पुराणानि अग्निपुराणम् कूर्मपुराणम् गरुडपुराणम् नारदपुराणम् पद्मपुराणम् ब्रह्मपुराणम् ब्रह्मवैवर्तपुराणम् ब्रह्माण्डपुराणम् भागवतपुराणम् मत्स्यपुराणम् मार्कण्डेयपुराणम् लिङ्गपुराणम् वराहपुराणम् वामनपुराणम् वायुपुराणम् विष्णुपुराणम् शिवपुराणम् स्कन्दपुराणम्...
Search Results for: Sanatan Dharma
Rig Veda Samhita in Devanagari Script (PDF)- Rishi- Devata-Chhanda
Rig Veda in Sanskrit Devanagari Script with Index
Alphabetical Index of the Rig...
यस्मात्सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते । यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः । यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवम् । तं...
Rg Veda, verse 3.62.10-OM bhur bhuvah svah
tat savitur varenyam
Vargo devasya dhimahe
dhiyo yo nah pracodayat
Collection of Authentic Sanskrit documents in Devanagari Script-27 Rig Veda Mantras composed by Rishi Agastya
Abhijnana Sakuntalam of Kalidasa in...
Names of Goutam Buddha in Devanagari बुद्धः। १ भगवान्। २ तथागतः। ३ अर्हन्। ४ सम्यक्संबुद्धः। ५ विद्याचरणसंपन्नः। ६ सुगतः।...
Yoga is derived from √Yujir(Join) root and Tantra from √Tan(To Expand) root. For Yoga, there need two objects but...
Mahabharata describes the definition of dharma in the following words:- धारणाद्धर्ममित्याहु: धर्मो धारयते प्रजा: | यस्याद्धारणसंयुक्तं स धर्म इति...
Durga, as worshipped in Bengal in the season of SARAT KAL, is popularly known Akal Bodhan, which is an...
अथ कलियुगधर्माः । महाभारते– यस्त्वोंनमः शिवायेति मन्त्रेणानेन शङ्करम् । सकृत्कालं समभ्यर्चेत्सर्वपापैः प्रमुच्यते ॥ सर्वावस्थां गतो वापि युक्तो वा सर्वपातकैः...
All Puranas are fake and written by greedy people and Europeans to defame Sanatana Dharma

1 min read
These books are never written by Krishnadvaipayan Vyasa or any Vedic scholars. Then again those books are corrupted by...
The word Hinduism had been coined by Raja Ram Mohan Roy in refutation of western Churchianity as an antithesis...
Avatar- Intervention by Hindu supreme Being in a cosmic catastrophe or restoration of creation in its pure form. Abecedarian...
Just as the current concept of religion is derived from Christianity, so is the conception of spirituality. In it,...
You must be logged in to post a comment.