All

In writing this history of Sanskrit literature, I have dwelt more on the life and thought of Ancient India, which that literature embodies, than would perhaps have appeared necessary in the case of a European literature. This I have done partly because Sanskrit literature, as representing an independent civilisation entirely different from that of the West, requires more explanation than most others; and partly because, owing to the remarkable continuity of Indian culture, the religious and social institutions of Modern India are constantly illustrated by those of the past.

“हठं विना सिव्यति राजयोगो नर्त्ते हठाच्चापि न राजयोगः । तदाभ्यसेत् पूर्वमतः सुनिष्पत्त्यन्तं हठं सद्गुरुतोऽभिलब्धम् । अभ्यासेन विना दृढ़ेन सुचिरं साङ्गस्य योगस्य वा योगी याति न राजयोगपदवीं मध्येऽन्तरालैर्युताम् । वृद्धो वा तरुणः सरुक् च शनकैर्योगेऽस्ततन्त्रः क्रियायुक्तः सिद्धिमुपैति शास्त्रपठनान्ना योगसिद्धिर्भवेत् ।

The 16th World Sanskrit Conference was held in Bangkok, Thailand, from 28th June till 2nd July 2015, co-organised by the International Association of Sanskrit Studies and the Sanskrit Studies Centre, Silpakorn University in Bangkok, Thailand. The venue was the Renaissance Hotel. This WSC was under the patronage of HRH Princess Maha Chakri Sirindhorn, in whose honour it was held on the occasion of her birthday.

Other Sanskrit words were similar to Greek terms. For instance, the Greek word trias (“three”) is close to trayas and tres in the chart above. The Greek word pente (“five”) is close to Sanskrit panca (“five”), and so on. Jones began systematically charting the similarities, finding literally thousands of such parallels between Sanskrit, Greek, and Latin.

जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः ।तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ ०१.०१.००१ ॥धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ ०१.०१.००२ ॥निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् ।पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ॥ ०१.०१.००३ ॥ नैमिषेऽनिमिषक्षेत्रे ईशयः […]

श्रीमदरूप पदरजः प्रार्थना दसकं- শ্রীমচ্চৈতন্যপাদৌ চরকমলযুগৌ নেত্রভৃঙ্গৌ মধু দ্যৌ
গৌড়ে তৌ পায়য়ন্তৌ ব্রজবিপিনগতৌ ব্যাজযুক্তৌ সমুৎকৌ ।
ভাতৌ সভ্রাতৃকস্য স্বজনগণপতের্যস্য সৌভাগ্যভূম্নঃ
স শ্রীরূপঃ কদা মাং নিজপদরজসা ভূষিতং সংবিধত্তে-শ্রীবৃন্দাবন-গমনে ব্যাজযুক্ত শ্রীমচ্চৈতন্যপাদপদ্মযুগল, নিজ ণণের অধিপতি (সম্প্রদায় রূপানুগ বলিয়া) ভ্রাতৃগণের সহিত সৌভাগ্যের আকরভূমি যাঁহার সেই পরমোৎকণ্ঠিত নয়নভৃঙ্গযুগলকে মধুপান করাইতে করাইতে গৌড়ে (গৌড় নগরে) শোভিত হইয়াছিলেন—সেই শ্রীমদ্­রূপ প্রভু কবে তাঁহার পদরজে আমাকে ভূষিতে করিবেন

कामसूत्रम्-वात्स्यायनः- प्रमाणकालभावेभ्यो रतअवस्थापनम्/ प्रीतिविशेषाः/ आलिङ्गनविचाराः/ चुम्बनविकल्पाः/ नखरदनजातयः/ दशनच्छेद्यविधयः/ देश्या उपचाराः/ संवेशनप्रकाराः/ चित्ररतानि/ प्रहणनयोगाः/ तद्युक्ताश् च सीत्कृतौपक्रमाः/ पुरुषायितम्/ पुरुषोपसृप्तानि/ औपरिष्टकम्/ रतआरम्भअवसानिकम्/ रतविशेषाः/ प्रणयकलहः/ इति सांप्रयोगिकं द्वितीयम् अधिकरणम्/ अध्याया दश/ प्रकरणानि सप्तदश/

भाषिकसूत्रम् Bhasika parisistha Sutram by Katyayan १.१ अथ ब्राह्मणस्वरसंस्कारनियमः १.२ द्वौ १.३ उक्तो मन्त्रस्वरः १.४ तेनात्र सिद्धम् १.५ उदात्तानुदात्तौ भाषिकस्तत्संधिः १.६ अनुदात्तावन्तरेणोदात्तः १.७ आप्रपूर्व आख्यातपरो न १.८ समासश्चानाख्यातपरोऽपि न १.९ अपूर्वश्च समासो नैव १.१० जात्याभिनिहितक्षैप्रप्रश्लिष्टाश्च १.११ उतो यो मो नो सो च १.१२ ओञ् चैकेषाम् १.१३ उदात्तमेतत् १.१४ स्वरितानुदात्तौ च १.१५ उदात्तमनुदात्तमनन्त्यम् १.१६ अन्त्यं संहतानाम् १.१७ भाषिके चोभयेषाम् १.१८ एकस्यापि […]

अनुमानादिजन्य-अतीन्द्रियाभावानुभवहेतौ अनुमानादावतिव्याप्तिवारणाय अजन्यान्तं पदम् । अदृष्टादौ साधारणकारणेऽतिव्याप्तिवारणायासाधारणेति । अभावस्मृत्यसाधारणहेतुसंस्कारेऽतिव्याप्तिवारणायानुभवेति विशेषणम् । न चातीन्द्रियाभावानुमितिस्थलेऽप्यनुपलब्ध्यैवाभावो गृह्यताम् , विशेषाभावादिति वाच्यम् । धर्माधर्माद्यनुपलब्धिसत्त्वेऽपि तदभावानिश्चयेन योग्यानुपलब्धेरेवाभावग्राहकत्वात् ।

Recent Updates