समिधमेवापि श्रद्दधान आदधन्मन्येत यज इदमिति नमस्तस्मै य आहुत्या यो वेदेनेति विद्ययैवाप्यस्ति प्रीतिस्तदेतत्पश्यन्नृषिरुवाच अगोरुधाय गविषेद्युक्षाय दस्म्यं वचः । घृतात्स्वादीयो मधुनश्च वोचतेति वच एव म इदं घृताच्च मधुनश्च स्वादीयोऽस्ति प्रीतिः स्वादीयोऽस्त्वित्येव तदाह आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि । ते...
Sanskrit
Sanatan means eternal, it is not created by anyone, so it shall not be destroyed by anyone.
आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्तिव्रातं तस्य स्वरूपं स च निज महसश्छादनाद्बद्धरूपः ।
आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह यत्संग्रहेणार्थ एषः ॥३३०॥
मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते तत्सद्भावाद्विमलमपि तद्भाति मालिन्यधाम ।
यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरीं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का ॥३३१॥
भावव्रात हठाज्जनस्य...
अहमात्मा साक्षी, केवलः, चिन्मात्रस्वरूपः नाज्ञानं, नापि तत्कार्यः किंतु, नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वयं ब्रह्मैवाहमस्मीति अभॆदॆनावस्थानं समाधिः तत्र च अन्तस्समाधिना दृग्दृश्यविवॆकॆ, बहिस्समाधिना ब्रह्मसर्गविवॆकॆ च दृढॆ जातॆ, तॆन विवॆकद्वयेनायं गलितदॆहाभिमानः विज्ञातपरमात्मतत्वश्च भूयात्
वेदान्तवाक्येषु सदा रमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः ।
विशोकवन्तः करणैकवन्तः
कौपीनवन्तः खलु भाग्यवन्तः
Panchatantram-विष्णुशर्मा-300 BCE पञ्चतन्त्रम् कथा-मुखम् मनवे वाचस्पतये शुक्राय पराशराय ससुताय ।चाणक्याय च विदुषे नमोऽस्तु नय-शास्त्र-कर्तृभ्यः ॥ ०.१॥ सकलार्थ-शास्त्र-सारं जगति समालोक्य विष्णुशर्मेदम् ।तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् ॥ ०.२॥ तद्यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थि-सार्थ-कल्प-द्रुमः प्रवर-नृप-मुकुट-मणिमजरीचयचर्चितचरण-युगलः सकल-कल्प-पारङ्गतोऽमरशक्तिर्नाम...
पञ्चकृतानि भूतानि तत्कार्यं च विराड् भवेत् । स्थूलं शरीरमेतत्स्यादशरीरस्य चात्मनः। अधिदैवतमध्यात्ममधिभूतमिति त्रिधा ।
एकं ब्रह्म विभागेन भ्रमाद्माति न तत्त्वत्तः ॥
कनकधारास्तोत्रम् written by Adi Sankaracharya around 508BCE
अथातो न्यायाध्ययनस्य पार्षदं वर्तयिष्यामः १ पदानां संहितां विद्यात् २ पदविधिरिति ३ द्विरुदात्तं बृहस्पत्यादीनाम् ४ प्रत्यञ्चां द्वे उपोत्तमे ५ अवर्णमध्य आकार एकादेशे विशेषः ६ अवर्णान्ताञ्च ७ इकारादौ च ८ एकारादौ च ९ कृदन्ते द्व्युपसर्गे १० गतिपूर्वो यदा धातुः ११ उपसर्गपूर्वमाख्यातम्...
