threaten
भारयुक्तः heavy
भारवाहकम् truck
भारवाहः coolie
भारः load
भारः burden
भारः pressure
भारः weight
भावचित्रम् photograph
भावना feeling
भावपूर्णः emotional
भावात्मकः positive
भाविनी future (f)
भावी future (m)
भावः sentiment
भावः spirit
भावः emotion
भाष bhasa (the poet)
भाषणम् speech
भाषते talk
भाषा language
भाषाविज्ञानम् linguistics
भित्तिपत्रम् poster
भित्तिः wall
भिन्नः foreign (different)
भिक्षा alms
भिक्षुकी beggar (f)
भिक्षुकः beggar (m)
भीतिः scare
भीतः afraid
भीरुः coward
भुत past tense
भुतकाल past tense
भूकम्पः earthquake
भूखण्डः plot (piece of land)
भूगोलविज्ञानम् geography
भूतलः ground floor
भूतः ghost
भूमध्यरेखा equator
भूमिगतः under ground
भूमितिः geometry
भूमिः land
भूमिः earth (land)
भूमिः ground
भूयः again (repeatedly)
भूयः again
भूविज्ञानम् geology
भूसम्पत्तिः estate
भूस्वामिनी land lord (f)
भूस्वामी land lord (m)
भृगुः cliff
भृत्यः servant
भृशम् absoultely (like: absolutely necessary)
भृष्टम् fry, fried dish
भृष्टः roasted
भेकः frog
भेदकः marks man
भेदनम् penetration
भेदभावना discrimination
भेदं करोति discriminate
भेदः contrast
भोजनम् meal
भोजनलायः mess
भोजयति feed
भौतिकशास्त्रम् physics
भौतिकी physical (f)
भौतिकः worldly
भ्रमणम् rotation
भ्रमति spin
भ्रमनिरासः disillusionment
भ्रमयति spin
भ्रमरः bee
भ्रष्टाचारः corruption
भ्राता brother
भ्रात्रुष्पुत्री niece (brother’s daughter)
भ्रात्रुषुप्त्रः nephew (brother’s son)
भ्रान्तिः confusion
भ्राष्ट्रम् pan
भ्रूः brow
भ्रूः eyebrow
म 40th Sanskrit alphabet
मकरः crocodile
मग्नः engrossed
मज्जयति dip
मज्जा bone-marrow
मञ्चः platform
मञ्चः bed
मञ्जीरम् anklet
मणिकारः goldsmith
मणिबन्धास्थि wrist bone
मणिबन्धः wrist
मणिबन्धः wrist
मणिः bead (f)
मणिः bead (m)
मण्डम् cream (of milk)
मण्डलम् district
मण्डलम् board
मण्डलम् zone
मण्डूकः frog
मण्डः cream (of milk)
मतदानकक्षः pooling booth
मतनिरपेक्षकः secular
मतपत्रम् ballot
मतम् religionReligion ‘The word ‘Religion’ -Re Legion- A group or Collection or a brigade, is a social-cultural construction and Substantially doesn’t exist. Catholic religion is different from Protestant religion. It is not Dharma.
मतम् vote
मतम् opinionOpinion A judge's written explanation of a decision of the court. In an appeal, multiple opinions may be written. The court’s ruling comes from a majority of judges and forms the majority opinion. A dissenting opinion disagrees with the majority because of the reasoning and/or the principles of law on which the decision is based. A concurring opinion agrees with the end result of the court but offers further comment possibly because they disagree with how the court reached its conclusion.
मता mother
मतिः wisdom
मतिः intelligence
मत्कुणः bed bug
मत्स्यागारम् aquarium
मत्स्यः fish
मदीयः mine
मद्यपी alcoholic
मद्यपः alcoholic
मद्यपः drunkard
मद्यम् liquor
मद्यम् drink (alcohol)
मद्यम् wine
मद्यशाला bar (alcohol bar)
मद्यसारः alcohol
मधु honey
मधुकर्कटी papaya
मधुमक्षिका bee
मधुमक्षिका honey bee
मधुरपिष्टकम् cake
मधुरः sweet
मधुशीर्षः lolley toffee
मध्यमस्तरीयः medicore
मध्यमा middle finger
मध्यमः middle
मध्यवर्ती broker
मध्यस्थता mean
मध्यावकाशः interval
मध्याह्नभोजनम् lunch
मध्याह्नः noon
मध्ये within
मध्ये between
मध्ये in
मध्ये amongst
मध्यः centre (middle)
मनस्तापः mental distress
मनुष्यः man
मनोदशा mood
मनोभावः mentality
मनोरञ्जनम् recreation
मनोरञ्जनम् amusement
मनोरञ्जनम् entertainment
मनोरुग्णालयः mental hospital
मनोरोगतज्ञः psychiatrist
मनोविज्ञानम् psychology
मनः mind
मनःस्थितिः temper
मन्त्रणा plot (plan)
मन्त्रमुग्धः spellbound
म्न्त्रिणी minister (f)
म्न्त्रिणी secretary (f)
मन्त्रिपरिषद् cabinet
मन्त्री minister (m)
मन्त्री secretary (m)
मन्त्रः spell
मन्थरः lethargic
मन्दधावनम् jogging
मन्दबुद्धिः idiot
मन्दम् low
मन्दरवः murmur
मन्दहासः smile
मन्दिरम् temple
मन्दः blunt
मन्दः slow
मन्दः dull
मम my
मयूरः peacock
मरीचम् peper
मर्त्यः mortal
मर्दयति knead
मर्यादा limit
मर्यादा restriction
मलम् faeces (human excreta)
मलम् dirt
मलिनम् dirty
मलिनीकरोति spoil
मलः dirt
मल्लपुत्री indian scones
मल्लिका jasmine
मल्लः boxer
मशकः mosquito
मषी ink
मसीशोषकम् blotting paper
मसूरिका measles
मसूरः lentil
मसृणम् smooth
मसृणः slippery
मस्तकम् head
मस्तिष्कम् brain
महती great
महत्त्वपूर्णः significant
महत्त्वाकाङ्क्षा ambition
महत्वपूर्णः important
महत्वम् emphasis
महाकायः giant
महाकाव्यम् epic
महान् great
महानौका ship
महानौका vessel
महापौरः mayor
महाभारत mahabharata
महाराजः emperor
महावाहिनी crane (machine)
महाविक्रयः wholesale
महाविद्यालयः college
महासागरः ocean
महिला lady
महिला woman
महिषी buffalo (f)
महिषः buffalo (m)
महोदया madam
महोदयः sir
मक्षिका fly
मा not (prohibitive)
माघ magha (the poet)
मातमही maternal grand mother, mother’s mother
माता mother
मातापितरौ parents
मातामहः maternal grand father, mother’s father
मातुला maternal aunt, maternal uncle’s wife
मातुली maternal aunt, maternal uncle’s wife
मातुलेयी cousin sister (mother’s brother daughter)
मातुलेयः cousin brother (mother’s brother’s son)
मातृभगिनी aunt, mother’s sister
मातृष्वसा aunt, mother’s sister
मातृष्वस्रीयः cousin brother, maternal aunt’s son
मातॄष्वसृपतिः uncle, mother’s sister’s husband
मात्रा degree (amount, level)
मात्रा dose
मादकद्रव्यम् drug (alcoholic drug)
माधुर्यम् sweetness
माध्यमम् media
माध्यमम् medium
माध्यस्थिकम् commission (brokerage)
मानचित्रम् map
मानभङ्गः humiliation
मानम् measure
मानम् rate
