देव्युवाच
मां विद्ध परमां शक्तिं परमेश्वरसमाश्रयाम् ।
अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ १,११.६३ ॥
अहं वै सर्वभावानात्मा सर्वान्तरा शिवा ।
शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका ॥ १,११.६४ ॥
अनन्तानन्तमहिमा संसारार्णवतारिणी ।
दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥ १,११.६५ ॥
एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् ।
स्वं रूपं दर्शयामास दिव्यं तत्पारमेश्वरम् ॥ १,११.६६ ॥
कोटिसूर्यप्रितीकाशं तेजोबिम्बं निराकुलम् ।
ज्वालामालासहस्त्राढ्यं कालानलशतोपमम् ॥ १,११.६७ ॥
दंष्ट्राकरालं दुर्धर्ष जटामण्डलमण्डितम् ।
त्रिशूलवरहस्तं च घोररूपं भयानकम् ॥ १,११.६८ ॥
प्रशान्तं सौम्यवदनमनन्ताश्चर्यसंयुतम् ।
चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम् ॥ १,११.६९ ॥
किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ १,११.७० ॥
शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् ।
अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ १,११.७१ ॥
सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् ।
ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ॥ १,११.७२ ॥
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ।
सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ १,११.७३ ॥
दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् ।
भयेन च समाविष्टः स राजा हृष्टमानसः ॥ १,११.७४ ॥
आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् ।
नाम्नामष्टसहस्त्रेण तुष्टाव परमेश्वरीम् ॥ १,११.७५ ॥
हीमवानुवाच
शिवोमा परमा शक्तिरनन्ता निष्कलामला ।
शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ १,११.७६ ॥
अचिन्त्या केवलानन्त्या शिवात्मा परमात्मिका ।
अनादिरव्यया शुद्धा देवात्मा सर्वगाचला ॥ १,११.७७ ॥
एकानेकविभागस्था मायातीता सुनिर्मला ।
महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ १,११.७८ ॥
काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा ।
नन्दा सर्वात्मिका विद्या ज्योतीरूपामृताक्षरा ॥ १,११.७९ ॥
शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा ।
व्योममूर्तिर्व्योमलया व्योमाधाराच्युतामरा ॥ १,११.८० ॥
अनादिनिधनामोघा कारणात्मा कलाकला ।
क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया ॥ १,११.८१ ॥
प्राणेश्वरप्रिया माता महामहिषघातिनी ।
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ १,११.८२ ॥
सर्वशक्तिकलाकारा ज्योत्स्ना द्योर्महिमास्पदा ।
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ १,११.८३ ॥
अनादिरव्यक्तगुहा महानन्दा सनातनी ।
आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥ १,११.८४ ॥
महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी ।
संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥ १,११.८५ ॥
संसारपारा दुर्वारा दुर्निरोक्ष्या दुरासदा ।
प्राणशक्तिः प्रणविद्या योगिनी परमा कला ॥ १,११.८६ ॥
महाविभूतिर्दुर्धर्षा मूलप्रकृतिसंभवा ।
अनाद्यनन्तविभवा परार्था पुरुषारणिः ॥ १,११.८७ ॥
सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया ।
शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥ १,११.८८ ॥
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ।
पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी ॥ १,११.८९ ॥
भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ।
जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ॥ १,११.९० ॥
व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी ।
