Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » INDIA » PALI TEXT » Pali जिनचरितय -Jina Charitaya

Pali जिनचरितय -Jina Charitaya

उत्तमं उत्तमङ्गेन नमस्सित्वा महेसिनो। निब्बाणमधुदं पादपङ्कजं सज्‍जनालिनं॥

जिनचरितय -Jina Charitaya

॥नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

१.

उत्तमं उत्तमङ्गेन नमस्सित्वा महेसिनो।

निब्बाणमधुदं पादपङ्कजं सज्‍जनालिनं॥

२.

महामोहतमं लोके धंसेन्तं धम्मभाकरं।

पातुभूतं महातेजं धम्मराजोदयाचले॥

३.

जन्तुचित्तसरे जातं पसादकुमुदं सदा।

बोधेन्तं सङ्घवन्दञ्‍च सिलोरुकिरणुज्‍जलं॥

४.

तहिं, तहिं सुवित्थिण्णं जिनस्स चरितं हितं।

पवक्खामि समासेन सदा’नुस्सरणत्थिको॥

५.

पणितं तं सरन्तानं दुल्‍लभम्पि सिवंपदं।

अदुल्‍लभं भवे भोगपटिलाभम्हि का कथा?

६.

तस्मा तं भञ्‍ञमानं मे चित्तवुत्तपदक्‍कमं।

सुन्दरं मधुरं सुद्धं सोतुसोतरसायनं॥

७.

सोतहत्थपुटा सम्मा गहेत्वान निरन्तरं।

अजरामरमि’च्छन्ता साधवो परिभुञ्‍जथ॥

८.

कप्पसतसहस्सस्स चतुन्‍नं चा’पि मत्थके।

असङ्खेय्यानमा’वासं सब्बदा पुञ्‍ञकामिनं॥

९.

नानारतनसम्पन्‍नं नानाजनसमाकुलं।

विचित्तापण संकिण्णं तोरण ग्घिक भूसितं॥

१०.

युत्तं दसहि सद्देहि देविन्दपुरसन्‍निभं।

पुरं अमरसङ्खातं अहोसी रुचिरं वरं॥

११.

तहिं ब्राह्मन्वये जातो सब्बलोकाभिपूजितो।

महादयो महापञ्‍ञो अभिरूपो मनोरमो॥

१२.

सुमेधो नाम नामेन वेदसागरपारगू।

कुमारो’सि गरूनं सो अवसाने जिनंकुरो॥

१३.

रासिवड्ढकमच्‍चेन दस्सितं अमितं धनं।

अनेकसतगब्भेसु निचितं तं उदिक्खिय॥

१४.

धनसन्‍निचयं कत्वा अहो मय्हं पितादयो।

गता मासकमे’कम्पि नेवा’दाय दिवं इति॥

१५.

संवेगमु’पयातो’वचीमन्तेसी’ति गुणाकरो।

धनसारं इहं गय्ह गन्तुं युत्तन्ति मे पन॥

१६.

रहोगतो निसीदित्वा सुन्दरे निजमन्दिरे।

देहे दोसो उदिक्खन्तो ओवदन्तो’पि अत्तनो॥

१७.

भेदनं तनुनोदुक्खं दुक्खो तस्सो’दयो’पि च।

जातिधम्मो जराधम्मो व्याधिधम्मो अहं इति॥

१८.

एवमा’दीहि देहस्मिं दिस्वा दोसे अनेकधा।

पुरे भेरिं चरापेत्वा आरोचेत्वान राजिनो॥

१९.

भेरिनादसुगन्धेन याचकालिसमागते।

दानकिञ्‍जक्खओघेन सत्ताहं पीनयी ततो॥

२०.

दानग्गहिमबिन्दूनं निपातेना’पि धंसनं।

अयातं तं विलोकेत्वा रतनम्बुजकाननं॥

२१.

रुदतो ञातिसङ्घस्स जलितानलकानना।

गजिन्दो विय गेहम्हा निक्खमित्वा मनोरमा॥

२२.

महन्तं सो महावीरो उपगञ्छि हिमालयं।

हरिचन्दनकप्पूरागरुगन्धेहि वासितं॥

२३.

सुफल्‍लचम्पकासोकपाटलीतिलकेहि च।

पूगपुन्‍नागनागादिपादपेहि च मण्डितं॥

२४.

सीहव्यग्घतरच्छेहि इभदीपिकपीहि च।

तुरङ्गमादिनेकेहि मिगेहि च समाकुलं॥

२५.

साळिकारविहंसेहि हंसकोञ्‍चसुवेहि च।

कपोतकरवीकादिसकुन्तेहि च कूजितं॥

२६.

यक्खरक्खसगन्धब्बदेवदानवकेहि च।

सिद्धविज्‍जाधरादीहि भूतेहि च निसेवितं॥

२७.

मनोसीलिन्दनीलोरुचारुपब्बतपन्तिहि।

सज्झुहेमादिनेकेहि भूधरेहि च भासुरं॥

२८.

सुवण्णमणिसोपाननेकतित्थसरेहि च।

सोभितं तत्थ कीळन्तनेकदेवङ्गनाहि च॥

२९.

सीतसीकरसञ्छन्‍ननिज्झरानं सतेहि च।

किण्णरोरगरङ्गेहि रम्मेहि विराजितं॥

३०.

सिखण्डिसण्डनच्‍चेहि लतानं मण्डपेहि च।

सेतवालुकसञ्छन्‍नमालकेहि च मण्डितं॥

३१.

सुवण्णमणिमुत्तादि अनेकरतनाकरं।

इच्छन्तानं जनालीनं पुञ्‍ञकिञ्‍जक्खमा’लयं॥

३२.

तम’ज्झोगय्ह सो धीरो सहस्सक्खेन मापिते।

दिस्वा इसिपरिक्खारे पण्णसालवरे तहिं॥

३३.

इसिवेसं गहेत्वान विहरन्तो समाहितो।

सत्ताह’ब्भन्तरे पञ्‍च अभिञ्‍ञ’ट्ठविधा’पि च॥

३४.

उप्पादेत्वा समापत्तिसुखेने’च तपोधनो।

नभसा दिवसे’कस्मिं गच्छन्तो जनतं इसि॥

३५.

सोधेन्तम’ञ्‍जसं दिस्वा ओतरित्वा नभा तहिं।

इति तं जनतं पुच्छि कस्मा सोधेथ अञ्‍जसं॥

३६.

सुमेध त्वं नजानासि दीपङ्करतथागतो।

सम्बोधिमु’त्तमं पत्वा धम्मचक्‍कम’नुत्तरं॥

३७.

पवत्तेत्वान लोकस्स करोन्तो धम्मसङ्गहं।

रम्मं रम्मपुरं पत्वा वसती’ह सुदस्सने॥

३८.

भिक्खुसतसहस्सेहि चतूहि विमलेहि तं।

निमन्तयिम्ह दानेन मयं लोकेकनायक॥

३९.

तस्स आगमनत्थाय मग्गं सोधेम चक्खुम।

इति सोतस्स सो तस्स सुखं देन्तो जनो’ब्रविं॥

४०.

बुद्धो’ति वचनं सुत्वा पीतियो’दग्गमानसो।

सकभावेन सण्ठातुं नेवसक्खि गुणाकरो॥

४१.

तेना’रद्धञ्‍जसा धीरो याचित्वान पदेसकं।

लभित्वा विसमं ठानं समं कातुं समारभि॥

४२.

ना’लङ्कतेयेव तहिं पदेसे,

लोकेकनाथो सनरामरेहि।

सम्पूजितो लोकहितो महेसि,

वसीहि सद्धिं पटिपज्‍जि मग्गं॥

४३.

छब्बण्णरंसिजालेहि पज्‍जलन्तं तथागतं।

आगच्छन्तं तहि दिस्वा मोदमानो विचिन्तयि॥

४४.

यन्‍नूनि’मस्स धीरस्स सेतुं कत्वान कद्दमे।

सकत्तानं निपज्‍जये ससङ्घस्स महेसिनो॥

४५.

दीघरत्ताम’लं तं मे हिताय च सुखाय च।

इच्‍चे’वं चिन्तयित्वान निपन्‍नो’सो जिनङ्कुरो॥

४६.

पबोधेत्वान दिस्वान चारुलोचनपङ्कजे।

पुन’पे’वं विचिन्तेसि निपन्‍नो धितिमा तहिं॥

४७.

इच्छेय्यं चे’हम’ज्‍जे’व हन्त्वा’नन्तरणे भवे।

सङ्घस्स नवको हुत्वा पविसेय्यं पुरं वरं॥

४८.

किम’ञ्‍ञातकवेसेन क्‍लेसनिब्बापणेन मे।

अयं बुद्धो’व’हं बुद्धो हुत्वा लोके अनुत्तरो॥

४९.

जनतं धम्मनावाय तारेत्वान भवण्णवाव।

निब्बाणपुरमा’नेत्वा सेय्यं मे परिनिब्बुतं॥

५०.

इच्‍चे’वं चिन्तयित्वान निपन्‍नो कद्दमे तहिं।

सुवण्णकदलिक्खन्धसन्‍निभो सो’ति सोभति॥

५१.

छब्बण्णरंसीहि विराजमानं,

दिस्वा मनुञ्‍ञं सुगतत्तभावं।

सञ्‍जातपीतीहि उदग्गचित्तो,

सम्बोधिया छन्दम’कासि धीरो॥

५२.

आगन्त्वान तहिं ठानं इसिं पङ्के निपन्‍नकं।

लोकस्स सेतुभूतो’पि सेतुभूतं तम’त्तनो॥

५३.

दिस्वा उस्सीसके तस्स ठत्वा लोकेकसेतुनो।

लोकेकलोचनो धीरो दीपङ्करतथागतो॥

५४.

गोतमो नाम नामेन सम्बुद्धो’यं अनागते।

भविस्सतीति व्याकासि सावके च पुरादिके॥

५५.

इदं वत्वान कत्वान ससङ्घो तं पदक्खिणं।

पूजेसि अट्ठमुट्ठिहि कुसुमेहि गुणप्पियो॥

५६.

इति कातून पायासि ससङ्घो लोकनायकोव।

रम्मकं नाम नगरं रम्मारामालयालयं

५७.

जिनस्स वचनं सुत्वा उट्ठहित्वान पङ्कतो।

मुदितो देवसङ्घेहि कुसुमादीहि पूजितो॥

५८.

पल्‍लङ्कमा’भुजित्वान निसीदि कुसुमासने।

महातपो महापञ्‍ञो सुमेधो दमितिन्द्रियो॥

५९.

देवा दससहस्सेसु चक्‍कवाळेसु मोदिता।

अभित्वविंसु तं धीरं निसिन्‍नं कुसुमासने॥

६०.

निसिन्‍नो उपधारेसि धम्मे बुद्धकरे तदा।

किमुद्धं वा अधो वा’पि दिसासु विदिसासु च॥

६१.

इच्‍चे’वं विचिनन्तो सो सकलं धम्मधातुकं।

अद्दक्खि सकसन्ताने पठमं दानपारमिं॥

६२.

एवमे’वं गवेसन्तो उत्तरिं पारमी विदू।

सब्बा पारमियो दिस्वा अत्तनो ञाणचक्खुना॥

६३.

संसारे संसरन्तो सो बहुं दुक्खं तितिक्खिय।

गवेसन्तो’मतं सन्तो पूरेत्वा दानपारमिं॥

६४.

सत्तनं कप्परुक्खो’व चिन्तामणि’व कामदो।

इच्छितिच्छितमन्‍नादिं ददन्तो ददतं वरो॥

६५.

तारकाहि बहुं कत्वा नभे चारुविलोचने।

उप्पाटेत्वा ददं धीरो याचकानं पमोदितो॥

६६.

महिया पंसुतो चा’पि समुद्दोदकतो’धिकं।

ददं सरीरमंसञ्‍च लोहितम्पि च अत्तनो॥

६७.

मोलिना’लङ्कते सीसे’धिकं कत्वा सिनेरुतो।

कम्पयित्वा महिं देन्तो सुते चा’पि सकङ्गताव॥

६८.