मानवीयः human
मानवः human being
मानसचित्रम् image
मानसिकम् mental
मानसिकावरोधः mental block
मानहानिः defamation
मान्यता recognition
मान्यः valid
मापनं करोति measure
मापिका mesurement scale
मापिका scale
मारयति kill
मार्गः passage
मार्गः way
मार्गः street
मार्गः path
मार्गः route
मार्गः road
मार्जकः eraser
मार्जारः cat
माला garland
मासिकी monthly
मासिकः monthly
मासः month
मांशम् flesh
मांसम् meat
मांसिकः butcher
मित्रता alliance (friendship)
मित्रम् friend
मिथ्या false
मिल्स्ति meet
मिश्रकम् mixer
मिश्रणम् mixture
मिश्रधातुः alloy
मिष्टान्नम् sweets
मुक्तविश्वविद्यालयः open university
मुक्तः free
मुखपृष्ठम् front page
मुखम् face
मुखम् mouth
मुख्यमार्गः main road
मुख्याध्यापकः headmaster
मुख्याध्यापिका headmistress
मुख्यः principal (main)
मुद्गरः hammer
मुद्रकः printer
मुद्रणदोषः misprint
मुद्रणालयः printing press
मुद्रयति print
मुद्रा stamp
मुद्रा seal
मुनिः hermit
पुराणम् mythology
मुष्टिमितः handful
मुष्टिः fist
मुष्टिः fist
मुहुर्मुहुः repeatedly (again and again)
मुहुः repeatedly (again and again)
मुक्ष्यः main
मूकः dumb
मूत्रम् urine
मूत्रम् urine
मूर्खः silly
मूर्खः fool
मूर्खः stupid
मूर्च्छा faint (senseless)
मूर्च्छितः unconscious
मूर्तिः image
मूर्त्तिकला sculpture
मूर्धाः head
मूलकम् radish
मूलधनम् capital (principal amount)
मूलभूतः basic
मूलम् origin
मूलम् original
मूलम् root
मूलम् source
मूलम् base (root)
मूल्यचर्चा bargaining
मूल्यम् price
नूल्यम् charge
मूल्यम् value
मूल्यम् worth
मूल्यम् rate
मूल्यम् cost
मूल्यम् fare
मूल्यवत् valuable
मूल्यवती valuable
मूल्यवान् valuable
मूल्याङ्कनम् evaluation
मूल्याङ्कनम् valuation
मूल्याङ्कः stamp
मूषकः rat
मृगमरीचिका mirage
मृगया haunting (like: haunting trip)
मृगालयः zoo
मॄतैलम् kerosene
मृत्तिका earth (soil)
मृत्युपत्रम् will
मृत्युः death
मृदुः soft
मृद्भाण्डम् earthenware
मृद्भाण्डम् earthen pot
मृषा false
मॄत्तिका clay
मॄत्तिका soil
मेखला waist band
मेखला girdle
मेघगर्जनम् thunder
मेघदुत्तम् megha duttam
मेघः cloud
नेत्री leader (f)
मेथिका fengureek
मेरुदण्डः backbone
मेरुदण्डः spine
मेलनम् meet
मेलनम् gathering
मेलनम् meeting
मेषः sheep
मोचनम् relief
मोचनम् release
मोचनम् discharge (let go)
मोदकः sweets
मोमकम् junket
मौक्तिकम् pearl
मौखिकी oral
मौखिकः viva
मौखिकः oral
मौनम् silence
य 41st Sanskrit alphabet
यकृत् liver
यत् that
यतः because
यतः since (because)
यत्किमपि
यत्र where (wherever)
यत्र where
यत्र wherever
यत्रकुत्रापि wherever
यत्रा journey
यथा just like
यथा like (just like)
यथाक्रमम् respectively
यदा whenever
यदाकदापि whenever
यदि suppose
यदि if
यद्यपि although
यद्यपि even though
यद्यपि though
यन्त्रम् motor
यन्त्रम् engine
यन्त्रम् machine
यन्त्रज्ञः mechanic
यन्त्रागारम् factory
यन्त्रांशः hardware
यमलम् twin
यवती until
यवः barley
यस्य whose (one whose)
यस्या whose (one whose)
यज्ञः sacrifice
याचकः beggar
याचति ask (to request)
याचते beg
याता sister-in-law, husband’s brother’s wife
यातायातम् traffic
यातायातृ sister-in-law (husband’s brother’s wife)
यात्रा travel
यात्रापत्रम् ticket
यात्रासामग्री luggage
यात्रासामग्री baggage
यात्रिका passenger (f)
यात्रिकी pilgrim (f)
यात्रिकः pilgrim (m)
यात्रिकः passenger (m)
यानगृहम् garage
यानपेटिका travel bag
यानम् vehicle
यानम् van
यानम् wagon
यानस्थानम् park (vehicle parking)
यावत् while
यावत् until
यावत्पर्यन्तम् till
यावान् until
युक्तता justification
युक्तता justice (justification)
युक्तः sensible
युगपत् once (like: upon a time)
युगलम् couple
युग्मम् pair
युतकम् shirt
युद्धनौका battle ship
युद्धम् battle
युद्धम् war
युद्धोपकरणम् armament
युवकः young (M)
युवति: young girl
युवतिः young (F)
युस्मद् you
यूथः crowd
यूयम् you (you all)
योगदानम् contribution
योगः total
योग्यता qualification
योग्यता eiligibility
योग्यः suitable
योग्यः just
योग्यः proper
योग्यः fit
योग्यः eligible
योजकचिह्नम् hyphen
योजनम् addition
योजना plan
योजना scheme
योजयति unite
यौवनम् youth
यः कोऽपि who (one who)
र 42nd Sanskrit alphabet
रक्तम् blood
रक्तः red
रङ्गम् dye
रङ्गमञ्चः stage
रङ्गः dye
रचना composition
रचना arrangement (order)
रचनाशारीरम् anatomy
रचयति compose
रजकः washer man (who washes cloathes)
रजतम् silver
रज्जुः rope
रते besides (other than)
रत्नम् jewel
रत्नम् gem
रथः chariot
रन्ध्रम् hole
रन्ध्रम् cavity
रम्भा banana
रसायनम् chemical
रसायनशास्त्रम् chemistry
रसास्वादः appreciation
रसः juice
रहस्यम् secret
रहस्यः mystery
रक्षकः guard
रक्षकः watchman
रक्षणम् custody
रक्षणम् savings
रक्षणम् protection
रक्षति rescue
रक्षति defend
रक्षति protect
रक्षति save
रक्षा defence
रक्षिका watchman
रक्षी guard (sentry)
रागः tune
राङ्कवम् shawl
राजकुमारी princess
राजकुमारः prince
राजदूतः ambassador
राजदूतः diplomat
रजधानी capital
राजनीतिज्ञः politician
राजनीतिः politics
राजप्रासादः palace
राजमार्गः royal path
राजमार्गः high way
राजवंशः dynasty
राजस्वम् revenue
राजा king
राज्यपालः governor
राज्यम् state
राज्यम् state
राज्यम् kingdom
रात्रिभोजनम् dinner
रात्रिः night
रामायण ramayana
राशिचक्रम् zodiac
राशिः mass
राशिः quantity
राशिः amount (quantity)
राशिः heap
राशिः volume (quantity)
राष्ट्रपतिः president
रासायनिकः chemical
राष्ट्रम् nationNation A collective consciousness, founded in ancient origin within a geographic area, with definite history and heritage, culture and way of life, language and literature, food and clothing, coupled with a deep understanding of war and peace is to be known as a nation. Rasra is the Vedic word for it.