क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता ॥ १,११.९१ ॥
अनादिमायसंभिन्ना त्रितत्त्वा प्रकृतिर्गुहा ।
महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा ॥ १,११.९२ ॥
व्यक्ताव्यक्तात्मिकाकृष्णा रक्ताशुक्ला प्रसूतिका ।
अकार्या कार्यजननी नित्यं प्रसवधर्मिणी ॥ १,११.९३ ॥
सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी ।
ब्रह्मगर्भा चतुर्विशा पद्मनाभाच्युतात्मिका ॥ १,११.९४ ॥
वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया ।
सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता ॥ १,११.९५ ॥
विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी ।
महीयसी ब्रह्मयोनिर्महालक्ष्मीसमुद्भावा ॥ १,११.९६ ॥
महाविमानमध्यस्था महानिद्रात्महेतुका ।
सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका ॥ १,११.९७ ॥
अनन्तरूपानन्तस्था देवी पुरुषमोहिनी ।
अनेकाकारसंस्थाना कालत्रयविवर्जिता ॥ १,११.९८ ॥
ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका ।
ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ॥ १,११.९९ ॥
व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ।
वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता ।
अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा ॥ १,११.१०० ॥
ईश्वराणी च शर्वाणी शङ्करार्धशरीरिणी ।
भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥ १,११.१०१ ॥
महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा ।
सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥ १,११.१०२ ॥
ब्रह्मेन्द्रोपेन्द्रनमिता शङ्करेच्छानुवर्तिनी ।
ईश्वरार्धासनगता महेश्वरपतिव्रता ॥ १,११.१०३ ॥
सकृद्विभाविता सर्वा समुद्रपरिशोषिणी ।
पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ १,११.१०४ ॥
गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी ।
सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥ १,११.१०५ ॥
सरोजनिलया मुद्रा योगनिद्रा सुरार्दिना ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ १,११.१०६ ॥
वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका ।
योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ १,११.१०७ ॥
गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता ।
स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ १,११.१०८ ॥
नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी ।
अजा विभावरी सौम्या भोगिनी भोगदायिनी ॥ १,११.१०९ ॥
शोभा वंशकरी लोला मालिनी परमेष्ठिनी ।
त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ १,११.११० ॥
महानुभावा सत्त्वस्था महामहिषमर्दनी ।
पद्ममाला पापहरा विचित्रा मुकुटानना ॥ १,११.१११ ॥
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ १,११.११२ ॥
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ १,११.११३ ॥
वृषासनगता गौरो महाकाली सुरार्चिता ।
अदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥ १,११.११४ ॥
विरूपाक्षी लेलिहाना महापुरनिवासिनी ।
महाफलानवद्याङ्गी कामपूरा विभावरी ॥ १,११.११५ ॥
विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी ।
कौशिकी कर्षणी रात्रिस्त्रिदशार्तिविनाशिनी ॥ १,११.११६ ॥
बहुरूपा सुरूपा च विरूपा रूपवर्जिता ।
भक्तार्तिशमनी भव्या भवभावविनाशनी ॥ १,११.११७ ॥
निर्गुणा नित्यविभवा निः सारा निरपत्रपा ।
यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥ १,११.११८ ॥
दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी ।
सर्वातिशायिनी विद्या सर्वसिद्धिप्रदायिनी ॥ १,११.११९ ॥
