सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥
Invocation of Mother Universal
- Invocatione Virginis matris universal
- استحضار الأم العالمية
- Призыв матери универсальный
- Invocazione di madre universale
- Επανάκληση της μητέρας καθολικής
- Anrufung der Mutter universell
- הפניית אם אוניברסלית
- সর্বজনীন মায়ের প্রার্থনা
- सार्वभौमिक आमाको आह्वान
देवीसूक्तम्-Devi Suktam
ॐ नमश्चण्डिकायै॥
ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ।। ९।।
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ।। १०।।
कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः ।
नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ।। ११।।
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ।। १२।।
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्टायै देव्यै कृत्यै नमो नमः ।। १३।।
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || १४-१६||
या देवी सर्वभूतेषु चेतनेत्यभिधीयते |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || १७-१९||
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २०-२२||
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २३-२५||
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २६-२८||
या देवी सर्वभूतेषुच्छायारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २९-३१||
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३२-३४||
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३५-३७||
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३८-४०||
या देवी सर्वभूतेषु जातिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४१-४३||
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४४-४६||
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४७-४९||
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५०-५२||
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५३-५५||
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५६-५८||
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५९-६१||
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६२-६४||
या देवी सर्वभूतेषु दयारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६५-६७||
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६८-७०||
या देवी सर्वभूतेषु मातृरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७१-७३||
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७४-७६||
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या |
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः || ७७||
चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः- ॐ || ७८-८०||
स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेणु दिनेषु सेविता॥
करोतु सा नः शुभहेतुरीश्र्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥
ॐ नमश्चण्डिकायै॥
Source:।। पञ्चमोऽध्यायः – अंतचरितम् ।।
देवी को नमस्कार है, महादेवी शिवा को सर्वदा नमस्कार है। प्रकृति एवं भद्रा को प्रणाम है। हमलोग जगदम्बा को नमस्कार करते हैं।
पूर्वकाल में अपने अभीष्ट की प्राप्ति होने से देवताओं ने जिनकी स्तुति की तथा देवराज इन्द्र ने बहुत दिनों तक जिनका सेवन किया, वह कल्याण की साधनभूत ईश्वरी हमारा कल्याण और मङ्गल करे तथा सारी आपत्तियों का नाश कर डाले।
For English meaning click here
Durga Saptashati – Devi Stotram
Alternative Name of the Stotram : Tantrokto Devi Suktam-तन्त्रोक्तं देवीसूक्तम्
English Transliteration
Sarva Mangala Mangalye Sive Sarvartha Sadhike-Saranye Trayambike Gauri Narayani Namostute
OM Namo devyai mahadevyai shivayai satatam namaha,
Namaha prakrityai bhadrayai niyataah pranataah sma taam-1
Roudrayai namo nityayi gouryayai dhatrayai namo namaha,
Jyothsnayayai chendurupinyayai sukhayayai satatam namaha-2
Kalyannyai pranatam vridhyayai sidhyayai kurmo namo namah,
Nairutyayai bhybritaam lakshmyai sharvanyayai tey namo namah-3
Durgayai durgapaaraayai, saaraayai sarvakaarine,
Khyatyai tadhiva krishnayai dhumrayai satatam namaha-4
Ati soumyati roudrayai, nataastastastyai namo namaha,
Namo jagatpratishtayai, devyayai krityayai namo namah-5
Ya devi sarvabhuteshu, Vishnu mayeti shabdita,
Namastastyai Namastastyai Namastastyai namo namaha-6
Ya devi sarvabhuteshu, Chetanetyabhidhiyate,
Namastastyai Namastastyai Namastastyai namo namaha-7
Ya devi sarvabhuteshu, Buddhirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-8
Ya devi sarvabhuteshu, Nidrarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-9
Ya devi sarvabhuteshu, Kshudhaarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-10
Ya devi sarvabhuteshu, Chhayarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-11
Ya devi sarvabhuteshu, Shaktirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-12
Ya devi sarvabhuteshu, Trushnarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-13
Ya devi sarvabhuteshu, Kshaantirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-14
Ya devi sarvabhuteshu, Jaatirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-15
Ya devi sarvabhuteshu, Lajjaarupenasamstitha,
Namastastyai Namastastyai Namastastyai namo namaha- 16
Ya devi sarvabhuteshu, Shantirupenasamstitha,
Namastastyai Namastastyai Namastastyai namo namaha-17
Ya devi sarvabhuteshu, Shraddharupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-18
Ya devi sarvabhuteshu, Kantirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-19
Ya devi sarvabhuteshu, Lakshmirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-20
Ya devi sarvabhuteshu, Vrittirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-21
Ya devi sarvabhuteshu, Smrutirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-22
Ya devi sarvabhuteshu, Dayarupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-23
Ya devi sarvabhuteshu, Tushtirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-24
Ya devi sarvabhuteshu, Matrurupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-25
Ya devi sarvabhuteshu, Bhrantirupenasamsthita,
Namastastyai Namastastyai Namastastyai namo namaha-26
Indiyanaa madhishtatree, bhootaanaamchaakhileshuyaa,
Bhuteshu satatam satyai, vypyai devyai namo namah-27
Chitirupena yakrithsna, meta dwapyasthitajagat,
Namastastyai Namastastyai Namastastyai namo namaha-OM-28
Stutaa suraih poorva mabhishta samshrayat
Tadhasurendrena dineshu sevita
Karotu saanaha shubhahetu iswari
Shubhani bhdranyabhihantu chaapadaha.
अथ तन्त्रोक्तं देवीसूक्तम् [Alternative Reading]
नमो देव्यै महादेव्यै शिवायै सततं नम:। नम: प्रकृत्यै भद्रायै नियता: प्रणता: स्म ताम्॥1॥
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नम:। ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नम:॥2॥
कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नम:। नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नम:॥3॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै। ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नम:॥4॥
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नम:। नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नम:॥5॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥6॥
या देवी सर्वभेतेषु चेतनेत्यभिधीयते। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥7॥
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥8॥
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥9॥
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥10॥
या देवी सर्वभूतेषुच्छायारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥11॥
या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥12॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥13॥
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥14॥
या देवी सर्वभूतेषु जातिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥15॥
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥16॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥17॥
यादेवी सर्वभूतेषु श्रद्धारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥18॥
या देवी सर्वभूतेषु मातृरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥25॥
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥26॥
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या। भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नम:॥ 27॥
चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत्। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:॥28॥
स्तुता सुरै: पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता। करोतु सा न: शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापद:॥29॥
Home › Forums › नमो देव्यै महादेव्यै Namo Devyai Mahadevyai: Invocation of Mother Katholik to Stop Pandemic
Tagged: Durga