राज्ञी queen
रिक्तस्थानम् vaccancy
रिक्तः empty
रिक्तः blank
रिक्तः vacant
रोधः barrier
रीतिः style
रीतिः fashion
रीतिः manner
रुग्णवाहिका ambulance
रुग्णः sick
रुधिरम् blood
रूढिग्रस्तः orthodox
रूपरेखा outline
रूपरेखा sketch
रूपसज्जा makeup
रूक्षः rough
रेखा line
रेखाचित्रम् sketch
रेखामार्गः track
रेलकक्षः compartment (railway)
रलमार्गः railway
रेलमार्गः track (railway track)
रेलयानम् train
रेलस्थानकम् railway station
रेल्यानम् rail
रोकधनम् cash
रोगजन्तुः germ
रोगनिरोधनम् vaccination
रोगप्रतिबन्धः vaccination
रोगसङ्क्रमणम् infection
रोगाणुनाशकः disinfection
रोगाणुः germ
रोगिणी patient (f)
रोगी patient (m)
रोगः disease
रोचते like (fond of)
रोटिका bread
रिदनम् cry
रोदनं करोति weep
रोधकः brake
रोधक्षमता immunity
रोपणम् heal
रोमन् hair (follicle)
रोमन् follicle
ल 43rd Sanskrit alphabet
लग्नकः guarantor
लघु small
लघु little
लघुभारः light weight
लघुः tiny
लघुः short
लङ्घनम् jump
लज्जा shame
लज्जा embarrassment
लज्जालुः shy
लज्जास्पदम् embarrassing
लज्जितः ashamed
लता creeper
लप् halwa, rice pudding
लबणम् salt
लभते find
लम्बते hang
लम्बरेखा vertical
लयः rhythm
ललाटम् fore-head
ललितकला fine arts
लवङ्गम् clove
लवणः salty
लशुनम् garlic
लक्षणम् symptom
लक्षणम् feature
लक्षणम् indication
लक्षणीयः note worthy
लक्षणीयः remarkable
लक्षम् objective
लक्षम् target
लक्षयति notice
लक्ष्यम् aim
लाभः profit
लाभः benefit
लाभः advantage
लाला saliva
लिखति write
लिङ्गम् sex
लिङ्गम् gender
लिपिकरी clerk (f)
लिपिकरः clerk (m)
लिपिकः clerk
लिम्पति smear
लुण्ठनम् roll
लुब्धः greedy
मूर्तिः idol
लेखकः author (m)
लेखकः writer (m)
लेखनचिह्नम् punctuation mark
लेखनचिह्नाङ्कनम् punctuation
लेखनम् writing
लेखनसामग्री stationary
लेखनी pen
लेखा account (bank account)
लेखापरीक्षकः auditor
लेक्सापरीक्षा audit
लेखिका writer (f)
लेखिका author (f)
लेखः article (writing)
लेखः record
लेखः writing up
लेपयति paste
लेप्यम् ointment
लोकक्तिः proverb
लोकतन्त्रम् democracy
लोकयानम् bus
लोकोक्तिः idiom
लोचनम् eye
लोभी greedy
लोभः greed
लोम fur
लोष्टम् lump
लोहकारः black smith
लौकिकः worldly
व 44th Sanskrit alphabet
वक्तव्यम् statement
वक्ता orator
वक्तृतम् elocution
वक्त्री orator
वक्रता curve
वचन number
वचनम् promise
वज्रचूर्णम् cement
वञ्चनम् cheating
वञ्चना deception
वञ्चयति deceive
वटवृक्षः banyan tree
वणिक् grosser
वणिक् merchant
वत् like (like this)
वदति tell
वदति say
वदति speak
वधू wife
वधूः bride
वधः assassination
वनम् jungle
वनम् forest
वनस्पति herb
वनस्पतिज्ञानम् botany
वनस्पतिः plant
वन्धनम् binding
वन्ध्या barren (woman without child)
वन्यः wild
वन्यः savage
वन्शश्रेणिः generation
वपति sow
वमनम् vomit
वमनेच्छा nausea
वयति spin
वयनम् knitting
वयम् we
वरदक्षिणा dowry
वरम् or
वरः boon
वर्गः class
वर्जनम् ommission
वर्जयति omit
वर्णनम् narration
वर्णमाला alphabet
वर्णयति narrate
वर्णलेपनं करोति paint
वर्णः colour
वर्णः paint
वर्तनम् turn
वर्तनी screw
वर्तनीचालकः screwdriver
वर्तमान present tense
वर्तमानकाल present tense
वर्ताङ्कः bulletin
वर्तुलः circle
वर्तुलः ring
वर्तुलः round
वर्धते grow
वर्धयति raise (to increase)
वर्षम् year
वर्षा rain
वर्षः year
वलिः wrinkle
वली wrinkle
वल्मीकम् ant-hill (n)
वल्मीकः ant-hill (m)
वशीकरणम् tame
वसति stay (in a place)
वसति dwell
वसति live (in a place)
वसनम् respiration
वसन्तः spring
वसुधा earth
वस्तु item
वस्तु thing
वस्तु object
वस्तुतः really
वस्तुनिष्ठः objective
वस्तुमात्रम् skeleton
वस्तुवाहकम् lorry
वस्तुविनिमयः barter
वस्तूनि goods
वस्त्रफलकम् banner
वस्त्रम् cloth
वस्त्रम् dress
वहति carry
वहति bear (to carry)
वहनम् vehicle
वहिष्कारः boycott
वहु lot
वहुसङ्ख्यता majority
वक्षस्थलम् chest
वक्षः breast
वंशवादः racism
वंशः bamboo
वंशः race (species)
वा or
वा or
वा is (is it?)