सर्वेश्वरप्रिया तार्क्ष्या समुद्रान्तरवासिनी ।
अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ १,११.१२० ॥
कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी ।
निः सङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ १,११.१२१ ॥
ज्वालामालासहस्त्राढ्या देवदेवी मनोन्मनी ।
महाभगवती दुर्गा वासुदेवसमुद्भवा ॥ १,११.१२२ ॥
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।
ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥ १,११.१२३ ॥
दक्षिणा दहना दाह्या सर्वभूतनमस्कृता ।
योगमाया विभावज्ञा महामाया महीयसी ॥ १,११.१२४ ॥
संध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः ।
बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ १,११.१२५ ॥
ख्यातिः प्रज्ञा चितिः संवित्महाभोगीन्द्रशायिनी ।
विकृतिः शांसरी शास्त्री गणगन्धर्वसेविता ॥ १,११.१२६ ॥
वैश्वानरी महाशाला देवसेना गुहप्रिया ।
महारात्रिः शिवानन्दा शची दुः स्वप्ननाशिनी ॥ १,११.१२७ ॥
इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी ।
गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता ॥ १,११.१२८ ॥
हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा ।
जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा ॥ १,११.१२९ ॥
बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी ।
तरस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता ॥ १,११.१३० ॥
सर्वेन्द्रियमनोमाता सर्वभूतहृदि स्थिता ।
संसारतारिणी विद्या ब्रह्मवादिमनोलया ॥ १,११.१३१ ॥
ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणिः ।
हिरण्मयी महारात्रिः संसारपरिवर्तिका ॥ १,११.१३२ ॥
सुमालिनी सुरूपा च भाविनी तारिणी प्रभा ।
उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी ॥ १,११.१३३ ॥
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥ १,११.१३४ ॥
जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।
निराश्रया निराहारा निरङ्कुरवनोद्भवा ॥ १,११.१३५ ॥
चन्द्रहस्ता विचित्राङ्गी स्त्रग्विणी पद्मधारिणी ।
परावरविधानज्ञा महापुरुषपूर्वजा ॥ १,११.१३६ ॥
विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ।
विद्यामयी सहस्त्राक्षी सहस्त्रवदनात्मजा ॥ १,११.१३७ ॥
सहस्त्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया ।
क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका ॥ १,११.१३८ ॥
महामायाश्रया मान्या महादेवमनोरमा ।
व्योमलक्ष्मीः सिहरथा चेकितानामितप्रभा ॥ १,११.१३९ ॥
वीरेश्वरी विमानस्था विशोकाशोकनाशिनी ।
अनाहता कुण्डलिना नलिनी पद्मवासिनी ॥ १,११.१४० ॥
सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता ।
वाग्देवता ब्रह्मकला कलातीता कलारणिः ॥ १,११.१४१ ॥
ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ।
व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः ॥ १,११.१४२ ॥
क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता ।
अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी ॥ १,११.१४३ ॥
गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ।
भगिनी भगवत्पत्नी सकला कालकारिणी ॥ १,११.१४४ ॥
सर्ववित्सर्वतोभद्रा गुह्यातीता गुहारणिः ।
प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी ॥ १,११.१४५ ॥
कपिला कापिला कान्ताकनकाभाकलान्तरा ।
पुण्या पुष्करिणी भोक्त्री पुरन्दरपुरस्सरा ॥ १,११.१४६ ॥
पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ।
पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा ॥ १,११.१४७ ॥
धर्मोदया भानुमती योगिज्ञेय मनोजवा ।
मनोहरा मनोरक्षा तापसी वेदरूपिणी ॥ १,११.१४८ ॥