सीलनेक्‍कम्मपञ्‍ञादी पूरेत्वा सब्बपारमी।

वेस्सन्तरत्तभावे’ वम्पत्वा तम्भा चुतो पन॥

६९.

उप्पज्‍जित्वा सुरावासे सुन्दरे तुसिते पुरे।

वसन्तो सुचिरं कालं भुत्वाना’तन्तसम्पदं॥

७०.

कतञ्‍जलीहि देवेहि याचितो दिपदुत्तमो।

सम्बोधाय महावीर कालो तुय्हन्तिआदिना॥

७१.

विलोकेत्वान कालादिं ञत्वा कालन्ति बोधिया।

पटिञ्‍ञं देवसङ्घस्स दत्वा नन्दनकाननं॥

७२.

गन्त्वान देवसङ्घेहि सुगतिं गच्छि’तो चुतो।

अभित्थुतो महापञ्‍ञो चवित्वान ततो इध॥

७३.

सुसज्‍जितङ्गोरुतुरङ्गमाकुले,

विचित्तनानापणपण्यसम्पदे।

मनोरमुत्तुङ्गजिन्दराजिते,

विभूसिते तोरणकेतुरासिहि॥

७४.

अलङ्कतट्टालविसालमालये,

सुगोपुरे सुन्दरसुन्दरालये।

सुदस्सनीये कपिळव्हये पुरे,

पुरिन्ददस्सा’पि पुरस्स हासके॥

७५.

भूपालमोळिरतनालिनिसेवितङ्घि,

पङ्केरुहं विमलनेकगुणाधिवासं।

ओक्‍काकराजकुलकेतुमनाथनाथं,

सुद्धोदनं नरपतिं पवरं पटिच्‍च॥

७६.

सो सज्झुदामधवलामलदस्सनीय,

सोण्डाय संगहितसेतवरारचिन्दं।

चन्दावदातवरवारणराजवण्णं,

सन्दस्सयित्व सुपिनेन विसालपञ्‍ञो॥

७७.

बिम्बाधराय विकचुप्पललोचनाय,

देविन्दचापरतिचड्ढनभूलताय।

सम्पुण्णसोम्मविमलिन्दुवराननाय,

सोवण्णहंसयुगचारुपयोधराय॥

७८.

पादारविन्दकरपल्‍लवसुन्दराय,

सोवण्णवण्णतनुवण्णविराजिताय।

सीलादिनेक गुणभूसनभूसिताय,

मायाय राजवनितायु’पगञ्छि कुच्छिं॥

७९.

पटिसन्धिक्खणे तस्स जाता’नेकविधब्भुता।

अथा’यं गहितारक्खो नरेहि अमरेहि च॥

८०.

मनुञ्‍ञरत्तम्बुजकण्णिकाय,

मा’सीनसिङ्गीपटिमा’व रम्मा।

सुवण्णवण्णो दिपदानमिन्दो,

पल्‍लङ्कमा’भुञ्छिय मातुगब्भे॥

८१.

मणिम्हि विप्पसन्‍नम्हि रत्तसुत्तमि’वा’वुतं।

मातुचित्तम्बुजं धीरो बोधयन्तो पदिस्सति॥

८२.

दसमासावसानम्हि देवी रञ्‍ञो कथेसि’दं।

मय्हं ञातिघरं देव गन्तुमि’च्छाम’हं इति॥

८३.

रञ्‍ञो’थ समनुञ्‍ञता गच्छन्ति कुलम’त्तनो।

महता परिहारेन दिब्बञ्‍जस समञ्‍जसे॥

८४.

सुरभिकुसुमसण्डालङ्कतस्सालसण्डं,

समदहमरमालागीयमानग्गनादं।

नयनविहगसङ्घे अव्हयन्तं’व दिस्वा,

विपुलरतिनिवासं लुम्बिनीकाननं तं॥

८५.

विपुलतररतिं सा तम्हि कातून रम्मे,

अमरयुवतिलीलाचारुलीलाभिरामा।

विकसितवरसालस्सो’पगन्त्वान मूलं,

सयम’तिनमिते कं सालसाखं अगण्हि॥

८६.

तस्मिं खणे कम्मजमालुत’स्सा,

चलिंसु सानीहि परिक्खिपित्वा।

देविं जनो तं अभिपालयन्तो,

तम्हा पटिक्‍कम्म सुसण्ठिता’थ॥

८७.

सगचारुहेमवलयादिविभूसितेन,

अच्‍चन्ततम्बनखरंसिसमुज्‍जलेन।

तुलातिकोमलसुरत्तकरेन साखं,

ओलम्ब तत्थ मजनेसि ट्ठिता’व धीरं॥

८८.

सोवण्णवण्णतनुवण्णविराजमानं,

नेत्ताभिराममतुलं अतुलाय गब्भा।

सम्मा पसारितकरङ्घीयुगाभिरामं,

पङ्केरुहा कणकहंसमि’वो’तरन्तं॥

८९.

ब्रह्मा मनग्घरतिवड्ढनहेमजाल,

मा’दाय तेन उपगम्म पटिग्गहेत्वा।

‘‘सम्मोद देवि अय म’ग्गतरो सुतो ते,

जातो’’ति ताय पुरतो कथयिंसु ठत्वा॥

९०.

जायन्ति सेसमनुजा मलमक्खितङ्गा,

जातो पने’स पवरो दिपदानमिन्दो।

अच्‍चन्त सण्हमलकासिकवत्थकम्हि,

निक्खित्तनग्घतरचारुमणी’व सुद्धो॥

९१.

एव’म्पि सन्ते सभतो’पगन्त्वा,

द्वे वारिधारा सुभगस्स देहे।

जनेत्तिदेहे’पि उतुं मनुञ्‍ञं,

गाहापयुं मङ्गलकिच्‍चताय॥

९२.

तेसं करं रतिकरा अजिनप्पवेणी,

मा’दाय तेन उपगम्म पटिग्गहेसुं।

देवा दुकूलमयचुम्बटकेन वीरं,

तेसं करं नरवरा नरसीहराजं॥

९३.

तेसं करा रतिकरो विमलो’व चन्दो,

चक्‍कङ्कितोरुचरणेहि महीतलस्मिं।

सम्मा पतिट्ठिय पुरत्थिमकं दिसं सो,

ओलोकयित्थ कमलायतलोचनेहि॥

९४.

एकङ्गना नेकसतानि चक्‍क,

वाळान’हेसुं सनरामरा’थ।

धीरं सुगन्धप्पभूतीहि तेसु,

सम्पूजयन्ता इदम’ब्रविंसु॥

९५.

नत्थे’त्थ तुम्हेहि समो सुधीस,

एको पुमा’प’ग्गतरो कुतो’ति।

एवं दिसा लोकिय लोकनाथो,

तपेक्खमानो सदिस’म्पि एकं॥

९६.

उत्तरा’भिमुखो सत्तपदं गन्त्वा कथेसि’दं,

‘‘अग्गो’हमस्मि लोकस्स जेट्ठो सेट्ठो’’तिआदिकं॥

९७.

अनञ्‍ञसाधारणनादमु’त्तमं,

सुरासुरब्रह्मनरिन्दपूजितं।

नरिन्द’मादाय गतो महाजनो,

सुसज्‍जितं तं कपिळव्हयं पुरं॥

९८.

भारातिभारनगपादपमेरुराजं,

सब्ब’म्पि सागरजलं वहितुं समत्था।

जातक्खणे,पि गुणभारम’सय्हमाना,

सङ्कम्पयी’व पथवी पवरस्स तस्स॥

९९.

रमिंसु सोणा हरिणेहि सद्धिं,

काका उलूकेहि मुदग्गुदग्गा।

सुपण्णराजूहि महोरगा च,

मज्‍जारसङ्घा’पि च उन्दुरेहि॥

१००.

मिगा मिगिन्देहि समागमिंसु,

पुत्तेहि मातापितरो यथे’व।

नावा विदेस’म्पि गता सदेसं,

गता’च कण्डं सरभङ्गसत्थु॥

१०१.

नानाविरागुज्‍जलपङ्कजेहि,

विभूसितो सन्ततरङ्गमालो।

महण्णवो आसि तहिं जल’म्पि,

अच्‍चन्तसातत्तमु’पागमासि॥

१०२.

सुफुल्‍लओलम्बकपङ्कजेहि,

समाकुलत्तं गगनं अगञ्छि।

जहिंसु पक्खी गमनं नभम्हि,

ठिता’च सिन्धू’पि असन्दमाना॥

१०३.

अकालमेघप्पियसङ्गमेन,

महीवधू सोम्मतमा अहोसि।

मरूहि वस्सापितनेकपुप्फ,

विभूसितेना’तिविभूसिताव॥

१०४.

सुफुल्‍लमालाभरणाभिरामा,

लतङ्गना’लिंगितपादपिन्दा।

सुगन्धकिञ्‍जक्खवरम्बरेहि,

दिसङ्गनायो अतिसोभयिंसु॥

१०५.

सुगन्धधूपेहि नभं असेसं,

पवासितं रम्मतरं अहोसि।

सुरासुरिन्दा छनवेसधारी,

संगीतियुत्ता विचरिंसु सब्बे॥

१०६.

पियंवदा सब्बजना अहेसुं,

दिसा असेसा’पि च विप्पसन्‍ना।

गजा’तिगज्‍जिंसु नदिंसु सीहा,

हेसारवो चा’सि तुरङ्गमानं॥

१०७.

सवेणुवीणा सुरदुन्दुभी नभे,

सकं सकं चारुसरम्पमोचयुं।

सपब्बतिन्दप्पुथुलोकधातुया,

उळारओभासवयो मनोरमो॥

१०८.

मनुञ्‍ञगन्धो मुदुसीतलानिलो,

सुखप्पदं वायि असेसजन्तुनो।

अनेकरोगादुपपीळितंगिनो,

ततो पमुत्ता सुखिनो सियुं जना॥

१०९.

विजम्भमानामितवाळवीजनिप्प,

-भाभिरामं भुवनं अहोसि।

महिंहि भेत्वा चु’दकानि सन्दयुं,

गमिंसु बुज्‍जा उजुगत्ततं जना॥

११०.

अन्धा पङ्गुलनच्‍चानि लीलोपेतानि पेक्खयुं।

सुणिंसु बधिरा मूग गीतियो’पि मनोरमा॥

१११.

सितलत्तमु’पागञ्छि अवीचग्गि’पि तावदे।

मोदिंसु जलजा तस्मिं जन्तवो पहसिंसु च॥

११२.

खुप्पिपासाभि भूतानं पेतानं आसि भोजनं।

लोकन्तरे’पि आलोको अन्धकारनिरन्तरे॥

११३.

अतिरेकतरा तारावळिचन्ददिवाकरा।

विरोचिंसु नभे भूमिगतानि रतनानि च॥

११४.

महीतलादयो भेत्वा निक्खम्म उपरूपरि।

विचित्तपञ्‍चवण्णा’सुं सुफुल्‍लविपुलम्बुजा॥

११५.

दुन्दुभादी च’लङ्कारा अवादित अघट्टिता।

अच्‍चन्तमधुरं नादं पमुञ्‍चंसु महीतले॥

११६.

बद्धा सङ्खलिकादीहि मुञ्‍चिंसु मनुजा ततो।

भुवने भवनद्वारकवाटा विवटा सयं॥

११७.

‘‘पुरे कपिळवत्थुम्हि जातो सुद्धोदनत्रजो।

निसज्‍ज बोधिमण्डे’ति अयं बुद्धो भविस्सति॥’’

११८.

चेलुक्खेपादयो चा’पी पवत्तेन्ता पमोदिता।

कीळिंसु देवसङ्घा ते तावतिंसालये तदा॥

११९.

इद्धिमन्तो महापञ्‍ञो कालदेवलतापसो।

सुद्धोदननरिन्दस्स धीमतो सो कुलूपगो॥

१२०.

भोजनस्सावसानम्हि तावतिंसालयं गतो।

गन्त्वा दिवाविहाराय निसिन्‍नो भवने तहिं॥

१२१.