वाक्यप्रचारः phrase
वाक्यम् sentence
वाचनालयः reading room
वाढम् yes
वाण vana (the poet)
वाणभट्ट vanabhatta (the poet)
वाणभट्ट vana bhatta (the poet)
वाणिज्यम् commerce
वातावरणम् weather
वाताटः kite
वातानुकूलः air-conditioned
वातामम् almond
वातायनम् window
वात्सल्यम् affection
वादः argument
वाद्यवृन्दम् orchestra
वानरः monkey
वामतः left (on left side)
वामतः left (to the left side)
वामनः dwarf
वामः left
वायुमण्डलम् atmosphere
वायुमण्डलम् climate
वायुवेगमाकपम् barometer
वायुसेना air-force
वायुः gas
वायुः wind
वायुः air
वारि rain
वार्ता news
वार्तापत्रम् news paper
वार्ताबहः messenger
वार्षिकोत्सवः anniversary
वार्षिकः annual
वाल kid
वालुका sand
वालः child (young age)
बालः boy
वाल्मिकी valmiki
वाल्यम् childhood
वासः stay
वास्तवम् fact
वास्तविकता fact
वास्तविकी real
वास्तविकः real
वास्तु article (thing)
वास्तुवीत् architect
वाहकः carrier (m)
वाहनम् carriage
वाहिका carrier (f)
विकलाङ्गः cripple
विकलाङ्गः handicap
विकलाङ्गः disable
विकल्पः option
विकल्पः choice
विकसति advance (developing)
विकिरणचिकित्सकः radiologist (m)
विकिरणचिकित्सिका radiologist (f)
विक्रयकरः sales tax
विक्रयणं करोति sell
विक्रयति sell
विक्रेता salesman
विक्रेत्री saleswoman
विगाहकः diver
विघटनम् disintegration
विचारणम् enquiry
विचारः idea
विचारः thought
विचित्रः odd
विजयः triumph
विजयः victory
विजेता champion (m)
विजेत्री champion (f)
वितरणम् distribution
वितरणं करोति issue
वित्तकोषः bank (where people deposit money)
वित्तम् finance
वित्रगर्दभः zebra
विदारयति shatter
विदूषकः clown
विदेशीयः foreigner
विदेशीयः alien (foreign)
विदेशे abroad
विदेशः foreign
विदेशः foreign country
विदेशः foreign land
विद्यार्थिनी student (f)
विद्यार्थी student (m)
विद्यालयः school
विद्युत् electric
विद्युत् electricity
विद्युत्कोषः battery
विदुद्दीपः bulb
विद्युद्दीपः electric lamp
विद्रोहिणी rebel (f)
विद्रोही rebel (m)
विद्रोहः revolt
विद्वेषः hatered
विधवा widow
विधानसभा legislature
विधिः law
विधुरः widower
विध्वंसः demolition
विध्वंसः havoc
विना without
विनिमयः share
विनीतः polite
विनोदकणिका joke
विनोदपूर्णः humorous
विनोदः humour
विपणिः market
वीपत् danger
विपत्तिः disaster
विपत्तिः calamity
विपरीतम् against
विपरीतः reverse
विपरीतः contrary
विपक्षदलम् opposition
विपुलम् ample
विभजनम् split
विभागः block (section)
विभागः section
विभागः lot (group)
विभाजनम् partition
विभाजनम् allotment
विभाजनम् division
विमर्शनम् consult
विमर्शः discussion
विमाता step mother
विमानपरिचारिका air-hostess
विमानम् air plane
विमानम् airoplane
विमानम् aircraft
विमोहयति fascinate
वियोजयति separate
विरलः rare
विरामः leave
विरामः holiday
विरुद्धम् against
विरूपता deformity
विरोधः objection
विरोधः protest
विरोधः contradiction
विरोधः opposition
विलपति mourn
विलम्बितः late
विलम्बः delay
विलयः decomposition
विलक्षणः strange
विलक्षणः fantastic
विलासः luxury
विलेखः deed (document, agreement)
विवरणपत्रिका prospectus
विवर्णीभवति fade
विवादः disput
विवादः controversy
विवाहनिश्चयः engagement
विवाहः marriage
विवाहः wedding
विविधता variety
विविधः several
विवेकः discrimination
विवेकः conscience
विचाराधीनः pending
विशालः enormous
विशालः large
विशालः huge
विशालः giant
विशिष्टः specific
विशिष्टः particular
विशिष्टः distinguished
विशिष्टः peculiar
विशेषण adjective
विशेषता asset (quality)
विशेषतः especially
विशेषज्ञः expert
विशेषः special
विशेष्य noun (subject)
विश्रामः rest
विश्लेषणम् analysis
विश्वकोषः encyclopedia
विश्वम् world
विश्वम् universe
विश्वविद्यालयः university
विश्वसनीयः cerdible
विश्वासघातः betrayal
विश्वासः confidence
विश्वासः trust
विश्वासः faithFaith  πίστει.
विश्वासः belief
विषम् poision
विषमसङ्ख्या odd number
विषयवस्तु theme
विषयः case (subject)
विषयः issue (topic)
विषयः topic
विषयः content
विषयः matter
विषयः subject
विषुवद्वृत्तम् equator
विष्णुगुप्त vishnugupta
विष्णुगुप्त vishnu gupta
विष्णुशर्मा vishnu sharma
विष्णुशर्मा vishnusharma
विसर्जनम् dismissal (disperse)
विस्तारणम् enlargement
विस्तारः breadth
विस्तारः extension
विस्तारः width
विस्तीर्णः broad
विस्तृतः wide
विस्त्रुतः elaborate
विस्थापितः diaplaced
विस्फोटम् rash (mediclinical)
विस्फोटः explosion
विस्फोटः blast
विस्मयकारकः wonderful
विस्मयः wonder
विस्मरणम् forgetting
विस्मरति forget
विहारः picnic
विज्ञानम् science
विज्ञापनम् advertisement
वीजयति fan (to breez)
वीथी avenue
वृकः wolf
वृतान्तः description
वृतान्तः account (description)
वृतिः fence
वृत्तम् report
वृत्तिहीनता unemployment
वृत्तिः job (profession)
वृत्तिः profession
वृथा waste (unnecessary)
वृथा unnecessary
वृद्धावस्था old age
वृद्धिः increase
वृद्धिः increment
वृद्धः old
वृधा old
वृन्ताकम् brinjal
वृश्चिकः scorpion
वृषभशकटः bullock cart
वृषभः ox
वृषभः bull
वृष्टिः rain
वृद्धिः interest (premium)
वृक्षः tree
वेगदूतनाम् express bus
वेगः speed
वेणु flute
वेतनम् pay
वेतनम् wages
वेतनम् payment
वेतनम् salary
वेत्रः cane
वेधनम् puncture
वेधनम् drill (make whole)
वेधनम् boring
वेला tide
वेल्लनी rolling pin
वेल्लितमार्गः zigzag
वेशभूषा costume
वेश्या prostitute
वेश्यावृत्तिः prostitution
वेषः dress
वेष्टिः dhooti
वै sure
वैद्यकीयः medical
वैद्या physician (f)
वैद्या doctor (f)
वैद्यः doctor (m)
विद्यः physician (m)
वैधः legal
वैमानिकः pilot
वैयक्तिकः private
वैयक्तिकः personal
वैशिष्ट्यम् peculiarity
वैज्ञानिकी scientist (f)
वैज्ञानिकः scientist (m)
व्यक्तिगतवृत्तम् biodata
व्यक्तिगतः individual (personal)
व्यक्तित्वम् identity
व्यक्तित्वम् personality
व्यक्तिः individual
व्यङ्ग्यचित्रम् cartoon
व्यजनम् fan
व्यञ्जनम् consonant
व्यथयति hurt
व्ययशीलः extravagant
व्ययीकरोति spend
व्यर्थम् furtile
व्यवकलनम् subtract
व्यवकलनम् deduction
व्यवकलयति deduct
व्यवसायप्रतिष्ठानम् firm (business house)
व्यवसायः vocation
व्यवसायः job (employment)
व्यवसायः employment
व्यवसायः business
व्यवस्था preparation
व्यवस्था regulation
व्यवस्था arrangement (preparation)
व्यवस्थितः tidy
व्यस्तः engaged (busy)
व्यस्तः busy
व्याकरणम् grammarGrammar It is the study of the rules governing the use of a language. That set of rules is also called the grammar of the language, and each language has its own distinct grammar. Grammar is part of the general study of language called linguistics.
