To be corrected मधुसूदनसरस्वतीववरचितः प्रस्थानभेदः Madhusūdana Sarasvatī (c.1540–1640) शास्रतात्प्येव्णनम्वेदवेदाङ्खोपाङ्खस्वरूपम्नासिक प्रस्थान वर्णनम्वैदलक्षणं ब्राह्मण भेदविधिस्वरूपम्अर्थेवादस्वरूपमूवैदान्तवाक्यविचारःवेदानां पुरुषार्थचतुष्टयहेतु्वमूउपवेद स्वरूपव्णेनम्सांख्ययोगयोः स्वरूपम्प्रस्थानानां समन्वयः ॥ प्रस्थानभेदः ॥ अथ सर्वेषां शाद्लाणां भगवयेव तात्पर्य ॑साक्षास्रम्प- रया वेति समासेन तेषां प्रस्थानभेदोऽत्रोदिदयते । तथादि– ऋम्बेदो यजुर्वेदः सामवेदोऽधववेद इति वेदाश्चत्वारः ।...
Sanskrit
Sanatan means eternal, it is not created by anyone, so it shall not be destroyed by anyone.
साम्बं सदाशिवं देवं तन्त्रमार्गप्रदर्शकम् । मङलाय च लोकानां भक्तानां रक्षणाय च-विद्याप्रदं गणपतिं सर्वप्रत्यूहनाशकम् । भक्ताभीष्टप्रदातारं बुद्धिजाड्यापहारकम्-तथा श्रेयस्करी शक्तिं नत्वा मन्त्रमहोदधेः । भाषाटीकां वितनुते मालवीयः सुधाकरः-नारोचकीं न वा क्लिष्टां नाव्यक्तां न च विस्तृताम् । पदाक्षरानुगां स्पष्टां भावमात्रप्रबोधिनीम्...
रुग्णस्य मुग्धस्य विमोहितस्य दीपः पदार्थानिव जीवनाडी । प्रदर्शयेद्दोषजनिस्वरूपं व्यस्तं समस्तं युगलीकृतं च....अस्ति प्रकोष्ठगा नाडीमध्ये कापि समाश्रिता..जीवनाडीति सा प्रोक्ता नन्दिना तत्त्ववेदिना
अथातो भक्तिं व्याख्यास्यामः-सा त्वस्मिन् परप्रेमरूपा-अमृतस्वरूपा च-यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति-यत्प्राप्य न किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति-यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति
हुहुङ्कारगर्जनादि अहोरात्रसद्गुणं-हा कृष्ण राधिकानाथ प्रार्थनादिभावनम् ।
धूपदीपकस्तुरी च चन्द्रनादिलेपनं -सीतानाथाद्वैतचरणारविन्दभावनम्
श्रीलसनातनगोस्वामिना स्वस्यातीवान्तरङ्गाय श्रीकृष्णदासब्रह्मचारिणे श्रीमदनगोपालदेवस्य सेव समर्पिता । एवं श्रीमद्रूपाद्वैतरूपेण श्रीमद्रघुनाथेन श्रीयुतकुण्डयुगलपरिचर्या तत्परिसरभूमिश्च श्री गोविन्दाय समर्पिता । एवं श्रीगोपीनाथस्य सेवा श्रीपरमानन्दगोस्वामिना श्रीमधुपण्डितगोस्वामिने समर्पिता । किं च त्रयाणां श्रीविग्रहाणां प्रेयसी किल श्रीहरिदासगोस्वामिश्रीकृष्णदासब्रह्मचारिगोस्वामिश्रीमधु पण्डितगोस्वामिभिश्च प्रकाशिता
पौरुषेयं हि वचः प्रमाणान्तरप्रतिपन्नवस्तूपस्थापनायोपादीयमानं वक्तुस्तदर्थसिद्धिमनुरुध्यमानमेव प्रमाणभावमनुभवति ।
अथ श्रीवातूलनाथसूत्राणि महा साहस वृत्त्य स्वरूप लाभः ॥१॥ तल्लाभाद्युगपद्वृत्ति प्रवृत्तिः ॥२॥ तल्लाभाच्छुरिता युगपद्वृत्ति प्रवृत्तिः ॥२॥ उभय पट्टोद्ध्वट्टनान्महा शून्यता प्रवेशः ॥३॥ युग्मग्रासान्निरवकाश संविन्निष्ठा ॥४॥ सिद्धयोगिनी संघट्टान्महामेलापोदयः ॥५॥ त्रिक ञ्चुक परित्यागान्निराख्य पदावस्थितिः ॥६॥ वाक्चतुष्टयोदय विरामप्रथासु स्वरः प्रथते ॥७॥ रसत्रितयास्वादनेनानिच्छोच्छलितं विगत बन्धं...
श्रीरूपगोस्वामिविरचित चैतन्याष्टकम् प्रथमाष्टकं सदोपास्यः श्रीमान् धृतमनुजकायैः प्रणयितांवहद्भिर्गीर्वाणैर्गिरिशपरमेष्ठिप्रभृतिभिः ।स्वभक्तेभ्यः शुद्धां निजभजनमुद्रामुपदिशन्स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ १॥ सुरेशानां दुर्गं गतिरतिशयेनोपनिषदांमुनीनां सर्वस्वं प्रणतपटलीनां मधुरिमा ।विनिर्यासः प्रेम्णो निखिलपशुपालाम्बुजदृशांस चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ २॥ स्वरूपं बिभ्राणो जगदतुलमद्वैतदयितःप्रपन्नश्रीवासो जनितपरमानन्दगरिमा...
गौराङ्गाष्टकम् मलयसुवासितभूषितगात्रंमूर्तिमनोहरविश्वपवित्रम् ।पदनखराजितलज्जितचन्द्रेशुद्धकनक रय गौर नमस्ते ॥ १॥ स्वगात्रपुलकलोचनपूर्णंजीवदयामयतापविदीर्णम् ।साङ्ख्यजलपतिनामसहस्रेशुद्धकनक रय गौर नमस्ते ॥ २॥ हुङ्कृततर्जनगर्जनरङ्गेलोचनकलियुगपाप स शङ्के ।पदरजताडितदुष्टसमस्तेशुद्धकनक जय गौर नमस्ते ॥ ३॥ सिंहगमन जिति ताण्डवलीलदीनदयामयतारणशील ।अजभवश्रीहरिपदनखचन्द्रेशुद्धकनक जय गौर नमस्ते ॥ ४॥ गौराङ्गवृतमालतिमालेमेरुविलम्बितगङ्गाधारे ।मन्दमधुरहासभासमुखचन्द्रेशुद्धकनक जय गौर नमस्ते ॥...
चित्ते चलति संसारो निश्चलो मोक्ष एव तु । तस्माच्चित्तं स्थिरं कुर्यात्प्रज्ञया परया बुधः-The world moves in the mind, but liberation is motionless. Therefore the wise should make the mind steady by supreme wisdom.Mundus in mente movet, liberatio autem immobilis...
भवबन्धनपारस्य तारिणी जननी परा । ज्ञानदा मोक्षदा नित्या तस्यै नित्यं नमो नमः-Mater est suprema, quae salvat nos a servitute exsistentiae materialis. Oblationes meas ei aeternas offero, aeternae cognitionis et liberationis datorem-She is the supreme mother who saves us from...
You must be logged in to post a comment.