छनवेसं गहेत्वान कीळन्ते ते उदिक्खिय।

सन्तोसकारणं पुच्छि तेसं ते’पि न’मब्रवुं॥

१२२.

सुत्वा तं तत्ततो तम्हा पीतियो’दग्गमानसो।

तावदेवो’पगन्त्वान सुद्धोदननिवेसनं॥

१२३.

पविसित्वा सुपञ्‍ञत्ते निसिस्सो आसने इसि।

‘‘जातो किर महाराज पुत्तो ते नुत्तरो सुधि॥

१२४.

दट्ट्ठु’मिच्छाम’हं तं’’ति आह राजा अलङ्कतं।

आनापेत्वा कुमारं तं वन्दापेतु’मुपागमी॥

१२५.

कुमारभूतस्स’पि तावदेव गुणानुभावेन मनोरमानि।

पादारविन्दा परिवत्तिय’ग्गा पतिट्ठिता मुद्धनि तापसस्स॥

१२६.

तेनत्तभावेन नरुत्तमस्स,

न वन्दितब्बो तिभवेपि कोचि।

तिलोकनाथस्स सचे हि सीसं,

तपस्सिनो पादतले ठपेय्यं॥

१२७.

फालेय्यमुद्धा खलु तापसस्स पग्गय्ह सो अञ्‍जलिमुत्तमस्स।

अट्ठासि धीरस्स गुणण्णवस्स नासेतु’मत्तान’मयुत्तकन्ति॥

१२८.

दिस्वान तं अच्छरियं नरिन्दो देवातिदेवस्स सकत्रजस्स।

पादारविन्दान’भिवन्दि तुट्ठो विचित्तचक्‍कङ्कितकोमलानि॥

१२९.

यदा’सि रञ्‍ञो पुथुवप्पमङ्गलं तदा पुरं देवपुरं’व सज्‍जितं।

विभूसिता ता जनता मनोरमा समागता तस्स निकेतमुत्तमं॥

१३०.

विभूसितङ्गो जनताहि ताहि सो पुरक्खतो भूसनभूसितत्रजं।

तमा’दयित्वा’तुलवप्पमङ्गलं सुरिन्दलीलाय गतो नरिस्सरो॥

१३१.

नानाविरागुज्‍जलचारुसानि परिक्खिते कम्हि च जम्बुमूले।

सयापयित्वा बहिमङ्गलं तं उदिक्खितुं धातिगणा गमिंसु॥

१३२.

सुवण्णतारादिविराजमान’वितानजोतुज्‍जलजम्बुमूले।

निसज्‍ज धीरो सयने मनुञ्‍ञे’झानं समापज्‍जि कतावकासो॥

१३३.

सुवण्णबिम्बं विय तं निसिन्‍नं छायञ्‍च तस्सा ठितमे’व दिस्वा।

तमब्रवी धातिजनो’पगन्त्वा ‘‘पुत्तस्स ते अब्भुतमी’दिसन्ति॥’’

१३४.

विसुद्धचन्दाननभासुरस्स सुत्वान तं पङ्कजलोचनस्स।

सवन्दनं मे दुतिय’न्ति वत्वा पुत्तस्स पादे सिरसा’भिवन्दि॥

१३५.

तदञ्‍ञानिपि लोकस्मिं जाता’नेकविधब्भुता।

दस्सिता मे समासेन गन्थवित्थारभीरुना॥

१३६.

यस्मिं विचित्तमणिमण्डितमन्दिरानं,

नानावितानसयनासनमण्डितानं।

निस्सेणि सेणि पुथुभूमिकभूसितानं,

तिण्णं उतूनम’नुरूपम’लङ्कतानं॥

१३७.

सिङ्गेसु रंसिनिकरा सुरमन्दिरानं,

सिङ्गेसु रंसिमपहासकरा’व निच्‍चं।

आदिच्‍चरंसि विय पङ्कजकाननानि,

लोकाननम्बुजवनानि विकासयन्ति॥

१३८.

नाना मणिविचित्ताहि भित्तीति वनिता सदा।

विना’पि दप्पणच्छायं पसाधेन्ति सकं तनुं॥

१३९.

तेलासनगसङ्कासं विलोचनरसायनं।

सुधालङ्कतपाकारवलयं यत्थ दिस्सते॥

१४०.

इन्दनीलोरुवलयं नाना रतनभूसितं।

दिस्सते’व सदा यस्मिं परिखानेकपङ्कजा॥

१४१.

पत्वान वुद्धिं विपुले मनुञ्‍ञे,

भुत्वान कामे च तहिं वसन्तो।

गच्छं तिलोकेकविलोचनो सो,

उय्यानकीळाय महापथम्हि॥

१४२.

कमेन जिण्णं ब्यधितं मतञ्‍च,

दिस्वान रूपं तिभवे विरत्तो।

मनोरमं पब्बजितञ्‍च रूपं,

कत्वा रतिं तम्हि चतुत्थवारे॥

१४३.

सुफुल्‍लनानातरुसण्डमण्डितं सिखण्डिसण्डादिदिजूपकूजितं।

सुदस्सनीयं विय नन्दनं वनं मनोरमुय्यानम’गा महायसो॥

१४४.

सुरङ्गना सुन्दरसुन्दरीनं मनोरमे वादितनच्‍चगीते सुरिन्दलीलाय।

तहिं नरिन्दो रमित्व कामं दिपदान’मिन्दो॥

१४५.

आभुजित्वान पल्‍लङ्कं निसिन्‍नो रुचिरासने।

कारापेतुम’चिन्तेसि देहभूसन’मत्तनो॥

१४६.

तस्स चित्तं विदित्वान विस्सकम्मस्सि’दंब्रवी।

अलङ्करोहि सिद्धत्थ’मिति देवानमिस्सरो॥

१४७.

तेना’णत्तो’पगन्त्वान विस्सकम्मो यसस्सिनो।

दसदुस्ससहस्सेहि सीसं वेठेसि सोभनं॥

१४८.

तनुं मनुञ्‍ञम्पि अकासि सोभनं,

अनञ्‍ञसाधारणलक्खणुज्‍जलं।

विचित्तनानुत्तमभूसनेहि सो,

सुगन्धिगन्धुप्पलचन्दनादिना॥

१४९.

विभूसितो तेन विभूसितङ्गिना,

तहिं निसिन्‍नो विमले सिलातले।

सुरङ्गनासन्‍निभसुन्दरीहि सो,

पुरक्खतो देवपतीव सोभति॥

१५०.

सुद्धोदननरिन्देन पेसितं सासनुत्तमं।

‘‘पुत्तो ते पुत्त जातो’’ति सुत्वान दीपदुत्तमो॥

१५१.

‘‘मम’ज्‍ज बन्धनं जातं’’इति वत्वान तावदे।

समिद्धं सब्बकामेहि अगमा सुन्दरं पुरं॥

१५२.

ठिता उपरिपासादे किसागोतमि तं तदा।

राजेन्तं सतरंसि’ंव राजं दिस्वा कथे सि’दं॥

१५३.

‘‘येसं सूनु अयं धीरो या च जाया इमस्स तु।

ते सब्बे निब्बुता नून सदा’नूनगुणस्स वे’’॥

१५४.

इती’दिसं गिरं सुत्वा मनुञ्‍ञं ताय भासितं।

सञ्‍जातपीतिया पीनो गच्छमानो सकालयं॥

१५५.

सीतलं विमलं हारिं हारं तं रतिवड्ढनं।

पेसेत्वा सन्तिकं तस्सा ओमुञ्‍चित्वान कण्ठतो॥

१५६.

पासादम’भिरूहित्वा वेजयन्तं’व सुन्दरंव।

निपज्‍जि देवराजा’व सयने सो महारहे॥

१५७.

सुन्दरी तं पुरक्खत्वा सुरसुन्दरिसन्‍निभा।

पयोजयिंसु नच्‍चानि गीतानि विविधानि’पि॥

१५८.

पब्बज्‍जाभिरतो धीरो पञ्‍चकामे निरालयो।

तादिसे नच्‍चगीते’पि न रमित्वा मनोरमे॥

१५९.

निपन्‍नो विस्समित्वान ईसकं सयने तहिं।

पल्‍लङ्कमा’भुजित्वान महावीरो महीपति॥

१६०.

निसिन्‍नो’व’नेकप्पकारं विकारं,

पदिस्वान निद्दुपगानं वधूनं।

गमिस्सामि’दानी’ति उब्बिग्गचित्तो,

भवे द्वारमूलं’पगन्त्वान रम्मं॥

१६१.

ठपेत्वान सीसं सुभुम्मारकस्मिं,

सुणिस्सामि धीरस्स सद्दन्ति तस्मिं।

निपन्‍नं सुदन्तं पसादावहन्तं,

सहायं अमच्‍चं महापुञ्‍ञवन्तं॥

१६२.

अच्छन्‍नसवनं छन्‍नं आमन्तेत्वा कथेसि’दं।

‘‘आनेहि इति कप्पेत्वा कन्थकं नाम सिन्धवं॥’’

१६३.

सो छन्‍नो पतिगण्हित्वा तं गिरं तेन भासितं।

ततो गन्त्वान कप्पेत्वा सीघमा’नेसि सिन्धवं॥

१६४.

अभिनिक्खमनं तस्स ञत्वा वरतुरङ्गमो।

तेन सज्‍जियमानो सो हेसारवमु’दीरयि॥

१६५.

पत्थरित्वान गच्छन्तं सद्दं तं सकलं पुरं।

सब्बे सुरगणा तस्मिं सोतुं ना’दंसु कस्सचि॥

१६६.

अथ सो सज्‍जनानन्दो उत्तमं पुत्तम’त्तनो।

पस्सित्वा पठमं गन्त्वा पच्छा बुद्धो भवाम’हं॥

१६७.

चिन्तयित्वान एव’म्पि गन्त्वा जायानिवेसनं।

ठपेत्वा पाददु’म्मारे गीवं अन्तो पवेसिय॥

१६८.

कुसुमेहि समाकिण्णे देविन्दसयनूपमे।

निपन्‍नं मातुया सद्धिं सयने सकम’त्रजं॥

१६९.

विलोकेत्वान चिन्तेसि इति लोकेकनायको।

सचा’हं देविया बाहुम’पनेत्वा मम’त्रजं॥

१७०.

गण्हिस्साम’न्तराय’म्पि करेय्य गमनस्स मे।

पबुज्झित्वा महन्तेन पेमेने’सा यसोधरा॥

१७१.

बुद्धो हुत्वा पुना’गम्म पस्सिस्सामी’ति अत्रजं।

नराधिपो तदा तम्हा पासादतलतो’तरि॥

१७२.

पेसलाननकरङ्घिपङ्कजा हासफेनभमुवीचिभासुरा।

नेत्तनीलकमला यसोधराकोमुदी’व नयनालिपत्थिता॥

१७३.

समत्थो अस्स को तस्सा जहितुं देहसम्पदं।

विन्दमानो विना धीरं ठितं परमिमुद्धनि॥

१७४.

‘‘अस्सो सामि मयानीतो कालं जान रथेसभ’’।

इति अब्रवि छन्‍नो सो भूपालस्स यसस्सिनो॥

१७५.

महीपति तदा सुत्वा छन्‍नेनो’दीरितं गिरं।

पासादा ओतरित्वान गन्त्वा कन्थकसन्तिकं॥

१७६.

तस्सि’दं वचनं भासि सब्बसत्तहिते रतो।

‘‘कन्थक’ज्‍जे’करत्तिं मा तारेहि’’ सनरामरं॥

१७७.

लोकमु’त्तारयिस्सामि बुद्धो हुत्वा अनुत्तरो।

भवसागरतो घोरजरादिमकराकरा॥’’

१७८.

इदं वत्वा तमा’रुय्ह सिन्धवं सङ्खसन्‍निभं।

गाहापेत्वान छन्‍नेन सुदळ्हं तस्स वालधिं॥

१७९.

