Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Sanskrit Dictionary » अक्षपाद – Akshapada

अक्षपाद – Akshapada

अक्षपाद पु०

अक्षं नेत्रं दर्शनसाधनतया जातः पादोऽस्य ।

न्यायसूत्रकारके गौतमे मुनौ, स हि स्वमतदूषकस्य व्यासस्य
मुखदर्शनं चक्षुषा न कर्त्तव्यमिति प्रतिज्ञाय पश्चात्
व्यासेन प्रसादितः पादे नेत्रं प्रकाश्य तं दृष्टवानिति
पौराणिकी कथा । “अक्षपादप्रणीते च काणादे सांख्य-
योगयोः । त्याज्यः श्रुतिविरुद्धोऽर्थ इति” पद्मपुराणम् ।