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी ॥ १,११.१४९ ॥
विश्वावस्था वियन्मूर्तिर्विद्युन्माला विहायसी ।
किंनरी सुरभी वन्द्या नन्दिनी नन्दिवल्लभा ॥ १,११.१५० ॥
भारती परमानन्दा परापरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ १,११.१५१ ॥
अचिन्त्याचिन्त्यविभवा हृल्लेखा कनकप्रभा ।
कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धायिनी ॥ १,११.१५२ ॥
त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया ।
सुदुर्लभा धनाद्यक्षा धन्या पिङ्गललोचना ॥ १,११.१५३ ॥
शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ।
आद्या हृत्कमलोद्भूता गवां मता रणप्रिया ॥ १,११.१५४ ॥
सत्क्रिया गिरिजा शुद्धा नित्यपुष्टा निरन्तरा ।
दुर्गाकात्यायनीचण्डी चर्चिका शान्तविग्रहा ॥ १,११.१५५ ॥
हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ १,११.१५६ ॥
रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ।
पद्मानना पद्मनिभा नित्यतुष्टामृतोद्भवा ॥ १,११.१५७ ॥
धुन्वती दुः प्रकम्प्या च सूर्यमाता दृषद्वती ।
महेन्द्रभगिनी मान्या वरेण्या वरदर्पिता ॥ १,११.१५८ ॥
कल्याणी कमला रामा पञ्चभूता वरप्रदा ।
वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा ॥ १,११.१५९ ॥
कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ १,११.१६० ॥
कराला पिङ्गलाकारा नामभेदामहामदा ।
यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ १,११.१६१ ॥
शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका ।
चैत्रा संवत्सरारूढा जगत्संपूरणीन्द्रजा ॥ १,११.१६२ ॥
शुम्भारिः खेचरीस्वस्था कम्बुग्रीवा कलिप्रिया ।
खगध्वजी खगारूढा परार्घ्या परमालिनी ॥ १,११.१६३ ॥
ऐश्वर्यवर्त्मनिलया विरक्ता गरुडासना ।
जयन्ती हृद्गुहा रम्या गह्विरेष्ठा गणाग्रणीः ॥ १,११.१६४ ॥
संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ।
कलिकल्पषहन्त्री च गुह्योपनिषदुत्तमा ॥ १,११.१६५ ॥
निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ।
विश्वामरेश्वरेशाना भुक्तिर्मुक्तीः शिवामृता ॥ १,११.१६६ ॥
लोहिता सर्पमाला च भीषणी वनमालिनी ।
अनन्तशयनानन्या नरनारायणोद्भवा ॥ १,११.१६७ ॥
नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा ।
संकर्षणसमुत्पत्तिरम्बिकापादसंश्रया ॥ १,११.१६८ ॥
महाज्वाला महामूर्तिः सुमूर्तिः सर्वकामधुक् ।
सुप्रभा सुस्तना गौरी धर्मकामार्थमोक्षदा ॥ १,११.१६९ ॥
भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ।
महाविभूतिदा मध्या सरोजनयना समा ॥ १,११.१७० ॥
अष्टादशभुजानाद्या नीलोत्पलदलप्रभा ।
सर्वशक्त्यासनारूढा धर्माधर्मार्थवर्जिता ॥ १,११.१७१ ॥
वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ।
विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ १,११.१७२ ॥
स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ।
अशेषदेवतामूर्तिर्देवता वरदेवता ।
गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ १,११.१७३ ॥
अवर्ण वर्णरहिता निवर्णा बीजसंभवा ।
अनन्तवर्णानन्यस्था शङ्करी शान्तमानसा ॥ १,११.१७४ ॥
अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा ।
गौर्गोर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥ १,११.१७५ ॥
सत्यमात्रा सत्यसंधा त्रिसंध्या संधिवर्जिता ।
सर्ववादाश्रया संख्या संख्ययोगसमुद्भवा ॥ १,११.१७६ ॥
असंख्येयाप्रमेयाख्या शून्या शुद्धकुलोद्भवा ।
बिन्दुनादसमुत्पत्तिः शंभुवामा शशिप्रभा ॥ १,११.१७७ ॥
विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी ।
महाश्रीः श्रीसमुत्पत्तिस्तमः पारे प्रतिष्ठिता ॥ १,११.१७८ ॥
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया ।
