Topics » General Laws Discourse » तन्त्रालोकः-अभिनवगुप्त- Tantraloka by Avinaba Gupta

तन्त्रालोकः-अभिनवगुप्त- Tantraloka by Avinaba Gupta

Tagged: 

Viewing 0 reply threads
  • Author
    Posts
    • #231986
      advtanmoy
      Keymaster

      आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्तिव्रातं तस्य स्वरूपं स च निज महसश्छादनाद्बद्धरूपः ।
      आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह यत्संग्रहेणार्थ एषः ॥३३०॥
      मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते तत्सद्भावाद्विमलमपि तद्भाति मालिन्यधाम ।
      यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरीं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का ॥३३१॥
      भावव्रात हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे ।
      यस्त्वामाह जडं जडः सहृदयंमन्यत्वदुःशिक्षितो मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् ॥३३२॥

      [See the full post at: तन्त्रालोकः-अभिनवगुप्त- Tantraloka by Avinaba Gupta]

Viewing 0 reply threads
  • You must be logged in to reply to this topic.