How to worship Durga in Saradiya Durga Puja
Durga, as worshipped in Bengal in the season of SARAT KAL, is popularly known Akal Bodhan, which is an untimely invocation. So, what is a timely invocation of the Deity – Basanta Kal – Basanti Puja and it is observed in all over India as Navaratra[शारदीय नवरात्र].
Kalika Puran is an Upapuran, i.e it is not a principal Puran. Authority of Puran Literatures has been questioned by the Scholars of Sanskrit. Vedas are the valid source of knowledge to know Sanatan Dharma. Navaratra was nine days session[Satra] mentioned in Brahman Literatures. Puja was also not mentioned in Vedas. Puja how originated nobody can comment on it authoritatively. some may say that the origin of Puja was with Jaina Dharma, or Atharva Veda or some Agam Tantra. However, the practice has been here since time immemorial.
Puja is fine mixture of Vedic and Tantric Mantras along with Yoga[pranayama], Meditation, Homa and Agama Tantra… these were called Chatur Byuha[चतूर ब्यूह ].
The following book was edited by a scholar of his time in 1923 and certified by Mahamohopadhya Hara Prasad Shastri. The short introduction given by him is worth mentioning as he was the authority in that subject at his time.
In Markandeya Puran, the following things have been mentioned about Durga Puja which may be helpful to understand the circumstances and instances of Durga Puja :
Sankalpa Mantra [संकल्प]
ॐ विष्णुर्विष्णुर्विष्णुः। ॐ नमः परमात्मने, श्रीपुराणपुरुषोत्तमस्य श्रीविष्णोराज्ञया प्रवर्तमानस्याद्य श्रीब्रह्मणो द्वितीयपरार्द्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरेऽष्टाविंशतितमे कलियुगे प्रथमचरणे जम्बूद्वीपे भारतवर्षे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तैकदेशे पुण्यप्रदेशे बौद्धावतारे वर्तमाने …………संवत्सरे महामांगल्यप्रदे मासानाम् उत्तमे ………मासे ………..पक्षे ……….तिथौ ………….वासरान्वितायाम् ………..नक्षत्रे ………राशिस्थिते सूर्ये ……………….राशिस्थितेषु चन्द्रभौमबुधगुरुशुक्रशनिषु सत्सु शुभे योगे शुभकरणे एवं गुणविशेषणविशिष्टायां शुभ पुण्यतिथौ सकलशास्त्र श्रुति स्मृति पुराणोक्त फलप्राप्तिकामः ………गोत्रोत्पन्नः ……….. नाम अहं ममात्मनः सपुत्रस्त्रीबान्धवस्य ………….. अनुग्रहतो ग्रहकृतराजकृतसर्व-विधपीडानिवृत्तिपूर्वकं नैरुज्यदीर्घायुः पुष्टिधनधान्यसमृद्ध्यर्थं श्री ………… प्रसादेन सर्वापन्निवृत्तिसर्वाभीष्टफलावाप्तिधर्मार्थ- काममोक्षचतुर्विधपुरुषार्थसिद्धिद्वारा ………..देवताप्रीत्यर्थं ………………. किरष्ये/करिष्यामि।
Identity of the Deity of Durga
Q: भगवन् का हि सा देवी महामायेति यां भवान्॥६०॥
ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज।
यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा॥६१॥
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर॥६२॥
A: नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम्॥६४॥
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम।
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा॥६५॥
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते।
इति तस्य वचः श्रुत्वा सुरथः स नराधिपः ।
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ।। ७।।
निर्विण्णोऽतिममत्वेन राज्यापहरणेन च ।
जगाम सद्यस्तपसे स च वैश्यो महामुने ।। ८।।
सन्दर्शनार्थमम्बाया नदीपुलिनसंस्थितः । स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ।। ९।।
तो तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम् । अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ।। १०।।
निराहारौ यताहारौ तन्मनस्कौ समाहितौ । ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् ।। ११।।
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः । परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ।। १२।।
Note: The Kalika Puran available in Wiki Source is a fake one, adopted from Chaman Lal Goutam.
DOWNLOAD THE BOOK (PDF)
You must be logged in to post a comment.