शान्त्यतीता मलातीता निर्विकारा निराश्रया ॥ १,११.१७९ ॥
शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी ।
दैत्यदानवनिर्मात्री काश्यपी कालकल्पिका ॥ १,११.१८० ॥
शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका ।
नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥ १,११.१८१ ॥
कामुकी ललिता भावा परापरविभूतिदा ।
परान्तजातमहिमा बडवा वामलोचना ॥ १,११.१८२ ॥
सुभद्रा देवकी सीता वेदवेदाङ्गपारगा ।
मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १,११.१८३ ॥
अमृत्युरमृता स्वाहा पुरुहूता पुरुष्टुता ।
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १,११.१८४ ॥
हिरण्या राजती हैमी हेमाभरणभूषिता ।
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १,११.१८५ ॥
महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता ।
दीर्घाककुद्मिनी हृद्या शान्तिदा शान्तिवर्धिनी ॥ १,११.१८६ ॥
लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।
त्रिशक्तिजननी जन्या षडूर्मिपरिर्जिता ॥ १,११.१८७ ॥
सुधामा कर्मकरणी युगान्तदहनात्मिका ।
संकर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥ १,११.१८८ ॥
ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।
प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ॥ १,११.१८९ ॥
मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।
वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥ १,११.१९० ॥
हिमवन्मेरुनिलया कैलासगिरिवासिनी ।
चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥ १,११.१९१ ॥
वेदविद्याव्रतस्नाता धर्मशीलानिलाशना ।
वीरभद्रप्रिया वीरा महाकालसमुद्भवा ॥ १,११.१९२ ॥
विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः ।
आप्यायनी हरन्ती च पावनी पोषणी खिला ॥ १,११.१९३ ॥
मातृका मन्मथोद्भूता वारिजा वाहनप्रिया ।
करीषिणी सुधावाणी वीणावादनतत्परा ॥ १,११.१९४ ॥
सेविता सेविका सेव्या सिनीवाली गरुत्मती ।
अरुन्धती हिरण्याक्षी मृगाङ्का मानदायिनी ॥ १,११.१९५ ॥
वसुप्रदा वसुमती वसोर्धारा वसुंधरा ।
धाराधरा वरारोहा वरावरसहस्त्रदा ॥ १,११.१९६ ॥
श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया ।
श्रीधरा श्रीकरी कल्या श्रीधरार्धशरीरिणी ॥ १,११.१९७ ॥
अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया ।
निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना ॥ १,११.१९८ ॥
सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया ।
रसज्ञा रसदा रामा लेलिहानामृतस्त्रवा ॥ १,११.१९९ ॥
नित्योदिता स्वयञ्ज्योतिरुत्सुका मृतजीवनी ।
वज्रदण्डा वज्रजिह्वा वैदेवी वज्रविग्रहा ॥ १,११.२०० ॥
मङ्गल्या मङ्गला माला मलिना मलहारिणी ।
गान्धर्वो गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ १,११.२०१ ॥
सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना ।
कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥ १,११.२०२ ॥
युगन्धरा युगावर्ता त्रिसंध्या हर्षवर्धनी ।
प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ॥ १,११.२०३ ॥
शक्रासनगता शाक्री साध्वी नारी शवासना ।
इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥ १,११.२०४ ॥
शतरूपा शतावर्ता विनता सुरभिः सुरा ।
सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता ॥ १,११.२०५ ॥
समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा ।
धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ १,११.२०६ ॥
धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा ।
धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥ १,११.२०७ ॥