पत्वान सो महाद्वारसमीपं समचिन्तयि।

भवेय्य विवटं द्वारं येन केनचि नो सचे॥

१८०.

वालधिं गहितेनेव सद्धिं छन्‍नेन कन्थकं,

निप्पीळयित्वा सत्थीहि इममच्‍चुग्गतं सुभं।

उल्‍लङ्घित्वान पाकारं गच्छामी’ति महब्बलो॥

१८१.

तथा थामबलूपेतो छन्‍नो’पि तुरगुत्तमो।

विसुं विसुं विचिन्तेसुं पाकारं समतिक्‍कमं॥

१८२.

तस्स चित्तं विदित्वान मोदिता गमने सुभे।

विवरिंसु तदा द्वारं द्वारे’धिग्गहिता सुरा॥

१८३.

तं सिद्धत्थम’सिद्धत्थं करिस्सामी’ति चिन्तिय।

आगन्त्वा तस्सि’दं भासि अन्तलिक्खे ट्ठितन्तिको॥

१८४.

‘‘मा निक्खमि महावीर इतो ते सत्तमे दिने।

दिब्बं तु चक्‍करतनं अद्धा पातुभविस्सति॥’’

१८५.

इच्‍चेवं वुच्‍चमानो सो अन्तकेन महायसो।

‘‘को’सि त्वमि’ति’’तं भासि मारो च’त्तानमा’दिसि॥

१८६.

‘‘मारजानाम’हं मय्हं दिब्बचक्‍कस्स सम्भवं।

गच्छ त्वमि’ध मा तिट्ठ न’म्हि रज्‍जेनमत्थिको॥

१८७.

सब्बं दससहस्सिम्पि लोकधातुम’हं पन।

उन्‍नादेत्वा भविस्सामि बुद्धो लोकेकनायको॥’’

१८८.

एवं वुत्ते महासत्ते अत्तनो गिरमु’त्तरिं।

गाहापेतुम’सक्‍कोन्तो तत्थे’व’न्तरधायि’सो॥

१८९.

पापिमस्स इदं वत्वा चक्‍कवत्तिसिरिम्पि च।

पहाय खेपिण्डं’व पच्‍चुससमये वसिं॥

१९०.

गच्छन्तम’भिपूजेतुं समागन्त्वान तावदे।

रतनुक्‍कासहस्सानि धारयन्ता मरू तहिं॥

१९१.

पच्छतो पुरतो तस्स उभोपस्सेसु गच्छरे।

तथे’व अभिपूजेन्ता सुपण्णा च महोरगा॥

१९२.

सुविपुलसुरसेना चारुलीलाभिरामा,

कुसुमसलिलधारा वस्सयन्ता नभम्हा।

इहहि दससहस्सी चक्‍कवाळा गता ता,

सुखुमतनुतमेतोदग्गुदग्गा चरन्ति॥

१९३.

यस्मिं सुगन्धवरपुप्फसुधूप चुण्ण,

हेमद्धजप्पभुतिभासुरचारुमग्गे।

गच्छं महाजववरङ्ग तुरंग राजा,

गन्तुं न सक्खि जवतो कुसुमादिलग्गो॥

१९४.

इत्थं तम्हि पथे रम्मे वत्तमाने महामहे।

गच्छन्तो रत्तिसेसेन तिंसयोजनमञ्‍जसे॥

१९५.

पत्वा’नोमानदीतीरं पिट्ठितो तुरगस्स सो।

ओतरित्वान विमले सीतले सिकतातले॥

१९६.

विस्समित्वा इदं वत्वा ‘‘गच्छाही’ति सकं पुरं।

आभरणानि आदिय छन्‍ने’मं गुरगम्पि च॥’’

१९७.

ठितो तस्मिं महावीरो अच्‍चन्त निसिता’सिना।

सुगन्धवासितं मोळिं छेत्वा’नुक्खिपि अम्बरे॥

१९८.

चारुहेमसुमुग्गेन केसधातुं नभुग्गतं।

पूजनत्थं सहस्सक्खो सिरसा सम्पटिच्छिय॥

१९९.

विलोचनानन्दकरिन्दनीलमयेहि चूळामणि चेतियं सो।

पतिट्ठपेसा’मलतावतिंसे उब्बेधतो योजनमत्तमग्गा॥

२००.

उत्तमट्ठपरिक्खारं धारेत्वा ब्रह्मुनाभतं।

अम्बरे’च पविज्झित्थ वरं दुस्सयुगम्पि च॥

२०१.

तमा’दाय महाब्रह्मा ब्रह्मलोके मनोरमं।

द्वादसयोजनुब्बेधं दुस्सथूपं अकारयि॥

२०२.

नामेना’नुपियं नाम गन्त्वा अम्बवनं तहिं।

सत्ताहं वीतिनामेत्वा पब्बज्‍जासुखतो ततो॥

२०३.

गन्त्वाने’कदिनेने’व तिंसयोजनमञ्‍जसं।

पत्वा राजगहं धीरो पिण्डाय चरि सुब्बतो॥

२०४.

इन्दनीलसिलाया’पि कता पाकारगोपुरा।

हेमचला’व दिस्सन्ति तस्सा’भागि तहिं तदा॥

२०५.

को’यं सक्‍को नुखो ब्रह्मा मारो नागो’तिआदिना।

भिय्यो कोतुहळप्पत्तो पदिस्वा तं महाजनो॥

२०६.

पविसित्वा गरहेतून भत्तं यापनमत्तकं।

युगमत्तं’व पेक्खन्तो गच्छन्तो राजवीथियं॥

२०७.

मथितं मेरुमन्थेन समुद्द’व महाजनं।

तम्हा सो आकुली कत्वा गन्त्वा पण्डवपब्बतं॥

२०८.

ततो तस्से’व छायाय भूमिभागे मनोरमे।

निसिन्‍नो मिस्सकं भत्तं परिभुञ्‍जितुमा’रभि॥

२०९.

पच्‍चवेक्खणमत्तेन अन्तसप्पं निवारिस।

देहवम्मिकतो धीरो निक्खमन्तं महब्बलो॥

२१०.

भुत्वान बिम्बिसारेन नरिन्देन नरासभो।

निमन्तिनो’पि रज्‍जेन उपगन्त्वान’नेकधा॥

२११.

पटिक्खिपिय तं रज्‍जं अथ तेना’भियाचितो।

धम्मं देसेहि मय्हन्ति बुद्धो हुत्वा अनुत्तरो॥

२१२.

दत्वा पटिञ्‍ञं मनुजाधिपस्स धीरो’पगन्त्वान पधानभूमिं।

अनञ्‍ञसाधारणदुक्‍करानि कत्वा ततो किञ्‍चि अपस्समानो॥

२१३.

ओळारिकन्‍नपानानि भुञ्‍जित्वा देहसम्पदं।

पत्वा’जपालनिग्रोधमूलं पत्तो सुरो विय॥

२१४.

पुरत्था’भिमुखो हुत्वा निसिन्‍नो’सि जुतिन्धरो।

देहवण्णेहि निग्रोधो हेमवण्णो’सि तस्स सो॥

२१५.

समिद्धपत्थना एका सुजाता नाम सुन्दरी।

हेमपातिं सपायासं सीसेना’दाय ओनता॥

२१६.

तस्मिं अधिग्गहीतस्स रुक्खदेवस्स तावदे।

बलिं दम्मी’ति गन्त्वान दिस्वा ता दीपदुत्तमं॥

२१७.

दोवो’ति सञ्‍ञाय उदग्गचित्ता पायासपातिं पवरस्स दत्वा।

‘‘आसिंसना इज्झियथा हि मय्हं तुय्हम्पि सा सामि समिज्झितू’ति॥’’

२१८.

इच्‍चे’वं वचनं वत्वा गता तम्हा वरङ्गना।

अथ पायासपातिं तं गहेत्वा मुनिपुङ्गवो॥

२१९.

गन्त्वा नेरञ्‍जरातीरं भूत्वा तं वरभोजनं।

पटिसोतं पविस्सज्‍जि तस्सा पातिं मनोरमं॥

२२०.

जन्तालिपालिमननेत्तविलुम्पमानं,

सम्फुल्‍लसालवनराजिविराजमानं।

देविन्दनन्दनवनं’व’भिनन्दनीय,

मु’य्यानमु’त्तमतरं पवरो’पगन्त्वा॥

२२१.

कत्वा दिवाविहारं सो सायण्हसमये तहिं।

गच्छं केसरलीलाय बोधिपादपसन्तिकं॥

२२२.

ब्रह्मसुरासुरमहोरगपक्खिराज,

संसज्‍जितोरुवटुमे दिपदानमिन्दो।

पायासि सोत्थियद्विजो तिणहारको तं,

दिस्वान तस्स अददा तिणमुट्ठियो सो॥

२२३.

इन्दिवरारविन्दादिकुसुमान’म्बरा तहिं।

पतन्ती वुट्ठिधारा’व गच्छन्ते दीपदुत्तमे॥

२२४.

चारुचन्दनचुण्णादि’धुपगन्धेहि नेकधा।

अनोकासो’सि आकासो गच्छन्ते दीपदुत्तमे॥

२२५.

रतनुज्‍जलछत्तेहि चारुहेमद्धजेहि च।

अनोकासो’सि आकासो गच्छन्ते दिपदुत्तमे॥

२२६.

वेलुक्खेपसहस्सेहि कीळन्तेहि मरूहि’पि।

अनोकासो’सि आकासो गच्छन्ते दिपदुत्तमे॥

२२७.

सुरदुन्दुभिवज्‍जानि करोन्तेहि मरूहिपि।

अनोकासो’सि आकासो गच्छन्ते दिपदुत्तमे॥

२२८.

सुरङ्गनाहि सङ्गितिं गायन्तिहि’पि’नेकधा।

अनोकासो’सि आकासो गच्छन्ते दिपदुत्तमे॥

२२९.

मनोरमा किण्णरकिण्णरङ्गना,

मनोरमङ्गा उरगोरगङ्कना।

मनोरमा तम्हि च नच्‍चगीतियो,

मनोरमा’नेकविधा पवत्तयुं॥

२३०.

तदा महोघे’व महामगेहि,

पवत्तमाने इति सो महायसो।

तिणे गहेत्वा तिभवेकनायको,

उपागतो बोधिदुमिन्दसन्तिकं॥

२३१.

विद्दुमासितसेलग्गरजताचलसन्‍निभं।

कत्वा पदक्खिणं बोधिपादपं दिपदुत्तमो॥

२३२.

पुरत्थिमदिसाभागे अचले रणधंसके।

महीतले ठितो धीरो चालेसि तिणमुट्ठियो॥

२३३.

विद्दसहत्थमत्तो सो पल्‍लङ्को आसि तावदे।

अथ नं अब्भुतं दिस्वा महापञ्‍ञो विचिन्तयि॥

२३४.

‘‘मंसलोहितमट्ठि च नहारू च तचो च मे।

कामं सुस्सतु नेवा’हं जहामि वीरियं’’इति॥

२३५.

आभुजित्वा महावीरो पल्‍लङ्कम’पराजितं।

पाचिनाभिमुखो तस्मिं निसीदि दीपदुत्तमो॥

२३६.

देवदेवस्स देविन्दो सङ्खमा’दाय तावदे।

वीसुत्तरसतुब्बेधं धमयन्तो तहिं ठितो॥

२३७.

दुतियं पुण्णचन्दं’व सेतच्छत्तं तियोजनं।

धारयन्तो ठितो सम्मा महाब्रह्मा सहम्पति॥

२३८.

चारुचामरमा’दाय सुयामो’पि सुराधिपो।

वीजयन्तो ठितो तत्थ मन्दं मन्दं तिगावुतं॥

२३९.

बेलुवं वीणमा’दाय सुरोपञ्‍चसिखव्हयो।

नानाविधलयोपेतं वादयन्तो तथा ठितो॥

२४०.

थुतिगीतानि गायन्तो नाटकीहि पुरक्खतो।

तथे’व’ट्ठासि सो नागराजा कालव्हयो’पि च॥

२४१.

