समिधमेवापि श्रद्दधान आदधन्मन्येत यज इदमिति नमस्तस्मै य आहुत्या यो वेदेनेति विद्ययैवाप्यस्ति प्रीतिस्तदेतत्पश्यन्नृषिरुवाच अगोरुधाय गविषेद्युक्षाय दस्म्यं वचः । घृतात्स्वादीयो मधुनश्च वोचतेति वच एव म इदं घृताच्च मधुनश्च स्वादीयोऽस्ति प्रीतिः स्वादीयोऽस्त्वित्येव तदाह आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि । ते ते भवन्तूक्षण ऋषभासो वशा उतेति एत एव म उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति य इमं स्वाध्यायमधीयत इति यो नमसा स्वध्वर इति नमस्कारेण वै खल्वपि न वै देवा नमस्कारमति यज्ञो वै नम इति हि ब्राह्मणं भवति
Tag: Sanatan Dharma
Sanatana Dharma Versus Prophetic Creeds-Sita Ram Goel
Hindu society will acquire self-confidence vis-a-vis the only true creeds when it recognizes that Sanãtana Dharma stands for self-exploration, self-purification, and self-transcendence, while these creeds stand for self-stupefaction, self-righteousness, and self-aggrandizement.
Shyamal Ranjan Mukerjee vs Nirmal Ranjan Mukerjee and Others-30/08/2007
Hinduism is combination of all faiths, beliefs, thoughts and way of worship (Religions) born in India and represnts Karmayog, Gyanyog and Bhaktiyog Dharma propounded by Bhagvad Geeta which is common to all faiths, beliefs and thoughts of all sections of Hindu Socleity (Hinduism) and is Dharshastra and represents all the sections of Hinduism. It has given us universal and eternal truth to maintain a social order and moral obligation for all times to come and for all the societies and as such 'Bhagvad Geeta' may be recognised as National (Rashtriya) Dharma Shashtra.
Difference between Yoga and Tantra
Yoga is derived from √Yujir(Join) root and Tantra from √Tan(To Expand) root. For Yoga, there need two objects but for Tantra, only one object is required. Through Yoga, the union is achieved, but through Tantra, expansion is achieved. Yoga says…
The sources of Sanatan Hindu Dharma
According to Yajnavalkya, the sources of Hindu Dharma are those enumerated in the following text: The sources of Dharma are described to be (1) the Vedas, (2) the Smritis, (3) the practices of good men, (4) what is acceptable to…
Why to observe Brahmacharya – Atharva Veda explaining
(११,५[७].१ ) ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति । (११,५[७].१ ) स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥१॥ (११,५[७].२ ) ब्रह्मचारिणं पितरो देवजनाः पृथग्देवा अनुसंयन्ति सर्वे । (११,५[७].२ ) गन्धर्वा एनमन्वायन् त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति…
Read More Why to observe Brahmacharya – Atharva Veda explaining
The realisation of Brahman -Atharva Veda
On realisation of the truth of existence , a Rishi`s self declaration : That it is 'I' - the source of everything- (४,३०.१ ) अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । (४,३०.१ ) अहं मित्रावरुनोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥ (४,३०.२ ) अहं राष्ट्री संगमनी…
What is Brahman – Atharva Veda indicating it
(१०,८.१ ) यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति । (१०,८.१ ) स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥१॥ (१०,८.२ ) स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः । (१०,८.२ ) स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन् निमिषच्च यत्॥२॥ (१०,८.३ ) तिस्रो ह प्रजा…
आत्मा – Atman
Vedic Atman is not 'Soul' , Not 'Spirit' , not Biblical 'Breath' - it can not be translated in English.
Who is Lord Indra in Veda
स जातो भूतान्यभिव्यैख्यत्किमिहान्यं वावदिषदिति । स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिती ३ ॥ १.३.१३ ॥ तस्मादिदन्द्रो नाम । इदन्द्रो ह वै नाम । तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ १.३.१४ ॥ ऐतरेयोपनिषद् Answer…
Why self-contained Brahman created this universe
आत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किञ्चन मिषत् । स ईक्षत लोकान्नु सृजा इति ॥ १,१.१ ॥ स ईक्षतेमे नु लोकाः । लोकपालान्नु सृजा इति । सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत् ॥ १,१.३ ॥ ऐतरेयोपनिषद् Answer as per Sankaracharya भाष्य १,१.१…
Ultimate realisation of a Sanatan Dharmin
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सस्तु॒ पा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते᳚ ।। [16] vedAhametam puruSHam mahAntam | AdityavarNam tamasastu pAre | sarvANi roopANi vicitya dheera: | nAmAni krtv Abhivadan yadAste || 16 || धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑…
Veda Mantra Samhitas of Sanatan Dharma[वेद मंत्र संहिता]-5000 BCE
Rig Veda Samhita in Devanagari Script (PDF)- Rishi- Devata-Chhanda Rig Veda in Sanskrit Devanagari Script with Index Alphabetical Index of the Rig Veda Mantras Rig Veda Commentary [Sayanacharya-Devanagari Script]