व्याख्याता lecturer (m)
व्याख्यात्री lecturer (f)
व्याख्यानम् lecture
व्याजस्तुतिः flattery
व्याजः pretence
व्याधरणम् seasoning
व्यापिरिणी merchant (f)
व्यापारी merchant (m)
व्यायामशाला gymnasium
व्यायामः exercise (drill)
व्यायामः drill (exercise)
व्यार्वतनम् twist
व्यास vyasa
व्यासदेव vyasadeva
व्याक्षेपः postponement
व्युप्त्तिशास्त्रम् etymology
व्रणाबन्धनम् dressing (like: dressing of wound)
व्रणः scratch
व्रणः ulcer
व्रणः wound
श 45th Sanskrit alphabet
शकटम् cart
शकटिकः cart man (bullock cart driver)
शकटिकः cart driver (who runs bullock cart)
शकटः cart
शकुनम् omen
शक्तिः energy
शक्नोति can
शक्यता possibility
शक्यः possible
शङ्का suspicion
शठः rascal
शणम् jute
शतकम् century
शताब्दः centenary
शत्रुता enmity
शत्रुः enemy
शनैः slowly
शपथपत्रम् affidavitAffidavit An ex parte statement in writing made under oath before a notary public or other officer authorized to administer oaths, about facts which the affiant either knows of his own personal knowledge or is aware of to the best of his knowledge.
शपथः oath
शपथः swear
शबलः spotted
शब्दकोषः dictionary
शब्दसङ्ग्रहः vocabulary
शब्दावलिः glossary
शब्दावली glossary
शब्दः horn (like: of vehicle)
शब्दः word
शब्दः sound
शम्बुकः snail
शयनगृहम् bed room
शय्या bed
शरणगतिः surrendering
शरणम् refuge
शरणस्थानम् asylum
शरणार्थिनी refugee (f)
शरणार्थी refugee (m)
शरदृतुः autumn
शरावः lid
शर्करा sugar
शलभः grasshopper
शलाका bar
शल्यकर्मक्षेत्रः operation theatre
शल्यक्रिया surgery
शल्यक्रिया operation (surgery)
शशकः rabbit
शश्वत् repeatedly (again and again)
शष्कुली dough bread
शस्त्रम् weapon
शस्त्रं मुञ्चति shoot
शस्त्रेण प्रहरति shoot
शस्यलवनसमयः harvest
शंखकारः bangle maker
शाकबणिक् vegetable vendor
शाकबिक्रेता vegetable vendor
शाकम् vegetable
शाकम् greens, green leafy vegetable
शाकाहारिणी vegetarian (f)
शाकाहारी vegetarian (m)
शाखा branch
शाटि sari
शाटिका sari
शाटिका saree
शान्तिः peacePeace εἰρήνη
शान्तः quiet
शान्तः calm
शान्तः cool (cool person)
शापः curse
शामकयन्त्रम् fire-engine
शामकः extinguisher
शामयति extinguish
शायिका berth
शायिका sleeper
शारीरकी physical
शारीरकः physical
शाला school
शालीनः decent (modest)
शाश्वतः eternal
शासनकालः regime
शासनम् rule
शासनम् government
शासनं करोति gvern
शिखरम् top
शिखरम् peak
शिखा lock (hair lock)
शिघ्रम् quick
शिथिलः loose
शिबिरम् camp
शिम्बी bean
शिरस्त्रम् hat
शिरस्त्रम् cap
शिरस्त्राणम् helmet
शिरः चालयति nod
शिरः head
शिला rock
शिशुविहारः kindergarten
शिशुः infant
शिष्टता courteousness
शिष्टाचारः good manners
शिष्टाचारः etiquette
शिष्टः gentlemanGentleman A non-Jewish. The word gentleman originally meant one who had a coat of arms and some landed property. When you called someone "a gentleman" you were not paying him a homage, but merely stating a fact. If you said he was not "a gentleman" you were not insulting him, but giving information. Aryan (Arya) is a courageous person, and Bhadralok is a well-mannered typically Bengali Babu.