गहेत्वा हेममञ्‍जुसा सुरपुप्फेहि पूरिता।

पूजयन्ता’व अट्ठंसु बत्तिंसा’पि कुमारिका॥

२४२.

सेन्ददेवसङ्घेहि तेहि इत्थं महामहे।

वत्तमाने तदा मारो पापिमा इति चिन्तयि॥

२४३.

‘‘अतिक्‍कमितुकामो’यं कुमारो विसयं मम।

सिद्धत्थो अथ सिद्धत्थं करिस्सामी’’ति तावदे॥

२४४.

मापेत्व भिंसनतरोरुसहस्सबाहुं,

सङ्गय्ह तेहि जलिता विविधायुधानि।

आरुय्ह चारु दिरदं गिरिमेखलाक्ख्यं,

चण्डं दियड्ढसतयोजनमायतं तं॥

२४५.

नानाननाय’नलवण्णसिरोरुहाय,

रत्तोरुवट्टबहिनिग्गतलोचनाय।

दट्ठोट्ठभिंसनमुखायु’रगब्भुजाय,

सेनाय सो परिवुतो विविधायुधाय॥

२४६.

तत्थो’पगम्म अतिभीमरमं रवन्तो,

सिद्धत्थमे’थ इति गण्हथ बन्धथे’मं।

आणापयं सुरगणं सहदस्सनेन,

चण्डानीलुग्गतपिचुं’व पलापयित्थ॥

२४७.

गम्भीरमेघरवसन्तिभवण्डनादं,

वातंच मापिय ततो सुभगस्स तस्स।

कण्णम्पि वीवरवरस्स मनोरमस्स,

नो आसियेव चलितुं पभु अन्तकोथ॥

२४८.

संवट्टवुट्ठिजवसन्‍निभभीमघोर,

वस्सं पवस्सिय ततो’दकबिन्दुकम्पि।

नासक्खि नेतुम’तुलस्स समीपकम्पि,

दिस्वा तम’ब्भुतम’थो’पि सुदुम्मुखो सो॥

२४९.

अच्‍चन्तभीमनळअच्‍चिसमुज्‍जलोरु,

पासानभस्मकललायुधवस्सधारा।

अङ्गारपज्‍जलितवालुकवस्सधारा,

वस्सापयित्थ सकलानि इमानि तानि॥

२५०.

मारानुभावबलतो नभतो’पगन्त्वा,

पत्वान पुञ्‍ञसिखरुग्गतसन्तिकं तु।

मालागुळप्पभूतिभावगतानि’थापि,

लोकन्तरे’व तिमिरं तिमिरं सुघोरं॥

२५१.

मापेत्व मोहतिमिरम्पि हतस्स तस्स,

देहप्पभागि सतरंसिसतोदितं’व।

जातं मनोरमतरं अतिदस्सनीय,

मा’लोकपुञ्‍जम’वलोकिय पापधम्मो॥

२५२.

कोपोपरत्तवदनो भुकुटिप्पवारा,

अच्‍चन्तभिंसनविरूपकवेसधारी।

अच्‍चन्ततिण्हतरधारमसङ्गमे’व,

चक्‍कायुधं चरतरं अपि मेरुराजं॥

२५३.

सङ्खण्डयन्तमि’व थूलकलीरकण्डं,

विस्सज्‍जि तेन’पि न किञ्‍चि गुणाकरस्स।

कातुं पहुत्तमु’पगञ्छि ततो तमे’तं,

गन्त्वा नभा कुसुमछत्ततमा’ग सीसं॥

२५४.

विस्सज्‍जिता’पि सेनाय सेलकूटानलाकुला।

पगन्त्वा नभसा मालागुलत्तं समुपागता॥

२५५.

तम्पि दिस्वा ससोको सो गन्त्वा धीरस्स सन्तिकं।

पापुणाति ममेवा’यं पल्‍लङ्को अपराजितो॥

२५६.

इतो उट्ठह पल्‍लङ्का इति’भासित्थ धीमतो।

कतकल्याणकम्मस्स पल्‍लङ्कत्थाय मार ते॥

२५७.

को सक्खी’ति पवुत्तो सो इमे सब्बे’ति सक्खिनो।

सेनाया’भिमुखं हत्थं पसारेत्वान पापिमा॥

२५८.

घोरनादेन’हं सक्खि अहं सक्खी’ति ताय’पि।

सक्खिभावं वदापेत्वा तस्से’वं समुदीरयि॥

२५९.

को ते सिद्धत्थ सक्खी’ति अथ तेना’तुलेन’पि।

ममे’त्थ सक्खिनो मार नसन्ति’ति सचेतना॥

२६०.

रत्तमेघोपनिक्खन्तहेमविज्‍जुवभासुरं।

नीहरित्वा सुरत्तम्भा चीवरा दक्खिणं करं॥

२६१.

भूमिया’भिमुखं कत्वा कस्मा पारमिभूमियं।

उन्‍नादेत्वा नि’दाने’वं निस्सद्दासी’ति भूमिया॥

२६२.

मुञ्‍चापिते रवे नेकसते मेघरवे यथा।

बुद्धनागबला नागं जानूहि सुपपतिट्ठितं॥

२६३.

दिस्वानि’दानि गण्हाति’दानि गण्हाति चिन्तिय।

सम्भिन्‍नदाठसप्पो’व हतदप्पो सुदुम्मुखो॥

२६४.

पहाया’युधवत्थानि’लङ्कारानि अनेकधा।

चक्‍कवाळावला याव ससेनाय पलायि सो॥

२६५.

तं मारसेनं सभयं ससोकं पलायमानं इति देवसङ्घा।

दिस्वान मारस्स पराजयो’यं जयो’ति सिद्धत्थ कुमारकस्स॥

२६६.

सम्मोदमानं अभिपूजयन्ता धीरं सुगन्धप्पभूतिहि तस्मिं।

पुना’गता नेकथुतीहि सम्मा उग्घोसमाना छनवेसधारि॥

२६७.

एवं मारबलं धीरो विद्धंसेत्वा महब्बलो।

आदिच्‍चे धरमाने’व निसिन्‍नो अचलासने॥

२६८.

यामस्मिं पठमे पुब्बेनिवासं ञाण’मुत्तमो।

विसोधेत्वान यामस्मिं मज्झिमे दिब्बलोचनं॥

२६९.

सो पटिच्‍चसमुप्पादे अथ पच्छिमयामके।

ओतारेत्वान ञाणंसं सम्मसन्‍नो अनेकधा॥

२७०.

लोकधातुसतं सम्मा उन्‍नादेत्वा’रुणोदये।

बुद्धो हुत्वान सम्बुद्धोसम्बुद्धजलोचनो॥

२७१.

‘‘अनेकजातिसंसारं सन्धाविस्स’’न्तिआदिना।

उदाने’दं उदानेसि पीतिवेगेन सादिसो॥

२७२.

सल्‍लक्खेत्वागुणे तस्स पल्‍लङ्कस्स अनेकधा।

ना ताव’उट्ठहिस्सामि इतो पल्‍लङ्कतो इति॥

२७३.

समापत्ती समापज्‍जी अनेकसतकोटियो।

सत्था तत्थे’व सत्ताहं निसिन्‍नो अचलासने॥

२७४.

अज्‍जा’पि नून धीरस्स सिद्धत्थस्स यसस्सिनो।

अत्थि कत्तब्बकिच्‍चञ्हि तस्मा आसनमालयं॥

२७५.

नजहासी’ति एकच्‍चदेवताना’सि संसयं।

ञत्वा तासं वितक्‍कं तं समेतुं सन्तमानसो॥

२७६.

उट्ठाय हेमहंसो’व हेमवण्णो पभङ्करो।

अब्भुग्गन्त्वा नभं नाथो अकासि पाटिहारियं॥

२७७.

वितक्‍कमे’वं इमिना मरूनं सम्मु’पसम्मा’निमिसेसि बोधिं।

सम्पूजयन्तो नयनम्बुजेहि सत्ताहम’ट्ठासि जयासनञ्‍च॥

२७८.

सुभासुरस्मिं रतनेहि तस्मिं सवङ्कमन्तो वरचङ्कमस्मिं।

मनोरमस्मिं रतनालयेहि’पि विसुद्धधम्मं विचिनं विसुद्धो॥

२७९.

मूलेजपालतरुराजवरस्स तस्स,

मारङ्गनानम’मलाननपङ्कजानि।

सम्मा मिलापिय ततो मुचलिन्दमूले,

भोगिन्दचित्तकुमुदानि पबोधयन्तो॥

२८०.

मूले’पि राजयतनस्स तस्स तस्मिं समापत्तिसुखम्पि विन्दं।

संवीतिनामेसि मनुञ्‍ञवण्णो एकूनपञ्‍ञासदिनानि धीमा॥

२८१.

अनोतत्तोदकं दन्तकट्ठनागलतामयं।

हरीटकागदं भुत्वा देविन्देनाभतुत्तमं॥

२८२.

वानिजेहि समानीतं समत्थमधुपिण्डिकं।

महाराजूपनीतम्हि पत्तम्हि पतिगण्हिय॥

२८३.

भोजनस्सावसानम्हि जपालतरुमूलकं।

गन्त्वाधिगतधम्मस्स गम्भीरत्तमनुस्सरि॥

२८४.

महीसन्धारको वारिक्खन्धसन्‍निभको अयं।

गम्भीरोधिगतो धम्मो मया सन्तो’तिआदिना॥

२८५.

धम्मगम्भीरतं धम्मराजस्स सरतो सतो।

आसेवं तक्‍कणं धम्मं इमं मे पटिविज्झितुं॥

२८६.

वायमन्तो सम्पत्तयाचकानं मनोरमं।

कन्तेत्वा उत्तमङ्गञ्‍च मोळिभूसनभूसितं॥

२८७.

सुवञ्‍जितानि अक्खिनि उप्पाटेत्वान लोहितं।

गळतो नीहिरित्वान भरियं लावण्णभासुरं॥

२८८.

अत्रजञ्‍च ददन्तेन कुलवंसप्पदीपकं।

दानं नाम न दिन्‍नञ्‍च नत्थि सीलं अरक्खितं॥

२८९.

तथाहि सङ्खपालादिअत्तभावेसु जीवितं।

मया परिच्‍चजन्तेन सीलभेदभयेन च॥

२९०.

खन्तिवादादिके नेकअत्तभावे अपूरिता।

छेज्‍जादिं पापुनत्तेन पारमी नत्थि काचि मे॥

२९१.

तस्स मे विधमन्तस्स मारसेनं वसुन्धरा।

न कम्पित्थ अयं पुब्बेनिवासं सरतो’पि च॥

२९२.

विसोधेन्तस्स मे यामे मज्झिमे दिब्बलोचनं।

न कम्पित्थ पकम्पित्थ पच्छिमे पन यामके॥

२९३.

पच्‍चयाकारञाणं मे तावदे पटिविज्झतो।

साधुकारं ददन्ती’च मुञ्‍चमाना महारवं॥

२९४.

सम्पुण्णलापू विय कञ्‍जिकाहि,

तक्‍केहि पुण्णं विय वाटिका’व।

सम्मक्खितो’व’ञ्‍जनकेहि हत्थो,

वसाहि सम्पीत पिलोतिका’व॥

२९५.

किलेसपुञ्‍जब्भरितो किलिट्ठो,

रागेन रत्तो अपि देसदुट्ठो।

मोहेन मूळ्हो’ति महब्बलेन,

लोको अविज्‍जानिकराकरो’यं॥

२९६.

किन्‍नाम धम्मं पटिविज्झते’तं,

अत्थो हि को तस्सि’ति देसनाय।

एवं निरुस्साहम’गञ्छि नाथो,

पजाय धम्मामतपानदाने॥

२९७.

निच्छारेत्वा महानादं ततो ब्रह्मा सहम्पती।

नस्सति वत भो लोको इति लोको विनस्सति॥

२९८.

ब्रह्मसङ्घं समादाय देवसङ्घञ्‍च तावदे।

लोकधातुसते सत्थु समीपं समुपागतो॥

२९९.

