एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः-तपाईंको (भजन कीर्तनमा लागिरहने) निरन्तर युक्त छन् र अर्का थरी जसले अविनाशी अव्यक्त निराकार ब्रह्मको नै राम्ररी उपासना गर्छन् । तिनीहरु(उपासक) मध्ये योग वित्तमा (उत्तम योग वेत्ता) को हो ?
Gita
যে সকল পণ্ডিতগণ গীতার ব্যাখ্যা বাঙ্গালায় প্রচার করিয়াছেন বা করিতেছেন, আমি তাঁহাদিগের প্রতিযোগী নহি; যথাসাধ্য তাঁহাদিগের সাহায্য করি, ইহাই আমার ক্ষুদ্রাভিলাষ। আমিও যত দূর পারিয়াছি, পূর্ব্বপণ্ডিতদিগের অনুগামী হইয়াছি। আনন্দগিরি-টীকা-সম্বলিত শঙ্করভাষ্য, শ্রীধর স্বামীর কৃত টীকা রামানুজভাষ্য, মধুসূদন সরস্বতীকৃত টীকা, বিশ্বনাথ চক্রবর্ত্তী-কৃত টীকা ইত্যাদির প্রতি দৃষ্টি রাখিয়া এই টীকা প্রণয়ন করিয়াছি।
INTRODUCTION TO BHAGAVADGÎTÂ. It has become quite a literary commonplace, that—to borrow the words of Professor Max Müller in one of his recent lectures—history, in the ordinary sense of the word, is almost unknown in Indian literature[1]. And it is certainly a remarkable irony of fate, that we should be obliged to make this remark on the very threshold of […]
This Yoga of love will give you a highest potential force for spiritual largeness and unity and freedom. But it must be a love which is one with God-knowledge. There is a devotion which seeks God in suffering for consolation and succour and deliverance; there is a devotion which seeks him for his gifts, for divine aid and protection and as a fountain of the satisfaction of desire; there is a devotion that, still ignorant, turns to him for light and knowledge.
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते-कामत्यागादात्मनिष्ठः स्थिरप्रज्ञस्तदोच्यते ।
या निशा सर्वभूतानां तस्यां जागर्ति संयमी-ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन ।
ब्रह्मण्याधाय कर्माणि सङ्गन्त्यक्त्वा करोति यः-चतुर्विधा भजन्ते मां ज्ञानी चैकत्वमास्थितः ।
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते….
Bhagabat Gita श्रीमद्भगवद्गीता [Full text in Devanagari Script] and Commentary
वासांसि जीर्णानि यथा विहाय – नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णानि – अन्यानि संयाति नवानि देही ॥२२॥
भगवद्गीता १.१ धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१॥ श्रीधरः शेषाशेषमुखव्याख्याचातुर्यं त्वेकवक्त्रतः । दधानमद्भुतं वन्दे परमानन्दमाधवम् ॥ श्रीमाधवं प्रणम्यो माधवं विश्वेशमादरात् । तद्भक्तियन्त्रितः कुर्वे गीताव्याख्यां सुबोधिनीम् ॥ भाष्यकारमतं सम्यक्तद्व्याख्यातृगिरस्तथा । यथामति समालोच्य गीताव्याख्यां समारभे ॥ गीता व्याख्यायते यस्याः पाठमात्रप्रयत्नतः । सेयं सुबोधिनी टीका सदा ध्येया मनीषिभिः ॥ इह खलु सकललोकहितावतारः परमकारुणिको भगवान् देवकीनन्दनस्तत्त्वाज्ञानविजृम्भितशोकमोहभ्रंशितविवेकतया निजधर्मपरित्यागपूर्वकपरधर्माभिसन्धिनमर्जुनं धर्मज्ञानरहस्योपदेशप्लवेन […]
You must be logged in to post a comment.