शिष्टः polite
शिष्यः disciple
शिसुः baby
शिक्षका teacher (f)
शिक्षकः teacher (m)
शिक्षणम् education
शिक्षयति teach
शिक्षयति educate
शिक्षा instruction
शिक्षार्थिनी learner (f)
शिक्षार्थी learner (m)
शिक्षितः educated
शिक्षुः apprentice
शीघ्रम् rapid
शीघ्रः fast
शीतकम् refrigerator
शीतकालः winter
शीतज्वरः malaria
शीतम् cold
शीतलः cool
शीर्षकम् heading
शीर्षकम् title
शीश्कारः whistle
शुकः parrot
शुक्तिः oyster
शुक्तिः pearl-shell
शुण्डा trunk (elephant trunk)
शुद्धः pure
शुभः auspicious
शुल्कम् custom (tax, duty)
शुल्कम् fee
शुष्कद्राक्षा raisin
शुष्कमत्स्यकम् dried fish
शुष्कं करोति dry (to dry something)
शुष्कः barren (dry)
शुष्कः dry
शून्यम् zero
शूर्पः winnowing basket
शृगालः fox
शृङ्खला chain
शॄङ्गम् horn (of animal)
शृणोति hear
शृणोति listen
शैथिलम् relaxation
शोकात्मकः tragic
शोकः grief
शोथः inflammation
शोथः swelling
शोधनी filter
शोधयति filter
शोधः research
शोध्यपत्रम् proof
शोभनम् good
शोभनः nice
शोभनः smart
शोभा grace (beauty)
शोभायत्रा procession
शोषणम् exploitation
शौचालयः toilet
शौचालयः latrine
शौण्डिकः ale maker (wine maker)
शौण्डिकः wine maker
श्मशानम् burial ground
श्मशानम् crematorium
श्मश्रु moustache
श्मश्रु beard
श्यालकः brother-in-law, wife’s brother
श्यालिका sister-in-law, wife’s sister
श्याली sister-in-law, wife’s sister
श्यालः brother-in-law, wife’s brother
श्येनः hawk
श्रमपरिहारः refreshment
श्रमः labour
श्रान्तः tired
श्रेणिः rank
श्रेणी rank
श्रेयः credit (cause of honour)
श्रेष्ठः classic (best)
श्रोतृवर्गः audience
श्लोकः stanza
श्वशुरः father-in-law, wife’s father
श्वशुरः father-in-law, husband’s father
श्वश्रुः mother-in-law, husband’s mother
श्वश्रुः mother-in-law, wife’s mother
श्वासकोषः lungs
श्वासरोगः asthma
श्वासोच्छ्वासः respiration
श्वासः breath
श्वेतः white
श्वः tomorrow
ष 46th Sanskrit alphabet
स 47th Sanskrit alphabet
सञ्चयः pool
सकर्मक transitive verb
सकलः total
सकाशात् from (from address)
सक्रियः active
सखा friend
सगद्रदं रोदिति sob
सघोषविक्रयः auction
सङ्कटम् crisis
सङ्कलनम् anthology
सङ्कलनम् addition
सङ्कीर्णः narrow
सङ्कुचितवृतिः narrow minded
सङ्केतध्वनिः alarm (alarm sound)
सङ्केतशब्दः password
सङ्केतः address
सङ्केतः clue
सङ्केतः signal
सङ्केतः appointment
सङ्केतः hint
सङ्कोचः contraction
सङ्कोचः cramp
सङ्क्रामकः epidemic (m)
सङ्क्रामिका epidemic (f)
सङ्गणकम् computer
सङ्गीतम् music
सङ्ग्रहणं करोति gather
सङ्ग्रहलायः museum
सङ्ग्रहः album
सङ्ग्रहः stock
सङ्ग्रहः cpllection
सङ्घटनम् organisation
सङ्घटयति unite
सङ्घटितः united
सङ्घटः dash
सङ्घटः clash
सङ्घर्षः encounter
सङ्घर्षः conflict
सङ्घर्षः struggle
सङ्घः union
सङ्घः association
सचिवालयः secretarial
सचिवः secretary
सच्ञ्यः accumulation
सज्जता preparation
सज्जयति decorate
सञ्चयः savings
सञ्चयः gathering (to save)
सञ्चलनम् march
सञ्चलनम् parade
सञ्चारः communication (transmission)
सञ्चिका file
सतर्कः conscious
सतर्कः alert
सत्त्वम् essence
सत्यम् true
सदनिका flat (apartment)
सदनिका apartment
सदनिका apartment
सदस्या member (f)
सदस्यः member (m)
सदृशः similar
सदृशः like (similar)
सद्यः recently
सद्यः now (just now)
सद्यः immediate
सद्यःकालीनः recent
सन्तानिका cream
सन्तानः issue (off spring)
सन्तुलितः moderate
सन्दर्भः reference
सन्दर्भः context
सन्दिग्धः ambiguous
सन्दूषणम् contamination
सन्देशः message
सन्देहः doubt
सन्धिखाद्यम् sandwich
सन्धितम् pickle
सन्धिश्लेषः dislocation
सन्धिस्थानम् junction
सन्धिः agreement
सन्धिः alliance (treaty)
सन्धिः joint
सपत्नी husband’s other wife
सपदि suddenly
सप्ताहान्तः weekend
सप्ताहः week
सफलता success
सभा assembly
सभा meeting
सभागारम् auditorium
सभागृहम् hall
सभ्यता civilisation
समकालिनः contemporary
समञ्जनम् adjustment
समतलः level (flat surface)
समतलः flat (plain surface)
समन्वयः co-ordination
समप्त्रम् post card
समभुजचतिष्कोणः square
समभूमिः plain
समम् along (with)
समयपालनम् punctuality
समया near
समयोजनम् adjustment
समयः time
समरसता harmony
समर्थनम् endorsement
समर्थनम् support
समर्पणम् dedication
समवस्त्रम् uniform
समस्या problem
समाजः society
समाधानम् convince
समाधानं करोति solve
समानता equality
समानता uniformly
समानः same
समानः similar
समानः common (same, similar)
समानः alike
समानः equal
समान्तरः parallel
समापयति finish
समाप्तिः expiry
समाप्तः over
समालोचकः critic
समासः compund
समाहितः convinced
समितिः committee
समीकरोति press
समीकरः iron (to press cloath)
समीचीनतरः better
समीचीनम् good
समीपः near
समीरः breeze
समीक्ष्यकः auditor (accounts supervises)
समुदायः community
समुद्रः sea
समूहः flock
समूहः chorus
समूहः group
समृद्धः prosperous
समः even (equal)
समः match
सम्पतिः property
सम्पतिः wealth
सम्पतिः asset (property)
सम्पर्कः contact
सम्पादकः editor (m)
सम्पादिका editor (f)
सम्पूर्णः entire
सम्पूर्णः absolute
सम्पूर्णः all
सम्प्रति now a days
सम्प्रदायः cult
सम्बद्धता affiliation
सम्बद्धं करोति linking
सम्बधे regarding
सम्बधः relation
सम्बधः link
सम्बन्धिनी sister-in-law (daughter-in-law’s mother)
सम्बन्धिनी sister-in-law (son-in-law’s mother)
सम्बन्धः connection
सम्भावना prospect
सम्भाषणम् conversation
सम्भूय together
सम्भ्रमः embarrassment
सम्मर्दः rush
सम्मानः honour
सम्मार्जनम् sweep
सम्मार्जनी broom
सम्मिश्रः compund (mix)