गन्त्वा महीतले जानुं निहच्‍च सिरसञ्‍जलिं।

पग्गय्ह ‘‘भगवा धम्मं देसेतु’’ इतिआदिना॥

३००.

याचितो तेन सम्बुद्धरविन्दवदनो जिनो।

लोकधातुसतं बुद्धचक्खुना’लोकयं तदा॥

३०१.

तस्मिं अप्परजक्खादिमच्‍चा दिस्वा’ति एत्तका।

विभजित्वा’थ ते सत्ते भब्बाभब्बवसेन सो॥

३०२.

अभब्बे परिवज्‍जेत्वा भब्बे’वा’दाय बुद्धिया।

उपनेतु जनो’दानि सद्धाभाजनम’त्तनो॥

३०३.

पूरेस्सामी’ति तं तस्स सद्धम्मामतदानतो।

विस्सज्‍जि ब्रह्मसङ्घस्स वचनामतरंसियो॥

३०४.

ततोजपालोदयपब्बतोदितो,

महप्पभो बुद्धदिवाकरो नभे।

मणिप्पभासन्‍निभभासुरप्पभो,

पमोचयं भासुरबुद्धरंसियो॥

३०५.

पमोदयन्तो उपकादयो तदा,

कमेन अट्ठारसयोजनञ्‍जसं।

अतिक्‍कमित्वान सुफुल्‍लपादपे,

विजम्भमानालिगणाभिकूजितं॥

३०६.

निरन्तरं नेकदिजुपकूजितं सुफ्रल्‍लपङ्केरुह गन्धवासितं गतो।

यसस्सी मिगदायमुत्तमं तहिं तपस्सी अथ पञ्‍चवग्गिया॥

३०७.

देवातिदेवं तिभवेकनाथं,

लोकन्तदस्सिं सुगतं सुगत्तं।

दिस्वान धीरं मुनिसीहराजं,

कुमन्तणं ते इति मन्तयिंसु॥

३०८.

‘‘भुत्वान ओळारिकअन्‍नपानं,

सुवण्णवण्णो परिपुण्णकायो।

एता’वुसो’यं समणो इमस्स,

करोम ना’म्हे अभिवादनादिं॥

३०९.

अयं विसालन्वयतो ससूतो,

सम्भावनीयो भुवि केतुभूतो।

पटिग्गहेतुं’रहता’सनं तु,

तस्मा’सनं’येवि’ति पञ्‍ञपेम॥’’

३१०.

ञत्वा’थ भगवा तेसं वितक्‍कं तिक्खबुद्धिया।

मेत्तानिलकदम्बेहि मानकेतुं पधंसयी॥

३११.

समत्था नहि सण्ठातुं सकाय कतिकाय ते।

अकंसु लोकनाथस्स वन्दनादीनि धीमतो॥

३१२.

बुद्धभावं अजानन्ता मुनयो मुनिराजिनो।

आवुसो वादतो तस्स केवलं समुदीरयुं॥

३१३.

अथ लोकविदू लोकनाथो तेसमु‘‘दीरथ।

आवुसोवादतो नेव सत्थुनो’’ समुदीरयि॥

३१४.

‘‘भिक्खवे अरहं सम्मा सम्बुद्धो’ति तथागतो’’।

बुद्धभावं पकासेत्वा अत्तनो तेसमु’त्तमो॥

३१५.

निसिन्‍नो तेहि पञ्‍ञत्ते दस्सनेय्युत्तमासने।

ब्रह्मनादेन ते थेरे सीलभूसनभूसिते॥

३१६.

आमन्तेत्वान ब्रह्मानं नेककोटिपुरक्खतो।

धम्मचक्‍कं पवत्तेन्तो देसनारंसिना तदा॥

३१७.

मोहन्धकाररासिम्पि हन्त्वा लोके मनोरमं।

धम्मालोकं पदस्सेत्वा वेनेय्यम्बुजबुद्धिया॥

३१८.

मिगकाननसङ्खातो रणभूमितले इति।

राजा महानुभावो’वधम्मराजा विसारदो॥

३१९.

देसनासिं समादाय धीभुजेन मनोरमं।

वेनेय्यजनबन्धुनं महानत्थकरं सदा॥

३२०.

किलेसारी पदाळेत्वा सद्धम्मजयदुन्दुभिं।

पहरित्वान सद्धम्मजयकेतुं सुदुज्‍जयं॥

३२१.

उस्सापेत्वान सद्धम्मजयत्थुणुत्तमं सुभं।

पतिट्ठापिय लोकेकराजा हुत्वा सिवङ्करो॥

३२२.

पमोचेत्वान जनतं ब्रहासंसारबन्धना।

निब्बाणनगरं नेतुकामो लोकहिते रतो॥

३२३.

सुवण्णाचलकूटं’व जङ्गमं चारुदस्सनं।

पत्वो’रुवेलगामिं तं अञ्‍जसं’व सुरञ्‍जसं॥

३२४.

भद्दवग्गियभूपालकुमारे तिंसमत्तके।

मग्गत्तयामतरसं पायेन्वा रसमु’त्तमं॥

३२५.

पब्बज्‍जमु’त्तमं दत्वा लोकस्स’त्थाय भिक्खवो।

उय्योजेत्वान सम्बुद्धो चारिकं चरथा’ति ते॥

३२६.

गन्त्वो’रुवेलं जटिलानम’न्तो-

जटा च छेत्वान जटा बहिद्धा।

पापेत्व अग्गञ्‍जसमु’त्तमो ते,

पुरक्खतो इन्दु’व तारकाभि॥

३२७.

पुरक्खतो तेहि अनासवेहि,

छब्बण्णरंसाभरनुत्तमेहि।

दिसङ्गनायो अतिसोभयन्तो,

पक्खीनमक्खीनि’पि पीणयन्तो॥

३२८.

दिन्‍नं पटिञ्‍ञं समनुस्सरन्तो,

तं बिम्बिसारस्स महायसस्स।

मोचेतुकामो वरराजवंसं,

धजूपमानस्स गुणालयस्स॥

३२९.

सिखण्डिमण्डलारद्धनच्‍चं लट्ठिवनव्हयं।

उय्यानम’गमा नेकतरुसण्डाभिमण्डितं॥

३३०.

बिम्बिसारनरिन्दो सो’गतभावं महेसिनो।

सुणित्वा पीतिपामोज्‍जभूसनेन विभूसितो॥

३३१.

तमु’य्यानु’पगन्त्वान महामच्‍चपुरक्खतो।

सत्थुपादारविन्देहि सोभयन्तो सिरोरुहे॥

३३२.

निसिन्‍नो बिम्बिसारं तं सद्धम्मअमतम्बुना।

देविन्दगीयमानग्गवण्णो वण्णाभिराजितो॥

३३३.

देवदानवभोगिन्दपूजितो सो महायसो।

रम्मं राजगहं गन्त्वा देविन्दपुरसन्‍निभं॥

३३४.

नरिन्दगेहं आनीतो नरिन्देन सरासभो।

भोजनस्सा’वसानम्हि चालयन्तो महामहिं॥

३३५.

पतिगण्हिय सम्फुल्‍लतरुराजविराजितं।

रम्मं वेलुवनारामं विलोचन रसायनं॥

३३६.

सितपुलिनसमूहच्छन्‍नभालङ्कतस्मिं,

सुरभिकुसुमगन्धाकिण्णमन्दानिलस्मिं।

विविधकमलमालालङ्कतम्बासयस्मिं,

विपुलविमलतस्मिं वल्‍लियामण्डपस्मिं॥

३३७.

सुरनरमहनीयो चारुपादारविन्दो,

विमलकमलनेत्तो कुन्ददन्ताभिरामो।

गुणरतनसमुद्दो नाथनाथो मुनिन्दो,

कणककिरणसोभो सोमसोम्माननो सो॥

३३८.

विमलपवरसीलक्खन्धवारञ्‍च कत्वा,

रुचिरवरसमाधीकुन्तमु‘‘स्सापयित्वा।

तिखिणतरसुभग्गं बुद्धञाणोरुकण्डं,

विहरति भमयन्तो कामम’ग्गा विहारा॥

३३९.

तदा सुद्धोदनो राजा‘‘पुत्तो सम्बोधिमुत्तमं।

पत्वा पवत्तसद्धम्मचक्‍को लोकहिताय मे॥

३४०.

राजगहं’च निस्साय रम्मे वेलुवने’धुना।

वसती‘‘ति सुणित्वान बुद्धभूतं सकत्रजं॥

३४१.

दट्ठुकामो नवक्खत्तुं नवामच्‍चे महेसिनो।

नवयोधसहस्सेहि सद्धिं पेसेसि सन्तिकं॥

३४२.

गन्त्वा ते धम्मराजस्स सुत्वा’नोपमदेसनं।

उत्तमत्थं लभित्वान सासनम्पि नपेसयुं॥

३४३.

तेस्वे’कम्पि अपस्सन्तो कालुदायिं सुभारतिं।

आमन्तेत्वा महामच्‍चं पब्बज्‍जाभिरतं सदा॥

३४४.

‘‘सुगत्तरतनं नेत्वा मम नेत्तरसायनं।

येन केनचु’पायेन करोही’’ति तम’ब्रवी॥

३४५.

अथ योधसहस्सेन तम्पि पेसेसि सो’पि च।

गन्त्वा सपरिसो सत्थु सुत्वा सुन्दरदेसनं॥

३४६.

अरहत्तञ्‍जसं पत्वा पब्बजित्वा नरासभं।

नमस्सन्तो स सम्बुद्धं पग्गय्ह सिरसञ्‍जलिं॥

३४७.

‘‘वसन्तकालज्‍जनीतातिरत्तवण्णाभिरामङ्कुरपल्‍लवानि।

सुनीलवण्णुज्‍जलपत्तयुत्ता साखासहस्सानि मनोरमानि॥

३४८.

विसिट्ठगन्धाकुलफालिफुल्‍लनानाविचित्तानि महीरुहानि।

सुचित्तनानामिगपक्खिसङ्घसङ्गीयमानुत्तमकाननानि॥

३४९.

सुनीलसातोदकपूरितानि सुनादिकादम्बकदम्बकानि।

सुगन्धेन्दीवरकल्‍लहारा रविन्दरत्तम्बुजभूसितानि॥

३५०.

तीरन्तरे जातदुमेसु पुप्फकिञ्‍जक्खराजीहि विराजितानि।

मुत्तातिसेतामलसेकतानि रम्मानि नेकानि जलासयानि॥

३५१.

मनुञ्‍ञवेळुरियकञ्‍चुकानिवगुण्ठितानि’च सुसद्दलेहि।

सुनीलभूतानि महीतलानि नभानि मन्दानिल सङ्कुलानि॥

३५२.

अनन्तभोगेहि जनेहि फीतं,

सुराजधानिं कपिळाभिधानिं।

गन्तुं भदन्ते समयो’’तिआदिं,

संवण्णि वण्णं गमनञ्‍जसस्स॥

३५३.

सुवण्णनं तं सुगतो सुणित्वा,

‘‘वण्णेसि वण्णं गमनस्सु’दायि।

किन्‍नू‘‘ति भासित्थ ततो उदायि,

कथेसि’दं तस्स सिवङ्करस्स॥

३५४.

‘‘भन्ते पिता दस्सनमि’च्छते ते,

सुद्धोदनो राजवरो यसस्सी।

तथागतो लोकहितेकनाथो,

करोतु सञ्‍ञातकसङ्गहन्ति॥’’

३५५.

सुणित्वा मधुरं तस्स गिरं लोकहिते रतो।

‘‘साधु’दायि करिस्सामि ञातकानन्ति सङ्गहं॥’’

३५६.

जङ्गमो हेममेरू’व रत्तकम्बललङ्कतो।

विमलो पुण्णचन्दो’व तारकापरिवारितो॥

३५७.

सद्धिं वीससहस्सेहि सन्तचित्तेहि तादिहि।

गच्छन्तो सिरिसम्पन्‍नो अञ्‍जसे सट्ठियोजने॥

३५८.