धर्मान्तरा धर्ममेघा धर्मपूर्वा धनावहा ।
धर्मोपदेष्ट्री धर्मत्मा धर्मगम्या धराधरा ॥ १,११.२०८ ॥
कापाली शाकला मूर्तिः कला कलितविग्रहा ।
सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ १,११.२०९ ॥
सर्वा सर्वेश्वरी सूक्ष्मा सुसूक्ष्मा ज्ञानरूपिणी ।
प्रधानपुरुषेशेशा महादेवैकसाक्षिणी ।
सदाशिवा वियन्मूर्तिर्विश्वमूर्तिरमूर्तिका ॥ १,११.२१० ॥
एवं नाम्नां सहस्त्रेण स्तुत्वासौ हिमवान् गिरिः ।
भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः ॥ १,११.२११ ॥
यदेतदैश्वरं रूपं घोरं ते परमेश्वरि ।
भीतोऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत्प्रदर्शय ॥ १,११.२१२ ॥
एवमुक्ताथ सा देवी तेन शैलेन पार्वती ।
संहृत्य दर्शयामास स्वरूपमपरं पुनः ॥ १,११.२१३ ॥
नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् ।
द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ॥ १,११.२१४ ॥
रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ।
श्रीमद्विशालसंवृत्तललाटतिलकोज्ज्वलम् ॥ १,११.२१५ ॥
भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् ।
दधानमुरसा मालां विशालां हेमनिर्मिताम् ॥ १,११.२१६ ॥
ईषत्स्मितं सुविम्बोष्ठं नूपुरारावसंयुतम् ।
प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् ॥ १,११.२१७ ॥
तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ।
भीतिं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम् ॥ १,११.२१८ ॥
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
यन्मे साक्षात्त्वमव्यक्ताप्रसन्ना दृष्टिगोचरा ॥ १,११.२१९ ॥
त्वया सृष्टं जगत्सर्वं प्रधानाद्यन्त्वयि स्थितम् ।
त्वय्येव लीयते देवि त्वमेव च परा गतिः ॥ १,११.२२० ॥
वदन्ति केचित्त्वामेव प्रकृतिं प्रकृतेः पराम् ।
अपरे परमार्थज्ञाः शिवेति शिवसंश्रये ॥ १,११.२२१ ॥
त्वयि प्रधानं पुरुषो महान् ब्रह्मा तथेश्वरः ।
अविद्या नियतिर्माया कलाद्याः शतशोऽभवन् ॥ १,११.२२२ ॥
त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ।
सर्वभेदविनिर्मुक्ता सर्वेभेदाश्रया निजा ॥ १,११.२२३ ॥
त्वामधिष्ठाय योगेशि महादेवो महेश्वरः ।
प्रधानाद्यं जगत्कृत्स्नं करोति विकरोति च ॥ १,११.२२४ ॥
त्वयैव संगतो देवः स्वमानन्दं समश्नुते ।
त्वमेव परमानन्दस्त्वमेवानन्ददायिनी ॥ १,११.२२५ ॥
त्वमक्षरं परं व्योम महज्ज्योतिर्निरञ्जनम् ।
शिवं सर्वगतं सूक्ष्मं परं ब्रह्मा सनातनम् ॥ १,११.२२६ ॥
त्वं शक्रः सर्वदेवानां ब्रह्मा ब्रह्मविदामसि ।
वायुर्बलवतां देवि योगिनां त्वं कुमारकः ॥ १,११.२२७ ॥
ऋषीणां च वसिष्ठस्त्वं व्यासो वेदविदामसि ।
सांख्यानां कपिलो देवो रुद्राणामसि शङ्करः ॥ १,११.२२८ ॥
आदित्यानामुपेन्द्रस्त्वं वसूनां चैव पावकः ।
वेदानां सामवेदस्त्वं गायत्री छन्दसामसि ॥ १,११.२२९ ॥
अध्यात्मविद्या विद्यानां गतीनां परं गतिः ।
माया त्वं सर्वशक्तीनां कालः कलयतामसि ॥ १,११.२३० ॥
ओङ्कारः सर्वगुह्यानां वर्णानां च द्विजात्तमः ।
आश्रमाणां च गार्हस्थ्यमीश्वराणां महेश्वरः ॥ १,११.२३१ ॥
पुंसां त्वमेकः पुरुषः सर्वभूतहृदि स्थितः ।
सर्वोपनिषदां देवि गुह्योपनिषदुच्यते ॥ १,११.२३२ ॥
ईशानश्चासि कल्पानां युगानां कृतमेव च ।
आदित्यः सर्वमार्गाणां वाचां देवि सरस्वती ॥ १,११.२३३ ॥
त्वं लक्ष्मीश्चारुरूपाणां विष्णुर्मायाविनामसि ।
अरुन्धती सतीनां त्वं सुपर्णः पततामसि ॥ १,११.२३४ ॥
सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ।
सावित्री चासि जप्यानां यजुषां शतरुद्रियम् ॥ १,११.२३५ ॥
पर्वतानां महामेरुरनन्तो भोगिनामसि ।
सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ १,११.२३६ ॥
रूपं तवोशेषकलाविहीन
मगोचरं निर्मलमेकरूपम् ।
अनादिमध्यान्तमनन्तामाद्यं