सम्मोहनम् hypnosisHypnosis A trance-like state in which a person becomes more aware and focused on particular thoughts, feelings, images, sensations, or behaviors. While under hypnosis, a person may feel calm, relaxed, and more open to suggestion. Hypnosis is usually done with the help of a specially trained therapist. It may be used to help relieve stress, anxiety, and pain, and to help a person quit smoking or lose weight. Hypnosis is a type of complementary and alternative medicine (CAM)
सम्मोहनविद्या hypnotism
सम्यक् accurate
सम्यक् exact
सम्यक् कारयति repair
सम्यक् perfectly
सम्स्कृत Sanskrit
समग्रः whole
सम्स्वयस्कः peer
सरलः simple
सरलः easy
सरलः simple
सरित् water
सरोवरः lake
सर्जनात्मकः creative
सर्पः serpent
सर्पः snake
सर्व all
सर्व all
सर्व all
सर्वतः around
सर्वत्र every where
सर्वथा altogether
सर्वदा ever (always)
सर्वदा always
सर्वदेशीयः cosmopolitan
सर्वशक्तः almighty
सर्वे all
सर्वेक्षणम् survey
सर्वः each
सर्षपः mustard
सविधे addressed to
सविनयम् politely
सशूलतन्त्री barbed wire
सस्यम् crop
सस्यम् corps
सह accompany
सह with
सह along (with someone)
सहकारिणी colleague (f)
सहकारि colleague (m)
सहकारः co-operation
सहते bear (tolerate)
सहनशीलता patience
सहनशीलः patient
सहना toleration
सहनिवासहः settlement
सहनिवासः colony
सहभागिनी partner (f)
सहभागी partner (m)
सहभागः involvement
सहभोजनम् feast
सहमतिः consent
सहयोगः collaboration
सहसा abruptly
सहसा suddenly
सहानुभूतिः sympathy
सहायता assistance
सहिष्णुता toleration
सहभागः participation
संपुटः folder
संबन्धी son-in-law’s father
संबन्धी daughter-in-law’s father
संयुक्तः joint
संयुक्तः united
संयोगः combination
संयोगः chance
संयोगः coincidence
संयोगः union (combination)
संयोजनम् attachment (join)
संरेम्भः rush
संरक्षकः patron
संरक्षणम् preservation
संलग्नः annexe
संलग्नं करोति cling
संवरति close
संवर्धयति cultivate
संवादः communication (news)
संवादः interaction
संवाहनम् conveyance
संविधानम् constitution
संवेदनशीलः sensitive
संवेदना sensation
संवेदनाशून्यः numb
संशोधनम् amendment
संशोधनम् correction
संशोधितः corrected
संसद् parliament
संस्तुतिपत्रम् recommendation letter
संस्था institution
संस्था company
संस्थागतः official
संस्थापकः founder
संस्थापीका founder (f)
संक्षिप्तः curt
संक्षेपः abstract
संक्षेपः brief
संक्षेपः abbreviation
संक्षोभः riot
संज्ञा cue
संज्ञा noun
सा she
सा who is she (that) (f)
साकम् along (with someone)
साकृत् once (one time)
सादृश्यम् resemblance
साधनम् aid (means)
साधनम् instrument
साधनवस्तु material
साधनसम्पत्तिः resource
साधयति achieve
साधयति accomplish
साधारणः ordinary
साधु good
साधुः saint
सान्त्वना consolation
सान्द्रमुद्रिका cdrom
सान्द्रमुद्रिका cd rom
सान्द्रमुद्रिका c.d. rom
सापत्नपुत्री step daughter
सापत्नपुत्रः step son
सापत्नभगिनी step sister
सापत्नभ्राता step brother
साप्ताहिकः weekly
सामयिकः current
सामर्थ्यम् ability
सामाजिकः social
सामान्यतः usually
सामान्यतः average
सामान्यः usual
सामान्यः rough
सामान्यः common (normal)
सामान्यः general
सामिसुखयानम् semi-laxury bus
साम्राज्यम् empire
सामान्यः normal
सायङ्कालः evening
सायम् evening
सारम् soup
सारः extract
सारः essence
सारः ceram (best part)
सार्धम् along (with someone)
सार्वजनिकी public
सार्वजनिकः public
सार्वत्रिकः universal
सावधानता caution
सावधानता carefulness
सशङ्कता hesitation
साहचर्यम् company (accompany)
साहसम् adventure
साहाय्यम् help
साहाय्यम् aid (help)
साहित्यम् literature
साक्षरता literacy
साक्षात् direct (straight)
साक्षात् straight (direct)
साक्षात्कारः interview
साक्षात्कारः realisation
साक्षिणी witness
साक्षी witness
सिका halwa, pudding
सिक्थम् wax
सिक्थवर्तिका candle
सिञ्चति sprinkle
सिता sugar
सिद्धान्तः principle
सिद्धान्तः rule
सिद्धान्तः doctrine
सिद्धान्तः theory
सिद्धः ready
सिन्दूरम् vermilion
सिरा nerve
सिरा artery
सिरा vein
सिंहासनम् throne
सीमा border
सीमा edge
सीमा boundary
सीमा front (border of country)
सीवनयन्त्रम् sewing machine
सीव्यति sow
सीव्यति stitch
सीसम् lead (metal)
सुखकरी pleasant
सुखकरः pleasant
सुखयानम् laxury bus
सुगन्धद्रव्यम् perfume
सुतराम् so
सुधनता consistency
सुधाखण्डः chalk
सुन्दरः handsome
सुपिष्टकखण्डः loaf
सुपिष्टकम् bread
सुभचिन्तकः well wisher
सुरक्षा security
सुरक्षा safety
सुरक्षितः safe
सुवर्णकारः goldsmith
सुवर्णम् gold
सुवासकम् talcum powder
सुवासकम् talcum powder
सुव्यवस्थितः neat
सुव्यवस्थितः systematic
सुष्ठुः perfectly
सुसङ्गतिः consistency
सुसम्बद्धम् compact
सुहृत् friend
सूकरी pig
सूकरः pig
सूक्तम् hymn
सूचनम् indication
सूचना instruction
सूचना notice
सूचना recommendation
सूचना information
सूचनाफलकम् notice board
सूचयति suggest
सूचयति inform
सूचयति convey
सूचिः list
सूची needle
सूची pin
सूचीकर्म embroidery
सूच्यौषधनम् injection
सूत्रम् string
सूत्रम् thread
सूत्रम् formula
सूत्रसञ्चालकः compere (m)
सूत्रसञ्चालिका compere (f)
सूपकारः cook
सूपकारः cheaf
सूपः pulses (cooked pulses food)
सूपः soup
सूर्यास्तः sunset
सूर्योदयः sunrise
सूर्यः sun
सूक्ष्मभेदः shade
सूक्ष्मः fine (delicate)
सूक्ष्मः minute
सूक्ष्मः delicate (small)
सूक्ष्मः tiny
सूक्ष्मः delicate
सूक्ष्मः subtle
सृष्टिः creation
सेचकम् syringe
सेचनम् irrigation
सेना armyArmy The Army of the Islamic Republic of Iran shall be an Islamic army, which is an ideological and peoples army and which shall recruit competent individuals faithful to the objectives of the Islamic Revolution and ready to make sacrifices for attaining the same. (Art-144)