दिने दिने वसित्वान योजने योजने जिनो।

द्वीहि मासेहि सम्पत्तो बुद्धो जातपुरं वरं॥

३५९.

बुद्धं विसुद्धकमलाननसोभमानं,

बालंसुमालिसतभानुसमानभानुं।

चक्‍कङ्कितोरुचरणं चरणाधिवासं,

लोकत्तयेकसरणं अरणग्गकायं॥

३६०.

सम्पुण्णहेमघटतोरणधूमगन्ध,

मालेहि वेणुपणवादिहि दुन्दुभीहि।

चित्तेहि छत्तधजचामरवीजनीहि,

सुद्धोदनादिवनिपा अभिपूजयिंसू॥

३६१.

सुसज्‍जितं पुरं पत्वा मुनिन्दो तं मनोरमं।

सुगन्धिपुप्फकिञ्‍जक्खालङ्कतोरुतलाकुलं॥

३६२.

सुफुल्‍लजलजाकिण्ण अच्छोदकजलालयं।

मयूरमण्डलारद्ध रङ्गेहि च विराजितं॥

३६३.

चारुचङ्कमपासाद लतामण्डपमण्डितं।

पावेक्खि पवरो रम्मं निग्रोधाराममुत्तमं॥

३६४.

‘‘अम्हाकमे’ससिद्धत्थो पुत्तो नत्तो’ति’’आदिना।

चिन्तयित्वान सञ्‍जातमानसत्थद्धसाकिया॥

३६५.

दहरे दहरे राज कुमारे इदम’ब्रवुं।

‘‘तुम्हे वन्दथ सिद्धत्थं नवन्दाम मयन्ति तं॥’’

३६६.

इदं वत्वा निसीदिंसु कत्वा ते पुरतो ततो।

अदन्तदमको दन्तो तिलोकेकविलोचनो॥

३६७.

तेसं अज्झासयं ञत्वा ‘‘न मं वन्दन्ति ञातयो।

हन्द वन्दापयिस्सामि’दानि नेसन्ति’’ तावदे॥

३६८.

अभिञ्‍ञा पादकज्झानं समापज्‍जित्वा झानतो।

वुट्ठाय हेमहंसो’व हेमवण्णो पभङ्करो॥

३६९.

अब्भुग्गन्त्वा नभं सब्बसत्तनेत्तरसायनं।

गण्डम्बरुक्खमूलस्मिं पाटिहारियसन्‍निभं॥

३७०.

असाधारणम’ञ्‍ञेसं पाटिहारियमु’त्तमं।

रमनीयतरे तस्मिं अकासि मुनिपुङ्गवो॥

३७१.

दिस्वा तम’ब्भुतं राजा सुद्धोदनोनरासभो।

सञ्‍जातपीतिपामोज्‍जो सक्यवंसेकनायको॥

३७२.

सत्थुपादारविन्देहि सके चारुसिरोरुहे।

भूसिते’कासि ते सब्बे साकिय’ अकरुं तथा॥

३७३.

धीरो पोक्खरवस्सस्स अवसाने मनोरमं।

धम्मवस्सं पवस्सेत्वा सत्तचित्तावनुग्गतं॥

३७४.

महामोहरजं हन्त्वा ससङ्घो दुतिये दिने।

पवेक्खि सपदानेन पिण्डाय पुरमु’त्तमं॥

३७५.

तस्स पादारविन्दानि’रविन्दानि अनेकधा।

उग्गन्त्वा पतिगण्हिंसु अक्‍कन्तक्‍कन्तठानतो॥

३७६.

देहजोतिकदम्बेहि गोपुरट्टालमन्दिरा।

पिञ्‍जरत्तं गता तस्मिं पाकारप्पभूति तदा॥

३७७.

चरन्तं पविसित्वान पिण्डाय पुरवीथियं।

लोकालोककरं वीरं सन्तं दन्तं पभङ्करं॥

३७८.

पसादजनके रम्मे पासादे सा यसोधरा।

सीहपञ्‍जरतो दिस्वा ठिता पेमपरायणा॥

३७९.

भूसने मणिरंसीहि भासुरं राहुलं वरं।

आमन्तेत्वा पदस्सेत्वा ‘‘तुय्हमे’सो पिता’’ति तं॥

३८०.

निकेतमु’पसङ्कम्म सुद्धोदनयसस्सिनो।

वन्दित्वा तम’नेकाहि इत्थीहि परिवारिता॥

३८१.

‘‘देव देविन्दलीलाय पुत्तो ते’ध पुरे पुरे।

चरित्वा चरते’दानि पिण्डाया’ति घरे घरे’’॥

३८२.

पवेदेसि पवेदेत्वा’गमा मन्दिरम’त्तनो।

आनन्दजलसन्दोह पूरितो’रुचिलोचना॥

३८३.

ततो सेसनरिन्दानं इन्दो इन्दोव लङ्कतो।

कम्पमानो पगन्त्वान वेगेन जिनसन्तिकं॥

३८४.

‘‘सक्यपुङ्गव ते ने’स वंसो मा चर मा चर।

वंसे पुत्ते’कराजा’पि न पिण्डाय चरी पुरे॥’’

३८५.

इति वुत्ते नरिन्देन मुनिन्दो गुणसेखरो।

‘‘तुय्हमे’सो महाराज वंसो मय्हं पन’न्वयो॥

३८६.

बुद्धवंसो’’ति सम्बुद्धवंसं तस्स पकासयी।

अथो तस्मिं ठितोयेव देसेन्तो धम्ममु’त्तरिं॥

३८७.

‘‘उत्तिट्ठे नप्पमज्‍जेय्य धम्ममि’’च्‍चादिमु’त्तमं।

गाथं मनोरमं वत्वा सोतूनं सिवमा’वहं॥

३८८.

दस्सनग्गरसं दत्वा सन्तप्पेत्वा तमु’त्तमो।

तेना’भियाचितो तस्स निकेतं समुपागतो॥

३८९.

सद्धिं विससहस्सेहि तादीहि दिपदुत्तमं।

मधुरोदनपानेन सन्तप्पेत्वा महीपति॥

३९०.

चुळामणीमरीचीहि पिञ्‍जरञ्‍जलिकेहि तं।

राजुहि सह वन्दित्वा निसीदि जिनसन्तिके॥

३९१.

ता’पि नेकसता गन्त्वा सुन्दरा राजसुन्दरी।

नरिन्देन अनुञ्‍ञाता निसिदिंसु तहिं तदा॥

३९२.

देसेत्वा मधुरं धम्मं तिलोकतिलको जिनो।

अहम्प’ज्‍ज न गच्छेय्यं सवे बिम्बाय मन्दिरं॥

३९३.

दयाय हदयं तस्सा फालेय्या’ति दयालयो।

सावकग्गयुगं गय्ह मन्दिरं पितरा गतो॥

३९४.

निसीदि पविसित्वान बुद्धो बुद्धासने तहिं।

छब्बण्णरंसिजालेहि भासुरन्तो’व भानुमा॥

३९५.

मनोसिलाचुण्णसमानदेहमरीविजालेहि विराजमाना।

पकम्पिता हेमलता’व बिम्बा बिम्बधरा सत्थु समीप’माग॥

३९६.

सत्थु पादेसु सम्फस्ससीतलुत्तमवारिना।

निब्बापेसि महासोकपावकं हदयिन्धने॥

३९७.

राजा सत्थु पवेदेसि बिम्बाया’ति बहुं गुणं।

मुनिन्दो’पि पकासेसि चन्दकिण्णरजातकं॥

३९८.

तदा नन्दकुमारस्स सम्पत्ते मङ्गलत्तये।

विवाहो अभिसेको च इति गेहप्पवेसनं॥

३९९.

मङ्गलानं पुरेयेव पब्बाजेसि पभङ्करो।

अनिच्छन्तं’व नेत्वा तं आरामं रम्ममुत्तमं॥

४००.

अत्तानम’नुगच्छन्तं दायज्‍जत्थं सकत्रजं।

कुमारं राहुलं चा’पि कुमाराभरणुज्‍जलं॥

४०१.

‘‘सुखा’व छाया ते मे’’ति उग्गिरन्तं गिरं पियं।

‘‘दायज्‍जं मे ददाही’ति दायज्‍जं मे ददाहि च’’॥

४०२.

आराममेव नेत्वान पब्बाजेसि निरुत्तरं।

सद्धम्मरतनं दत्वा दायज्‍जं तस्स धीमतो॥

४०३.

निक्खम्म तम्हा सुगतंसुमालि तहिं जन्तुसरोरुहानि।

सद्धम्मरंसीहि विकासयन्तो उपागतो राजगहं पुना’पि॥

४०४.

कुसुमाकुल सुन्दरतरुपवने पदुमुप्पल भासुरसरनिकरे।

पुथुचङ्कममण्डितसितसिकते सुभसीतवने विहरति सुगतो॥

४०५.

तदा सुदत्तव्हयसेट्ठिसेट्ठो,

बहूहि भण्डं सकटेहि गय्ह।

सावत्थितो राजगहे मनुञ्‍ञे,

सहायसेट्ठिस्स घरू’पगन्त्वा॥

४०६.

तेने’व वुत्तो सुभगेन बुद्धो,

जातो’ति लोके दिपदानमिन्दो।

सञ्‍जातपीतीहि उदग्गचित्तो,

रत्तिं पभातं इति मञ्‍ञमानो॥

४०७.

निक्खम्म तम्हा विगतन्धकारे,

देवानुभावेन महापथम्हि।

गन्त्वान तं सीतवनं सुरम्मं,

सम्पुण्ण चन्दं’व विराजमानं॥

४०८.

तं दीपरुक्खं विय पज्‍जलन्तं,

विलोचनानन्दकरं महेसिं।

दिस्वान तस्सु’त्तमपादरागं,

पटिग्गहेत्वा सिरसा सुधीमा॥

४०९.

गम्भीरं निपुणं धम्मं सुणित्वा विमलं वरं।

सोतापत्तिफल’म्पत्वा सहस्सनय मण्डितं॥

४१०.

निमन्तेत्वान सम्बुद्धं ससङ्घं लोकनायकं।

वण्णगन्धरसूपेतं दत्वा दानं सुखावहं॥

४११.

सत्थु आगमनत्थाय सावत्थिनगरं वरं।

पटिञ्‍ञं सो गहेत्वान गच्छन्तो अन्तरापथे॥

४१२.

योजने योजने वारु चित्तकम्मसमुज्‍जले।

विहारे पवरे दत्वा कारापेत्वा बहुं धनं॥

४१३.

सावत्थिं पुन’रागन्त्वा पासादसतमण्डितं।

तोरणङ्घिकपाकारगोपुरादिविराजितं॥

४१४.

पुरं अपहसन्तं’व देविन्दस्सा’पि सब्बदा।

सब्बसम्पत्तिसम्पन्‍नं नच्‍चगीतादिसोभितं॥

४१५.

कस्मिं सो विहरेय्या’ति भगवा लोकनायको।

समन्तानुविलोकेन्तो विहारारहभूमिकं॥

४१६.

जेतराजकुमारस्स उय्यानं नन्दनोपमं।

छायूदकादिसम्पन्‍नं भूमिभागं उदिक्खिय॥

४१७.

हिरञ्‍ञकोटिसन्थारवसेने’व महायसो।

किणित्वा पवरे तम्हि नरामरमनोहरे॥

४१८.

निच्‍चं किङ्किणिजालनादरुचिरं सिङ्गीव सिङ्गाकुलं,

रम्मंनेकमणीहि छन्‍नछदनं आमुत्तमुत्तावलिं।

नानारागवितान भासुरतरं पुप्फादिना’लङ्कत,

चित्रं गन्धकुटिं वरं सुविपुलं कारेसि भूसेखरं॥

४१९.

जिनत्रजानम्पि विसालमालयं,

विताननानासयनासनुज्‍जलं।

सुमण्डितं मण्डपवङ्कमादिना,

विलुम्पमानं मनलोचनं सदा॥

४२०.

