Narada Pancha Ratra Samhita Tagged: Bhakti, Pancharatra This topic has 0 replies, 1 voice, and was last updated 4 years, 7 months ago by advtanmoy. Viewing 0 reply threads Author Posts 02/05/2019 at 10:50 #233706 advtanmoyKeymaster रात्रं च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम् । तेनेदं पञ्चरात्रं च प्रवदन्ति मनीषिणः ॥ ज्ञानं परमतत्त्वं च जन्ममृत्युजरापहम् । ततो मृत्युञ्जयः शम्भुः संप्राप कृष्णवक्त्रतः ॥ षट्पञ्चरात्रं वेदाश्च पुराणानि च सर्वशः । इतिहासं धर्मशास्त्रं शात्रं च सिद्धियोगजम् ॥ दृष्ट्वा सर्वं समालोक्य ज्ञानं संप्राप्य शङ्करात् । ज्ञानामृतं पञ्चरात्रं चकार नारदो मुनिः ॥ [See the full post at: Narada Pancha Ratra Samhita] Author Posts Viewing 0 reply threads You must be logged in to reply to this topic. Log In Username: Password: Keep me signed in Prove your humanity 5 + 2 = Log In