Narada Pancha Ratra Samhita

Viewing 0 reply threads
  • Author
    Posts
    • #233706
      advtanmoy
      Keymaster

      रात्रं च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम् । तेनेदं पञ्चरात्रं च प्रवदन्ति मनीषिणः ॥ ज्ञानं परमतत्त्वं च जन्ममृत्युजरापहम् । ततो मृत्युञ्जयः शम्भुः संप्राप कृष्णवक्त्रतः ॥ षट्पञ्चरात्रं वेदाश्च पुराणानि च सर्वशः । इतिहासं धर्मशास्त्रं शात्रं च सिद्धियोगजम् ॥
      दृष्ट्वा सर्वं समालोक्य ज्ञानं संप्राप्य शङ्करात् । ज्ञानामृतं पञ्चरात्रं चकार नारदो मुनिः ॥

      [See the full post at: Narada Pancha Ratra Samhita]

Viewing 0 reply threads
  • You must be logged in to reply to this topic.