Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Manu Samhita [Sanskrit]

Manu Samhita [Sanskrit]

Read a Different Version of the Sanskrit Text of Manu Smriti

First Chapter

1. मनुमेकाग्रमासीनमभिगम्य महर्षयः ।
2. प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥ १.१ ॥
3. भगवन् सर्ववर्णानां यथावदनुपूर्वशः ।
4. अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ॥ १.२ ॥
5. त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः ।
6. अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो ॥ १.३ ॥
7. स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः ।
8. प्रत्युवाचार्च्य तान् सर्वान्महर्षीञ्श्रूयतामिति ॥ १.४ ॥

9. आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
10. अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ १.५ ॥
11. ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् ।
12. महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः ॥ १.६ ॥
13. योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
14. सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ ॥ १.७ ॥
15. सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः ।
16. अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ १.८ ॥
17. तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।
18. तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ १.९ ॥
19. आपो नरा इति प्रोक्ता आपो वै नरसूनवः ।
20. ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ १.१० ॥
21. यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकं ।
22. तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥ १.११ ॥
23. तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् ।
24. स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा ॥ १.१२ ॥
25. ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ।
26. मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतं ॥ १.१३ ॥
27. उद्बबर्हात्मनश्चैव मनः सदसदात्मकम् ।
28. मनसश्चाप्यहंकारमभिमन्तारमीश्वरम् ॥ १.१४ ॥
29. महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च ।
30. विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च ॥ १.१५ ॥
31. तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् ।
32. संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ १.१६ ॥
33. यन्मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् ।
34. तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः ॥ १.१७ ॥
35. तदाविशन्ति भूतानि महान्ति सह कर्मभिः ।
36. मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् ॥ १.१८ ॥
37. तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ।
38. सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम् ॥ १.१९ ॥
39. आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः ।
40. यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ॥ १.२० ॥
41. सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् ।
42. वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ १.२१ ॥
43. कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः ।
44. साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ १.२२ ॥
45. अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
46. दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥ १.२३ ॥
47. कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा ।
48. सरितः सागराञ्शैलान् समानि विषमानि च ॥ १.२४ ॥
49. तपो वाचं रतिं चैव कामं च क्रोधमेव च ।
50. सृष्टिं ससर्ज चैवेमां स्रष्टुमिच्छन्निमाः प्रजाः ॥ १.२५ ॥
51. कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् ।
52. द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः ॥ १.२६ ॥
53. अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः ।
54. ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशः ॥ १.२७ ॥
55. यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः ।
56. स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ १.२८ ॥
57. हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
58. यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत् ॥ १.२९ ॥
59. यथा र्तुलिङ्गान्यृतवः स्वयमेव र्तुपर्यये ।
60. स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ॥ १.३० ॥
61. लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः ।
62. ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ १.३१ ॥
63. द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् ।
64. अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥ १.३२ ॥
65. तपस्तप्त्वासृजद्यं तु स स्वयं पुरुषो विराट् ।
66. तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥ १.३३ ॥
67. अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् ।
68. पतीन् प्रजानामसृजं महर्षीनादितो दश ॥ १.३४ ॥
69. मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
70. प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ १.३५ ॥
71. एते मनूंस्तु सप्तान् यानसृजन् भूरितेजसः ।
72. देवान् देवनिकायांश्च महर्षींश्चामितौजसः ॥ १.३६ ॥
73. यक्षरक्षःपिशाचांश्च गन्धर्वाप्सरसोऽसुरान् ।
74. नागान् सर्पान् सुपर्णांश्च पितॄणांश्च पृथग्गणम् ॥ १.३७ ॥
75. विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ।
76. उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च ॥ १.३८ ॥
77. किन्नरान् वानरान्मत्स्यान् विविधांश्च विहङ्गमान् ।
78. पशून्मृगान्मनुष्यांश्च व्यालांश्चोभयतोदतः ॥ १.३९ ॥
79. कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् ।
80. सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ १.४० ॥
81. एवमेतैरिदं सर्वं मन्नियोगान्महात्मभिः ।
82. यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम् ॥ १.४१ ॥
83. येषां तु यादृषं कर्म भूतानामिह कीर्तितम् ।
84. तत्तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ॥ १.४२ ॥
85. पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः ।
86. रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥ १.४३ ॥
87. अण्डाजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः ।
88. यानि चैवम्: प्रकाराणि स्थलजान्यौदकानि च ॥ १.४४ ॥
89. स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ।
90. ऊष्मणश्चोपजायन्ते यच्चान्यत्किं चिदीदृषम् ॥ १.४५ ॥
91. उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः ।
92. ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥ १.४६ ॥
93. अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।
94. पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥ १.४७ ॥
95. गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।
96. बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च ॥ १.४८ ॥
97. तमसा बहुरूपेण वेष्टिताः कर्महेतुना ।
98. अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः ॥ १.४९ ॥
99. एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः ।
100. घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥ १.५० ॥
101. एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः ।
102. आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ १.५१ ॥
103. यदा स देवो जागर्ति तदेवं चेष्टते जगत् ।
104. यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ १.५२ ॥
105. तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः ।
106. स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ १.५३ ॥
107. युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि ।
108. तदायं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥ १.५४ ॥
109. तमोऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः ।
110. न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥ १.५५ ॥
111. यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च ।
112. समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति ॥ १.५६ ॥
113. एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् ।
114. संजीवयति चाजस्रं प्रमापयति चाव्ययः ॥ १.५७ ॥
115. इदं शास्त्रं तु कृत्वासौ मामेव स्वयमादितः ।
116. विधिवद्ग्राहयामास मरीच्यादींस्त्वहं मुनीन् ॥ १.५८ ॥
117. एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेसतः ।
118. एतद्धि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः ॥ १.५९ ॥
119. ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः ।
120. तानब्रवीदृषीन् सर्वान् प्रीतात्मा श्रूयतामिति ॥ १.६० ॥
121. स्वायंभुवस्यास्य मनोः षड्वंश्या मनवोऽपरे ।
122. सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः ॥ १.६१ ॥
123. स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ।
124. चाक्षुषश्च महातेजा विवस्वत्सुत एव च ॥ १.६२ ॥
125. स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः ।
126. स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् ॥ १.६३ ॥
127. निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला ।
128. त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः ॥ १.६४ ॥
129. अहोरात्रे विभजते सूर्यो मानुषदैविके ।
130. रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥ १.६५ ॥
131. पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः ।
132. कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥ १.६६ ॥
133. दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।
134. अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥ १.६७ ॥
135. ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः ।
136. एकैकशो युगानां तु क्रमशस्तन्निबोधत ॥ १.६८ ॥
137. चत्वार्याहुः सहस्राणि वर्साणां तत्कृतं युगम् ।
138. तस्य तावच्छती संध्या संध्यांशश्च तथाविधः ॥ १.६९ ॥
139. इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।
140. एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ १.७० ॥
141. यदेतत्परिसंख्यातमादावेव चतुर्युगम् ।
142. एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥ १.७१ ॥
143. दैविकानां युगानां तु सहस्रं परिसंख्यया ।
144. ब्राह्ममेकमहर्ज्ञेयं तावतीं रात्रिमेव च ॥ १.७२ ॥
145. तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः ।
146. रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः ॥ १.७३ ॥
147. तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते ।
148. प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् ॥ १.७४ ॥
149. मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया ।
150. आकाशं जायते तस्मात्तस्य शब्दं गुणं विदुः ॥ १.७५ ॥
151. आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः ।
152. बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः ॥ १.७६ ॥
153. वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् ।
154. ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते ॥ १.७७ ॥
155. ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः ।
156. अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥ १.७८ ॥
157. यद्प्राग्द्वादशसाहस्रमुदितं दैविकं युगम् ।
158. तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥ १.७९ ॥
159. मन्वन्तराण्यसंख्यानि सर्गः संहार एव च ।
160. क्रीडन्निवैतत्कुरुते परमेष्ठी पुनः पुनः ॥ १.८० ॥
161. चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे ।
162. नाधर्मेणागमः कश्चिन्मनुष्यान् प्रति वर्तते ॥ १.८१ ॥
163. इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः ।
164. चौरिकानृतमायाभिर्धर्मश्चापैति पादशः ॥ १.८२ ॥
165. अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ।
166. कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः ॥ १.८३ ॥
167. वेदोक्तमायुर्मर्त्यानामाशिषश्चैव कर्मणाम् ।
168. फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम् ॥ १.८४ ॥
169. अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे ।
170. अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥ १.८५ ॥
171. तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
172. द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥ १.८६ ॥
173. सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः ।
174. मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत् ॥ १.८७ ॥
175. अध्यापनमध्ययनं यजनं याजनं तथा ।
176. दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ १.८८ ॥
177. प्रजानां रक्षणं दानमिज्याध्ययनमेव च ।
178. विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ॥ १.८९ ॥
179. पशूनां रक्षणं दानमिज्याध्ययनमेव च ।
180. वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥ १.९० ॥
181. एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
182. एतेषामेव वर्णानां शुश्रूषामनसूयया ॥ १.९१ ॥
183. ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः ।
184. तस्मान्मेध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा ॥ १.९२ ॥
185. उत्तमाङ्गोद्भवाज्ज्येष्ठ्याद्ब्रह्मणश्चैव धारणात् ।
186. सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ १.९३ ॥
187. तं हि स्वयंभूः स्वादास्यात्तपस्तप्त्वादितोऽसृजत् ।
188. हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥ १.९४ ॥
189. यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः ।
190. कव्यानि चैव पितरः किं भूतमधिकं ततः ॥ १.९५ ॥
191. भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
192. बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ १.९६ ॥
193. ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।
194. कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥ १.९७ ॥
195. उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती ।
196. स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ १.९८ ॥
197. ब्राह्मणो जायमानो हि पृथिव्यामधिजायते ।
198. ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ १.९९ ॥
199. सर्वं स्वं ब्राह्मणस्येदं यत्किं चिज्जगतीगतं ।
200. श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति ॥ १.१०० ॥
201. स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
202. आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥ १.१०१ ॥
203. तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः ।
204. स्वायंभुवो मनुर्धीमानिदं शास्त्रमकल्पयत् ॥ १.१०२ ॥
205. विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः ।
206. शिश्येभ्यश्च प्रवक्तव्यं सम्यङ्नान्येन केन चित् ॥ १.१०३ ॥
207. इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः ।
208. मनोवाग्गेहजैर्नित्यं कर्मदोषैर्न लिप्यते ॥ १.१०४ ॥
209. पुनाति पङ्क्तिं वंश्यांश्च सप्तसप्त परावरान् ।
210. पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोऽर्हति ॥ १.१०५ ॥
211. इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् ।
212. इदं यशस्यमायुष्यमिदं निःश्रेयसं परम् ॥ १.१०६ ॥
213. अस्मिन् धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम् ।
214. चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः ॥ १.१०७ ॥
215. आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च ।
216. तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥ १.१०८ ॥
217. आचाराद्विच्युतो विप्रो न वेदफलमश्नुते ।
218. आचारेण तु संयुक्तः सम्पूर्णफलभाज्भवेत् ॥ १.१०९ ॥
219. एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिं ।
220. सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥ १.११० ॥
221. जगतश्च समुत्पत्तिं संस्कारविधिमेव च ।
222. व्रतचर्योपचारं च स्नानस्य च परं विधिम् ॥ १.१११ ॥
223. दाराधिगमनं चैव विवाहानां च लक्षणम् ।
224. महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥ १.११२ ॥
225. वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।
226. भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च ॥ १.११३ ॥
227. स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च ।
228. राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम् ॥ १.११४ ॥
229. साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि ।
230. विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥ १.११५ ॥
231. वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् ।
232. आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा ॥ १.११६ ॥
233. संसारगमनं चैव त्रिविधं कर्मसंभवम् ।
234. निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥ १.११७ ॥
235. देशधर्माञ्जातिधर्मान् कुलधर्मांश्च शाश्वतान् ।
236. पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः ॥ १.११८ ॥
237. यथेदमुक्तवाञ्शास्त्रं पुरा पृष्टो मनुर्मया ।
238. तथेदं यूयमप्यद्य मत्सकाशान्निबोधत ॥ १.११९ ॥