सेनाध्यक्षः general (army general)
सेनापतिः commander
सेवकः servant (m)
सेवते serve
सेवा service
सेवानिवृतिः retirement
सेविका servant (f)
सैकतम् sandy
सैनिकः soldier
सैनिकः solder
सैन्ययात्रा parade
सैन्यावासः barrack
सोपानम् step
सोपानमार्गः staircase

सौकर्यम् facility
सौख्यकारि comfortable (n)
सौख्यकारिणी comfortable (f)
सौख्यकारी comfortable (m)
सौख्यम् comfort
सौचिकः tailor
सौजन्यम् courtesy
सौन्दर्यम् beauty
सौभ्यः bland
सौम्यः mild
सौरः solar
सः he -सः गच्छति
सः who is he (that) (m)
स्कन्धः shoulder
स्कूटर्यानम् scooter
स्खलति slip
स्तनः breast
स्तबकम् bunch
स्तम्भः pillar
स्तम्भः post (like: lamp post)
स्तम्भः column
स्तरः level
स्तरः standard
स्तरः layer
स्तरः stage
स्त्री wife
स्त्री lady
स्त्री female
स्त्री woman
स्त्रीलिङ्ग femenine
स्थगयति discontinue
स्थगयति freezing
स्थगयति stop
स्थलान्तरं प्रापयति shift
स्थानकम् terminus (like: bus stop)
स्थानकम् stop (like: bus stop)
स्थानकम् station
स्थानम् position
स्थानम् venue
स्थानान्तरणम् transfer
स्थानीयः local
स्थापकः lazy
स्थापत्यशास्त्रम् architecture
स्थापनम् placement
स्थापना establishment
स्थापयति keep
स्थापयति place
स्थापयति put
स्थापयति lay
स्थायि stationary (n) (standing still)
स्थायित्वम् durability
स्थायिनी stationary (f) (standing still)
स्थायिनी permanent (f)
स्थायी permanent (m)
स्थायी stationary (m) (standing still)
स्थालिका plate
स्थालिका tray
स्थावरसम्पदा real estate
स्थितिः case (condition, situation)
स्थितिः position
स्थिरदृष्टिः gaze
स्थिरः stable
स्थूलकायः obese (fat person)
स्थूलाक्षरम् bold (like: bold letter)
स्थूलः fat
स्थूलः thick
स्नाकतः bachelor (degree holder)
स्नातकः graduate (m)
स्नातिका graduate (f)
स्नानम् bath
स्नायुः nerve
स्नायुः muscle
स्निह्यति love
स्पन्दः beat (like: heart beat)
स्पर्धा competition
स्पर्धा race
स्पर्धा match
स्पर्शः touch
स्पष्टवादिणी blunt (f) (straight speaker)
स्पष्टवादिनी blint
स्पष्टवादी blunt (m) (straight speaker)
स्पष्टीकरणम् clarification
स्पष्टीकरणम् explanation
स्पष्टः clear
स्पष्टः plain
स्पॄशति touch
स्फटिकः crystal
स्फितिः inflation
स्फुलिङ्गः spark
स्फोटोकास्त्रम् ammunition
स्फोटः burst
स्मरणम् remembrance
स्मरणशक्तिः memory
स्मरति remember
स्मारणपत्रम् reminder
स्मारयति remind
स्मारयति remind
स्युतः handbag
स्यूतः bag
स्रवणम् oozing
स्रवति leak
स्रावणम् secretion
स्रावः ooze
स्रावः leakage
स्रावः secretion
स्रोतः channel (canal)
स्वकीयः own
स्वचलितः automatic
स्वाछिकरोति clean
स्वछः clean
स्वसन्त्रः independent
स्वप्नः dream
स्वंसेवकः volunteer
स्वयंसेविका volunteer
स्वरपरीक्षा audition
स्वरूपम् appearance (outward show)
स्वरः vowel
स्वरः note (musical note)
स्वरः voice
स्वर्गः heaven
स्वर्णकारः goldsmith
स्वर्णबणिक् goldsmith
स्वल्पः few
स्वस्ति auspiciousness
स्वस्थः sound
स्वस्थः healthy
स्वागतकक्षः reception room
स्वागतकारः receptionist
स्वागतम् welcome
स्वागतम् reception
स्वागतसमारम्भः reception
स्वागतीकरोति receive
स्वातन्त्र्यम् independence
स्वादुफलम् apple
स्वादुः delicious
स्वादः flavour
स्वापिका lullaby

स्वामिनी employer (f)
स्वामिनी boss (f)
स्वामिनी lord (f)
स्वामिनी owner (f)
स्वामी owner (m)
स्वामी lord (m)
स्वामी employer (m)
स्वामी boss (m)
स्वामी master (m)
स्वायतः autonomous
स्वार्थिनी selfish (f)
स्वार्थी selfish (m)
स्वास्थ्यकरः hygienic
स्वास्थ्यम् health
स्वाक्षरम् autograph
स्वीकरोति receive
स्वीकरोति take
स्वीकारः adoption (acceptance)
इस्वीकृतिः acknowledgement
स्विकृतिः admission (acceptance)
स्वीकृतिः sanction
स्वीकृतिः acceptance
स्वेदकम् sweater
स्वेदकः sweater
स्वेदः sweat
ह 48th Sanskrit alphabet
हड्डः bone
हताशः hopeless
हननम् murder
हनुः jaw
हरति take away
हरिणः deer
हरितः green
हरिद्रा turmeric
हरिमन्थकः horse gram
हरेणुः pea
हर्षध्वनिः applause
हर्षः joy
हलम् plough
हसति laugh
हस्तकला handcraft
हस्तकला craft
हस्तकला handicraft
हस्तकोषः gloves
हस्तपुस्तिका handbook
हस्तक्षेपः interference
हस्ताक्षरम् signature
हस्ताक्षरम् handwriting
हस्तिदन्तः ivory
हस्तः hand
हानिकारकः harmful
हानिः harm
हानिः damage
हानिः loss
हानिः waste
हानिः disaster
हारयति lose
हावभावः gesture
हासः laughter
हास्यम् whisper
हास्यास्पदनम् ridiculous
हि since (because)
हिक्का hiccup
हितम् interest (favour)
हितोपदेश good words
हिमम् ice
हिमम् snow
हिमीभवति freezing
हिंसा violence
हृदयम् heart
हृदयस्पन्दः heart beat
हृदयाघातः heart attack
स्वः self
हैमिका snow
ह्यः yesterday – ह्यः आगच्छति
ह्रदः lake
ह्रस्वः short
ह्रासः decline
ह्रासः decrease

क्ष-किरणः x-ray
क्षणः moment
क्षणः second (time)
क्षतचिह्नम् scar
क्षतिपूर्तिः compensate
क्षतः injury
क्षतः wound
क्षमता power (right)
क्षमता capacity
क्षम्यतां sorrey – क्षम्यतां भो
क्षमा pardon
क्षमां करोति condone
क्षयरोगः tuberculosis
क्षयः decay
क्षामति forgive
क्षाम्यति pardon
क्षारः alkali
क्षालनकुण्डम् wash basin
क्षालनयन्त्रम् washing machine
क्षीणः lean
क्षीयते decay
क्षीरम् milk
क्षुतम् sneez
क्षुधा appetite (hunger)
क्षुरति shave
क्षुरपत्रम् blade
क्षुरः razor
क्षेत्रम् domain
क्षेत्रम् field
क्षेत्रम् region
क्षेत्रम् farm
क्षेत्रम् area
क्षेपणम् throw
क्षोभः irritation
क्षोभः agitation
क्षौरम् shave
क्ष्युद्रजिह्वा epiglottis
क्षुधार्तः hungry

ज्ञानम् knowledge
ज्ञानी learned person
ज्ञानी wise

NEXT PAGE ALTERNATIVE VIEW