
भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् ।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम्
भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् ।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम्
कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽऽसनं वाहनं-वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी । ब्रह्मेशादिसुरव्रजः सदयितस्त्वद्दाशदासीगणः-श्रीरित्येव च नाम ते भगवति ! ब्रूम:कथं त्वां वयम्
वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः ।
रामो रामाधीराप्यागो लीलामारायोध्ये वासे-सेवाध्येयो रामालाली गोप्याराधी भारामोराः ।
यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम्
ॐ अस्य श्री-पद्मावती-वज्र-पञ्जर-कवचस्य श्री-सदाशिव-ऋषिः,त्रिष्टुप-छन्दः श्री-सर्वज्ञ-ईश्वर-सहिता श्री-पद्मावती-देवता, “श्रीं” बीजं “ह्रीं” शक्तिः “क्लीं” कीलकं, श्री-भोगापवर्ग-सिद्धयर्थं कवचे पाठे/धारणे विनियोगः
With his neck, consecrated by the flow of water flowing from the thick forest-like locks of hair, and on the neck, where the lofty snake is hanging like a garland, and the Damaru drum making the sound of Damat Damat Damat Damat, Lord Śiva did the auspicious dance of Tandava and may He shower prosperity on us all.
ओं शुद्धे विशुद्धे शोधनविशोधनि । सुगतात्मजे मैत्रीहृदये निर्मले श्यामे श्यामरूपिणि ॥ महाप्राज्ञे प्रवरे प्रवरभूषिते पराजिते । महारौद्रि विश्वरूपि महायश ॥ कल्पाग्निमहातेजा लोकधात्रीमहायशा । सरस्वती विशालाक्षी प्रज्ञाश्रीबुद्धिवर्धनी ॥
गीतगोविन्दम् प्रलयपयोधिजले धृतवानसि वेदम् । विहितवहित्रचरित्रमखेदम् ॥ केशव धृतमीनशरीर जय जगदीश हरे ॥ १ ॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे । धरणिधरणकिणचक्रगरिष्ठे ॥ केशव धृतकच्छपरूप जय जगदीश हरे ॥ २ ॥ वसति दशनशिखरे […]
श्री गणेशाय नमः ॥श्रीजानकीवल्लभो विजयते श्री रामचरित मानस प्रथम सोपान (बालकाण्ड) श्लोक वर्णानामर्थसंघानां रसानां छन्दसामपि ।मङ्गलानां च कर्त्तारौ वन्दे वाणीविनायकौ ॥ १ ॥ भवानीशङ्करौ वन्दे श्रद्धाविश्वासरूपिणौ ।याभ्यां विना न पश्यन्ति सिद्धाःस्वान्तःस्थमीश्वरम ॥२॥ […]
नमस्ते देव देवाय ब्रह्मणे परमेष्ठिने । पुरुषाय पुराणाय शाश्वताय जयाय च-नमः स्वयंभुवे तुभ्यं स्त्रष्ट्रे सर्वार्थ वेदिने । नमो हिरण्यगर्भाय वेधसे परमात्मने-नमस्ते वासुदेवाय विष्णवे विश्वयोनये । नारायणाय देवाय देवानां हितकारिणे
विश्वं दर्पणदृश्यमान नगरीतुल्यं निजान्तर्गतम्,
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यदा निद्रया।
यः साक्षात्कुरुते प्रबोध समये स्वात्मानमेवाद्वयम्,
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥१॥
शिवतांडव स्तोत्रम जटा टवी गलज्जल प्रवाह पावितस्थले, गलेऽवलम्ब्य लम्बितां भुजङ्ग तुङ्ग मालिकाम् | डमड्डमड्डमड्डमन्निनाद वड्डमर्वयं, चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ||१|| जटा कटा हसंभ्रम भ्रमन्निलिम्प निर्झरी, विलो लवी चिवल्लरी विराजमान मूर्धनि […]