माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् । माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि ॥ १॥ चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे । पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण- हस्ते नमस्ते जगदेकमातः ॥ २॥ ॥ विनियोगः ॥ माता मरकतश्यामा मातङ्गी मदशालिनी । कुर्यात् कटाक्षं कल्याणी कदंबवनवासिनी
Tag: Stotram
Tiruppavai by Alwar Andal – तिरुप्पावै-திருப்பாவை
नीळा तुंग स्तनगिरितटी सुप्तमुद्बोध्य कृष्णं पारार्थ्यं स्वं श्रुतिशतशिरः सिद्धमध्यापयंती । स्वोच्छिष्टायां स्रजि निगळितं या बलात्कृत्य भुंक्ते गोदा तस्यै नम इदमिदं भूय एवास्तु भूयः ॥
साधन पञ्चकं – Sadhaka Panchakam – श्रीमच्छङ्कराचार्य
Study Vedas every day; do properly the karma prescribed therein; through that (act), worship the Lord ; give up the thought of doing an act with desire ; shake off the group of sinful deeds; consider the defect in worldly pleasure; strive for the desire the knowledge of Átmán ; get out of your home without delay.
यतिपञ्चकम् -YATI PANCHAKAM-Sankar
वेदान्तवाक्येषु सदा रमन्तो भिक्षान्नमात्रेण च तुष्टिमन्तः । विशोकवन्तः करणैकवन्तः कौपीनवन्तः खलु भाग्यवन्तः
कनकधारास्तोत्रम् – Kanak Dhara Stotram- Sankaracharya-508BCE
कनकधारास्तोत्रम् written by Adi Sankaracharya around 508BCE
दक्षिणामूर्तिस्तोत्रम् – Dakshina Murti Stotram
ॐ मौनं व्याख्या प्रकटितपरब्रह्मतत्वं युवानं
वर्शिष्ठान्ते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलित-चिन्मुद्रमानन्दमूर्तिं
स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे
आलवन्दारस्तोत्रम् – Albandar stotram
तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्व- ज्ञानानुरागमहिमातिशयान्तसीम्ने । नाथाय नाथमुनयेऽत्र परत्र चापि नित्यं यदीयचरणौ शरणं मदीयम्
शिवापराधक्षमापणस्तोत्रं- SivaPradhaKshma Stotram
आदौ कर्म प्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो
मोहमुद्गरः- MohoMudgara
भज गोविन्दं भज गोवन्दं भज गोविन्दं मूढमते।
संप्राप्ते संनिहिते काले न हि न हि रक्षति डुकृञ्करणे
भगवन्मानसपूजा – Manaspuja
हृदम्भोजे कृष्णः सजलजलदश्यामलतनुः सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान्।
शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन्ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः
अद्वैतपञ्चरत्नम्-AdvaitaPachaRatnam
नाहं देहो नेन्द्रियाण्यन्तरङ्गो नाहंकारः प्राणवर्गो न बुद्धिः।
दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम्
श्री अन्नपूर्णास्तोत्रम् – अन्नपूर्णाष्टकम्
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी ।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी
শ্রীমদ্রূপপদরজঃ-প্রার্থনা-দশকম্- Srimad Rupa pada raja Prathana dasakam-Sridhar Deva Goswami
श्रीमदरूप पदरजः प्रार्थना दसकं- শ্রীমচ্চৈতন্যপাদৌ চরকমলযুগৌ নেত্রভৃঙ্গৌ মধু দ্যৌ
গৌড়ে তৌ পায়য়ন্তৌ ব্রজবিপিনগতৌ ব্যাজযুক্তৌ সমুৎকৌ ।
ভাতৌ সভ্রাতৃকস্য স্বজনগণপতের্যস্য সৌভাগ্যভূম্নঃ
স শ্রীরূপঃ কদা মাং নিজপদরজসা ভূষিতং সংবিধত্তে-শ্রীবৃন্দাবন-গমনে ব্যাজযুক্ত শ্রীমচ্চৈতন্যপাদপদ্মযুগল, নিজ ণণের অধিপতি (সম্প্রদায় রূপানুগ বলিয়া) ভ্রাতৃগণের সহিত সৌভাগ্যের আকরভূমি যাঁহার সেই পরমোৎকণ্ঠিত নয়নভৃঙ্গযুগলকে মধুপান করাইতে করাইতে গৌড়ে (গৌড় নগরে) শোভিত হইয়াছিলেন—সেই শ্রীমদ্রূপ প্রভু কবে তাঁহার পদরজে আমাকে ভূষিতে করিবেন
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्
Hiranyagarbha was the only one at the beginning of the Universe who was the guardian of everything. He/it used to hold the earth and space, let us worship that Deity by offering Havi.
शतरुद्रीय-Sata Rudriya Stotram
नमस् ते रुद्र मन्यव उतो त इषवे नमः । नमस् ते अस्तु धन्वने बाहुभ्याम् उत ते नमः ॥
या त इषुः शिवतमा शिवम् बभूव ते धनुः । शिवा शरव्या या तव तया नो रुद्र मृडय ॥
या ते रुद्र शिवा तनूर् अघोराऽपापकाशिनी । तया नस् तनुवा शंतमया गिरिशन्ताभि चाकशीहि ॥
याम् इषुं गिरिशन्त हस्ते ॥