श्रीरूपगोस्वामिविरचित चैतन्याष्टकम् प्रथमाष्टकं सदोपास्यः श्रीमान् धृतमनुजकायैः प्रणयितांवहद्भिर्गीर्वाणैर्गिरिशपरमेष्ठिप्रभृतिभिः ।स्वभक्तेभ्यः शुद्धां निजभजनमुद्रामुपदिशन्स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ १॥ सुरेशानां दुर्गं गतिरतिशयेनोपनिषदांमुनीनां सर्वस्वं प्रणतपटलीनां मधुरिमा ।विनिर्यासः प्रेम्णो निखिलपशुपालाम्बुजदृशांस चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ २॥ स्वरूपं बिभ्राणो जगदतुलमद्वैतदयितःप्रपन्नश्रीवासो जनितपरमानन्दगरिमा...
Stotram
गौराङ्गाष्टकम् मलयसुवासितभूषितगात्रंमूर्तिमनोहरविश्वपवित्रम् ।पदनखराजितलज्जितचन्द्रेशुद्धकनक रय गौर नमस्ते ॥ १॥ स्वगात्रपुलकलोचनपूर्णंजीवदयामयतापविदीर्णम् ।साङ्ख्यजलपतिनामसहस्रेशुद्धकनक रय गौर नमस्ते ॥ २॥ हुङ्कृततर्जनगर्जनरङ्गेलोचनकलियुगपाप स शङ्के ।पदरजताडितदुष्टसमस्तेशुद्धकनक जय गौर नमस्ते ॥ ३॥ सिंहगमन जिति ताण्डवलीलदीनदयामयतारणशील ।अजभवश्रीहरिपदनखचन्द्रेशुद्धकनक जय गौर नमस्ते ॥ ४॥ गौराङ्गवृतमालतिमालेमेरुविलम्बितगङ्गाधारे ।मन्दमधुरहासभासमुखचन्द्रेशुद्धकनक जय गौर नमस्ते ॥...
माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् । माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि ॥ १॥ चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे । पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण- हस्ते नमस्ते जगदेकमातः ॥ २॥ ॥ विनियोगः ॥ माता मरकतश्यामा मातङ्गी मदशालिनी । कुर्यात् कटाक्षं कल्याणी कदंबवनवासिनी
नीळा तुंग स्तनगिरितटी सुप्तमुद्बोध्य कृष्णं
पारार्थ्यं स्वं श्रुतिशतशिरः सिद्धमध्यापयंती ।
स्वोच्छिष्टायां स्रजि निगळितं या बलात्कृत्य भुंक्ते
गोदा तस्यै नम इदमिदं भूय एवास्तु भूयः ॥
Study Vedas every day; do properly the karma prescribed therein; through that (act), worship the Lord ; give up the thought of doing an act with desire ; shake off the group of sinful deeds; consider the defect in...
वेदान्तवाक्येषु सदा रमन्तो
भिक्षान्नमात्रेण च तुष्टिमन्तः ।
विशोकवन्तः करणैकवन्तः
कौपीनवन्तः खलु भाग्यवन्तः
कनकधारास्तोत्रम् written by Adi Sankaracharya around 508BCE
ॐ मौनं व्याख्या प्रकटितपरब्रह्मतत्वं युवानं
वर्शिष्ठान्ते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलित-चिन्मुद्रमानन्दमूर्तिं
स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे
तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्व-
ज्ञानानुरागमहिमातिशयान्तसीम्ने ।
नाथाय नाथमुनयेऽत्र परत्र चापि
नित्यं यदीयचरणौ शरणं मदीयम्
आदौ कर्म प्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो
भज गोविन्दं भज गोवन्दं भज गोविन्दं मूढमते।
संप्राप्ते संनिहिते काले न हि न हि रक्षति डुकृञ्करणे
हृदम्भोजे कृष्णः सजलजलदश्यामलतनुः सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान्।
शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन्ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः
You must be logged in to post a comment.