आचम्य प्राणायामं कृत्वा । पृथ्वीति मंत्रस्य मेरुपृष्ठ ऋषि: । कूर्मो देवता । सुतलं छंद: ॥ आसने विनियोग: ॥ ॐ पृथ्वि त्वया धृत्वा लोका देवि त्वं विष्णुना धृता ॥ त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ ऊर्ध्वकेशि विरुपाक्षि मांसशोणितभक्षणे ॥ तिष्ठ देवि शिखाबंधे चामुंडे ह्यपराजिते ॥ अपसर्पंतु ते भूता ये भूता भूमिसंस्थिता: ॥ ये भूता विघ्नकर्तारस्ते गच्छंतु शिवाज्ञया ॥ अपक्रामंतु भूतानि पिशाचा: सर्वतोदिशम् ॥
[See the full post at: ऋग्वेदीय प्रात: संध्या विधि: – Prataha Sandha Vidhi as per Rig Veda (Invocation of Morning Divinity)]