भगवद्यामुनमुनि ॥ गीतार्थसङ्ग्रहः ॥ स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः ।नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥१॥ ज्ञानकर्मात्मिके निष्ठे योगलक्षे सुसंस्कृते ।आत्मानुभूतिसिद्ध्यार्थे पूर्वषट्केन चोदितः ॥२॥ मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये ।ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥३॥ प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् ।कर्म धीर्भक्तिरित्यादिपूर्वशेषो ऽन्तिमोदितः ॥४॥ अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् ।पार्थं प्रपन्नम् उद्दिश्य शास्त्रावतरणं कृतम् ॥५॥ नित्यात्मासङ्गकर्मेहगोचरा सांख्ययोगधीः...
Gitabhashya of Bhagavad Ramanuja यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।वस्तुताम् उपयातो ऽहं यामुनेयं नमामि तम् ॥ श्रियः पतिः, निखिलहेयप्रत्यनीककल्याणैकतानः, स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञनानन्दैकस्वरूपः, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृत्यसंख्येयकल्याणगुणगणमहोदधिः, स्वाभिमतानुरूपैकरूपाचिन्त्य दिव्याद्भुतनित्यनिरवद्यनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्य यौवनाद्यनन्तगुणनिधिदिव्यरूपः, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषणः, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुधः, स्वाभिमतानुरूपनित्यनिरवद्यस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगणश्रीवल्लभः, स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदाशेषसेषतैकरतिरूप नित्यनिरवद्यनिरतिशयज्ञानक्रियाइश्वर्याद्यनन्तगुणगणापरिमितसूरिभिरनवरताभिष्टुतचरणयुगलः, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्त महाविभवानन्तपरिमाणनित्यनिरवद्याक्षरपरमव्योमनिलयः, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलः, परं ब्रह्म पुरुषोत्तमो नारायणः, ब्रह्मादिस्थावरान्तम् अखिलं जगत्सृष्ट्वा ,स्वेन रूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां...
अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्नात्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृतः ।
महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । न हीदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः सम्भवोऽस्ति । यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्सम्भवति, यथा व्याकरणादि पाणिन्यादेः ज्ञेयैकदेशार्थमपि, स ततोऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके ।
सर्वार्थं धर्मं प्रथमम् । उपवादाननुवदेत् ३ ब्राह्मणक्षत्रियवैश्यरथकाराणाँ यज्ञाः ४ निषादस्थपतेरिष्ट्यग्न्याधेयम् ५ अध्वर्युर्यजुर्वेदेन करोत्यृग्वेदेन होता सामवेदेनोद्गाता सर्वैर्ब्रह्मा ६ उच्चैरृग्वेदसामवेदाभ्यामुपाँ शु यजुषोच्चैः संप्रैषैः ७ सँ स्वारैकस्वर्यमिति शब्दन्यायः ८ प्राङ्मुखः कर्म कुर्यादा चतुर्थात्कर्मणः प्रसंपश्यन् ९ उत्तरतउपचारो विहारः १० न यज्ञाङ्गेनात्मानमभिविपरिहरेत् ११ न...
आमाशयस्थो हत्वाऽग्नि सामो मार्गान् पिधाय यत्
विदधाति ज्वरं दोषस्तस्मात्कुर्वीत लङ्घनम् १
प्राग्रूपेषु ज्वरादौ वा बलं यत्नेन पालयन्
बलाधिष्ठानमारोग्यमारोग्यार्थः क्रियाक्रमः
ज्वरोऽतिसारो ग्रहणी चार्शोऽजीर्णं विसूचिका
अलसश्च विलम्बी च क्रिमिरुक्पाण्डुकामलाः १
हलीमकं रक्तपित्तं राजयक्ष्मा उरःक्षतम्
कासो हिक्का सह श्वासैः स्वरभेदस्त्वरोचकः २
छर्दिस्तृष्णा च मूर्च्छाद्या रोगाः पानात्ययादयः
दाहोन्मादावपस्मारः कथितोऽथानिलामयः ३
वातरक्तमूरुस्तम्भ आमवातोऽथ शूलरुक्
पक्तिजं शूलमानाह उदावर्तोऽथ गुल्मरुक् ४
You must be logged in to post a comment.