अथापि सण्हामलसेतवालुकं,

सवेदिकाचारुविसालमालकं।

जलासयं सात’तिसीतलोदकं,

सुगन्धिसोगन्धिकपङ्कजाकुलं॥

४२१.

सुफुल्‍लसालासनसोगनाग,

पुन्‍नागपूगादिविराजमानं।

मनोरमं जेतवनाभिधानं,

कारापयी सेट्ठि विहारसेट्ठं॥

४२२.

विसालकेलासधराधरुत्तमा-

भिरामपाकारफनिन्दगोपितो।

जनस्स सब्बाभिमनत्थसाधको,

विहारचिन्तामणि सो विराजिते॥

४२३.

ततो आगमनत्थाय मुनिन्दं नाथपिण्डिको।

दूतं पाहेसि सो सत्था सुत्वा दूतस्स सासनं॥

४२४.

महता भिक्खुसङ्घेन तदा तम्हा पुरक्खतो।

निक्खमित्वा’नुपुब्बेन पत्तो सावत्थिमुत्तमं॥

४२५.

समुज्‍जलानि नेकानि धजानादाय सुन्दरा।

कुमारा पुरतो सत्थु निक्खमिंसु सुरा यथा॥

४२६.

निक्खमिंसु ततो तेसं पच्छतो तरुणङ्गना।

चारुपुण्णघटादाय देवकञ्‍ञा यथा तथा॥

४२७.

पुण्णपातिं गहेत्वान सेट्ठिनो भरिया तथा।

सद्धिं नेकसतित्थिहि नेकालङ्कारलङ्कता॥

४२८.

महासेट्ठि महासेट्ठिसतेहि सह नायकं।

अब्भुग्गञ्छि महावीरं पूजितो तेहि नेकधा॥

४२९.

छब्बण्णरंसीहि मनोरमेहि,

पुरं वरं पिञ्‍जरवण्णभावं।

नेन्तो मुनिन्दो सुगतो सुगत्तो,

उपाविसी जेतवनं विहारं॥

४३०.

चातुद्दिसस्स सङ्घस्स सम्बुद्धपमुखस्स’हं।

इमं दम्मि विहारन्ति सत्थु चारुकरम्बुजे॥

४३१.

सुगन्धवासितं वारिं हेमभिङ्कारतो वरं।

आकिरित्वा अदा रम्मं विहारं चारुदस्सनं॥

४३२.

सुरम्मं विहारं पटिग्गयह सेट्ठं,

अनग्घे विचित्तासनस्मिं निसिन्‍नो।

जनिन्दानमिन्दो तिलोकेकनेत्तो,

तिलोकप्पसादावहं तं मनुञ्‍ञं॥

४३३.

उदारानिसंसं विहारप्पदाने,

अनाथप्पदानेन नाथस्स तस्स।

सुदत्ताभिधानस्स सेट्ठिस्स सत्था,

यसस्सी हितेसी महेसी अदेसी॥

४३४.

उदारानिसंसं विहारप्पदाने,

कथेतुं समत्थो विना भूरिपञ्‍ञं।

तिलोकेकनाथं नरो कोसि युत्तो,

मुखानं सहस्सेहि नेकेहि चा’पि॥

४३५.

इति विपुलयसो सो तस्स धम्मं कथेत्वा,

अपि सकलजनानं मानसे तोसयन्तो।

परममधुरनादं धम्मभेरिं महन्तं,

विहरति पहरन्तो तत्थ तत्थूपगन्त्वा॥

४३६.

एवं तिलोकहितदेन महादयेन,

लोकुत्तमेन परिभुत्तपदेसपन्तिं।

निच्‍चंसुरासुरमहोरगरक्खसादि,

सम्पूजितं अहमि’दानि निदस्ससिस्सं॥

४३७.

सद्धम्मरंसिनिकरेहि जिनंसुमालि,

वेनेय्यपङ्कजवनानि विकासयन्तो।

वासं अकासि पवरो पठमम्हि वस्से,

बाराणसिम्हि नगरे मिगकाननम्हि॥

४३८.

नानाप्पकाररतनापणपन्तिवीथि,

रम्मे पुरे पवरराजगहाभिधाने।

वासं अकासि दुतिये ततिये चतुत्थे,

वस्सेपि कन्ततरवेलुवनेव नाथो॥

४३९.

भूपालमोळिमणिरंसिविराजमानं,

वेसालिनामविदितं नगरं सुरम्मं।

निस्साय सक्यमुनिकेसरि पञ्‍चमम्ही,

वस्सम्हि वासमकरित्थ महावनस्मिं॥

४४०.

फुल्‍लातिनीलविमलुप्पलचारुनेत्तो,

सिंगीसमानतनुजोतिहि जोतमानो।

बुद्धो अनन्तगुणसन्‍निधि छट्ठवस्से,

वासं अका विपुलमङ्कुल पब्बतस्मिं॥

४४१.

गम्भीरदुद्दसतरं मधुरं मरूनं,

देसेत्व धम्ममतुलो सिरिसन्‍निवासो।

देविन्दसीतलविसालसिलासनस्मिं,

वस्सम्हि वासम’करी मुनि सत्तमम्हि॥

४४२.

फुल्‍लारविन्दचरणो चरणाधिवासो,

सो सुंसुमारगिरिनामधराधरम्हि।

वासं अका परममारजि अट्ठमस्मिं,

वस्सम्हि कन्तरभेसकलावनम्हि॥

४४३.

नानामतातिबहुतित्थियसप्पदप्पं,

हन्त्वा तिलोकतिलको नवमम्हि वस्से।

वासं अकासि रुचिरे अतिदस्सनीये,

कोसम्बिसिम्बलिवने जिनपक्खिराजा॥

४४४.

तेसं महन्तकलहं समितुं यतीनं,

निस्साय वारणवरं दसमम्हि वस्से।

पुप्फाभिकिण्णविपुलामलकाननस्मिं,

वासं अका मुनिवरो वरपारलेय्यो॥

४४५.

धम्मामतेन जनतं अजरामरत्तं,

नेन्तो विलोचनमनोहरसुद्धदन्तो।

नालाभिधानदिजगामवरे मुनिन्दो,

वासं अका अमितबुद्धि दसेकवस्से॥

४४६.

वेरञ्‍ज चारुदिजगामसमीपभूते,

आरामके सुरभिपुप्फफलाभिरामे।

सब्बञ्‍ञु सक्यमुनि बारसमम्हि वस्से,

वासं अकासि पुचिमन्ददुमिन्दमूले॥

४४७.

फुल्‍लारविन्दवदनो रचिचारुसोभो,

लोकस्स अत्थचरियाय दयाधिवासो।

वासं अका रुचिरचालियपब्बतस्मिं,

वीरो तिलोकगरु तेरसमम्हि वस्से॥

४४८.

बन्धूकपुप्फसमपादकराभिरामो,

धम्मिस्सरो पवरजेतवने सुरम्मे।

धीरो महिद्धि मुनि चुद्दसमम्हि वस्से,

वासं अका सकलसत्तहितेसु युत्तो॥

४४९.

वेनेय्यबन्धुवनरागगजे विहन्त्वा,

वस्सम्हि पञ्‍चदसमे मुनिसीहराजा।

वासं अका कपिलवत्थुधराधरोरु,

निग्रोधरामरमणीयमणिग्गुहायं॥

४५०.

यक्खम्पि कक्खलतरं सुविनीतभावं,

नेत्वा पुरे वरतमालवकाभिधाने।

वस्मम्हि वासमकरी दसछट्ठमम्हि,

नेन्तो जनं बहुतरम्पि च सन्तिमग्गं॥

४५१.

पाकारगोपुरनिकेतनतोरणादि,

नेत्ताभिरामवरराजगहे महेसि।

वासं अकानधिवरो दससत्तमम्हि,

वस्सम्हि पत्थयसो भुवनत्तयस्मिं॥

४५२.

धम्मोसधेन मधुरेन सुखावहेन,

लोकस्स घोरतररागरजं विहन्त्वा।

वस्सम्हि वासमकरी दसअट्ठमस्मिं,

अङ्गीरसो पवरचालियपब्बतस्मिं॥

४५३.

वेनय्यबन्धुजनमोहरिपुं उळारं,

हन्त्वान धम्मअसिना वरधम्मराजा।

एकूनवीसतिमके पुन तत्थ वस्से,

वासं अका मधुरभारति लोकनाथो॥

४५४.

सुद्धासयो पवरराजगहे विचित्ते,

वासं अकासि समवीसतिमम्हि वस्से।

लोकस्स अत्थचरणे सुभकप्परुक्खो,

चिन्तामणिप्पवरभद्दघटो मुनिन्दो॥

४५५.

एवं तिलोकमहितो अनिबद्धवासं,

कत्वा चरम्पठमबोधियुदारपञ्‍ञो।

छब्बण्णरंसिसमुपेतविचित्तदेहो,

लोकेकबन्धु भगवा अवसेसकाले॥

४५६.

सावत्थियं पवरजेतवने च रम्मे,

दिब्बालये च समलङ्कतपुब्बरामे।

वासं अकासि मुनि वीसतिपञ्‍चवस्से,

लोकाभिवुद्धिनिरतो सुखसन्‍निवासो॥

४५७.

इति अमितदयो यो पञ्‍चताळीसवस्से,

मनुजमनवनस्मिं जातरागग्गिरासिं।

परममधुरधम्मम्बुहि निब्बापयन्तो,

अवसि समुनिमेघो लोकसन्तिं करोतु!

४५८.

पञ्‍ञावरङ्गना मय्हं सञ्‍जाता मनमन्दिरे।

तोसयन्ती सब्बजनं वुद्धिं गच्छतु सब्बदा॥

४५९.

चितं यं रचयन्तेन जिनस्स चरितं मया।

पुञ्‍ञं तस्सानुभावेन सम्पत्तो तुसितालयं॥

४६०.

मेत्तेय्यलोकनाथस्स सुणन्तो धम्मदेसनं।

तेन सद्धिं चिरं कालं विन्दन्तो महतिं सिरिं॥

४६१.

बुद्धे जाते महासत्तोरम्मे केतुमनीपुरे।

राजवंसे जनीत्वान तिहेतुपटिसन्धिको॥

४६२.

चिवरं पिण्डपातञ्‍च अनग्घं विपुलं वरं।

सेनासनञ्‍च भेसज्‍जं दत्वा तस्स महेसिनो॥

४६३.

सासने पब्बजित्वान जोतेन्तो तमनुत्तरं।

इद्धिमा सतिमा सम्मा धारेन्तो पिटकत्तयं॥

४६४.

व्याकतो तेन बुद्धो यं हेस्सतीति अनागते।

उप्पन्‍नुप्पन्‍नबुद्धानं दानं दत्वा सुखावहं॥

४६५.

संसारे संसरन्तो हि कप्परुक्खो च पाणिनं।

इच्छितिच्छितमन्‍नादिं ददन्तो मधुरं चरं॥

४६६.

मंसलोहितनेत्तादिं ददं चित्तसमाहितो।

सीलनेक्खम्मपञ्‍ञादिं पूरेन्तो सब्बपारमिं॥

४६७.

पारमिसिखरं पत्वा बुद्धो हुत्वा अनुत्तरो।

देसेत्वा मधुरं धम्मं जन्तूनं सिवमावहं॥

४६८.

सब्बं सदेवकं लोकं ब्रहासंसारबन्धना।

मोचयित्वा वरं खेमं पापुण्यें सिवं पुरं॥

४६९.

लङ्कालङ्कार भूतेन भूपालन्वयकेतुना।

विजयबाहुना रञ्‍ञा सकनामेन कारिते॥

४७०.

सतोयासयपाकार गोपुरादिविराजिते।

परिवेणवरे रम्मे वसता सन्तवुत्तिना॥

४७१.

मेधङ्कराभिधानेन दयावासेन धीमता।

थेरेन रचितं एतं सब्भ संसेवितं सदा॥

४७२.

भवे भवे’ध गाथानं तेसत्तति चतुस्सतं।

गन्थतो पञ्‍चपञ्‍ञासा-धिकं पञ्‍चसतं इति॥