नमामि सत्यं तमसः परस्तात् ॥ १,११.२३७ ॥
यदेव पश्यन्ति जगत्प्रसूतिं
वेदान्तविज्ञानविनिश्चितार्थाः ।
आनन्दमात्रं प्रणवाभिधानं
तदेव रूपं शरणं प्रपद्ये ॥ १,११.२३८ ॥
अशेषभूतान्तरसन्निविष्टं
प्रधानपुंयोगवियोगहेतुम् ।
तेजोमयं जन्मविनाशहीनं
प्राणाभिधानं प्रणतोऽस्मि रूपम् ॥ १,११.२३९ ॥
आद्यन्तहीनं जगदात्मभूतं
विभिन्नसंस्थं प्रकृतेः परस्तात् ।
कूटस्थमव्यक्तवपुस्तवैव
नमामि रूपं पुरुषाभिधानम् ॥ १,११.२४० ॥
सर्वाश्रयं सर्वजगद्विधानं
सर्वत्रगं जन्मविनाशहीनम् ।
सूक्ष्मं विचित्रं त्रिगुणं प्रधानं
नतोऽस्मि ते रूपमलुप्तभेदम् ॥ १,११.२४१ ॥
आद्यं महत्ते पुरुषात्मरूपं
प्रकृत्यवस्थं त्रिगुणात्मबीजम् ।
ऐश्वर्यविज्ञानविरागधर्मैः
समन्वितं देवि नतोऽस्मि रूपम् ॥ १,११.२४२ ॥
द्विसप्तलोकात्मकमम्बुसंस्थं
विचित्रभेदं पुरुषैकनाथम् ।
अनन्तभूतैरधिवासितं ते
नतोऽस्मि रूपं जगदण्डसंज्ञम् ॥ १,११.२४३ ॥
अशेषवेदात्मकमेकमाद्यं
स्वतेजसा पूरितलोकभेदम् ।
त्रिकालहेतुं रपमेष्ठिसंज्ञं
नमामि रूपं रविमण्डलस्थम् ॥ १,११.२४४ ॥
सहस्त्रमूर्धानमनन्तशक्तिं
सहस्त्रबाहुं पुरुषं पुराणम् ।
शयानमन्तः सलिले तथैव
नारायणाख्यं प्रणतोऽस्मि रूपम् ॥ १,११.२४५ ॥
दंष्ट्राकरालं त्रिदशाभिवन्द्यं
युगान्तकालानलकल्परूपम् ।
अशेषभूताण्डविनाशहेतुं
नमामि रूपं तव कालसंज्ञम् ॥ १,११.२४६ ॥
फणासहस्त्रेण विराजमानं
भोगीन्द्रमुख्यैरभिपूज्यमानम् ।
जनार्दनारूढतनुं प्रसुप्तं
नतोऽस्मि रूपं तव शेषसंज्ञम् ॥ १,११.२४७ ॥
अव्याहतैश्वर्यमयुग्मनेत्रं
ब्रह्मामृतानन्दरसज्ञमेकम् ।
युगान्तशेषं दिवि नृत्यमानं
नतोऽस्मि रूपं तव रुद्रसंज्ञम् ॥ १,११.२४८ ॥
प्रहीणशोकं विमलं पवित्रं
सुरासुरैरर्चितापादपद्मम् ।
सुकोमलं देवि विशालशुम्रं
नमामि ते रूपमिदं नमासि ॥ १,११.२४९ ॥
ओं नमस्ते महादेवि नमस्ते परमेश्वरि ।
नमो भगवतीशानि शिवायै ते नमो नमः ॥ १,११.२५० ॥
त्वन्मयोऽहं त्वदाधारस्त्वमेव च गतिर्मम ।
त्वामेव शरणं यास्ये प्रसीद परमेश्वरि ॥ १,११.२५१ ॥
मया नास्ति समो लोके देवो वादानवोऽपि वा ।
जगन्मातैव मत्पुत्री संभूता तपसा यतः ॥ १,११.२५२ ॥
एषा तवाम्बिका देवि किलाभूत पितृकन्यका ।
मेनाशेषजगन्मातुरहो वुण्यस्य गौरवम् ॥ १,११.२५३ ॥
पाहि माममरेशानि मेनया सह सर्वदा ।
नमामि तव पादाब्जं व्रजामि शरणं शिवाम् ॥ १,११.२५४ ॥
अहो मे सुमहद्भाग्यं महादेवीसमागमात् ।
आज्ञापय महादेवि किं करिष्यामि शङ्करि ॥ १,११.२५५ ॥
एतावदुक्त्वा वचनं तदा हिमगिरीश्वरः ।
संप्रेक्षणमाणो गिरिजां प्राञ्जलिः पार्श्वतोऽभवत् ॥ १,११.२५६ ॥
अथ सा तस्य वचनं निशम्य जगतोऽरणिः ।
सस्मितं प्राह पितरं स्मृत्वा पशुपतिं पतिम् ॥ १,११.२५७ ॥
NB: Hindu Purans do not have any independent standing and authenticity also could be questioned. Hindu Puranas are useful to know the past of Hindu history. The above Stotram is good for reading and many theological expressions are involved in it , But nonetheless Apouroseya Vedas are the supreme authority while deciding Sanatana Dharma.
In this stotram दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥ १,११.६५ ॥ is very similar to Bhagabat Gita. The most emotional portion of this Strotram has been explained through the following lines:
मया नास्ति समो लोके देवो वादानवोऽपि वा ।
जगन्मातैव मत्पुत्री संभूता तपसा यतः ॥ १,११.२५२ ॥
एषा तवाम्बिका देवि किलाभूत पितृकन्यका ।
मेनाशेषजगन्मातुरहो वुण्यस्य गौरवम् ॥ १,११.२५३ ॥
That eternal mother became the daughter of king Himaban. The beauty of the father and daughter relationship reached the ultimate climax in Hindu theology.