Second Chapter

239. विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।
240. हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ २.१ ॥
241. कामात्मता न प्रशस्ता न चैवेहास्त्यकामता ।
242. काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ २.२ ॥
243. संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः ।
244. व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः ॥ २.३ ॥
245. अकामस्य क्रिया का चिद्दृश्यते नेह कर्हि चित् ।
246. यद्यद्धि कुरुते किं चित्तत्तत्कामस्य चेष्टितम् ॥ २.४ ॥
247. तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम् ।
248. यथा संकल्पितांश्चेह सर्वान् कामान् समश्नुते ॥ २.५ ॥
249. वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
250. आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ २.६ ॥
251. यः कश्चित्कस्य चिद्धर्मो मनुना परिकीर्तितः ।
252. स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ २.७ ॥
253. सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा ।
254. श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥ २.८ ॥
255. श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः ।
256. इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ २.९ ॥
257. श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।
258. ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ २.१० ॥
259. योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः ।
260. स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ २.११ ॥
261. वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
262. एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ २.१२ ॥
263. अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते ।
264. धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥ २.१३ ॥
265. श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ ।
266. उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः ॥ २.१४ ॥
267. उदितेऽनुदिते चैव समयाध्युषिते तथा ।
268. सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥ २.१५ ॥
269. निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
270. तस्य शास्त्रेऽधिकारोऽस्मिञ्ज्ञेयो नान्यस्य कस्य चित् ॥ २.१६ ॥
271. सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् ।
272. तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ २.१७ ॥
273. तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः ।
274. वर्णानां सान्तरालानां स सदाचार उच्यते ॥ २.१८ ॥
275. कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः ।
276. एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः ॥ २.१९ ॥
277. एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
278. स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ २.२० ॥
279. हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ।
280. प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥ २.२१ ॥
281. आ समुद्रात्तु वै पूर्वादा समुद्राच्च पश्चिमात् ।
282. तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥ २.२२ ॥
283. कृष्णसारस्तु चरति मृगो यत्र स्वभावतः ।
284. स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः ॥ २.२३ ॥
285. एताण्द्विजातयो देशान् संश्रयेरन् प्रयत्नतः ।
286. शूद्रस्तु यस्मिन् कस्मिन् वा निवसेद्वृत्तिकर्शितः ॥ २.२४ ॥
287. एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता ।
288. संभवश्चास्य सर्वस्य वर्णधर्मान्निबोधत ॥ २.२५ ॥
289. वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
290. कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ २.२६ ॥
291. गार्भैर्होमैर्जातकर्म- चौडमौञ्जीनिबन्धनैः ।
292. बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥ २.२७ ॥
293. स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः ।
294. महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ २.२८ ॥
295. प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते ।
296. मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ २.२९ ॥
297. नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।
298. पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ २.३० ॥
299. मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् ।
300. वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ २.३१ ॥
301. शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् ।
302. वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥ २.३२ ॥
303. स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् ।
304. मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥ २.३३ ॥
305. चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ।
306. षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले ॥ २.३४ ॥
307. चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः ।
308. प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ २.३५ ॥
309. गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।
310. गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः ॥ २.३६ ॥
311. ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे ।
312. राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे ॥ २.३७ ॥
313. आ षोदशाद्ब्राह्मणस्य सावित्री नातिवर्तते ।
314. आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः ॥ २.३८ ॥
315. अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः ।
316. सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ २.३९ ॥
317. नैतैरपूतैर्विधिवदापद्यपि हि कर्हि चित् ।
318. ब्राह्मान् यौनांश्च संबन्धान्नाचरेद्ब्राह्मणः सह ॥ २.४० ॥
319. कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः ।
320. वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च ॥ २.४१ ॥
321. मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
322. क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ २.४२ ॥
323. मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः ।
324. त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥ २.४३ ॥
325. कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् ।
326. शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ २.४४ ॥
327. ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ ।
328. पैलवाउदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः ॥ २.४५ ॥
329. केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
330. ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः ॥ २.४६ ॥
331. ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः ।
332. अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः ॥ २.४७ ॥
333. प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् ।
334. प्रदक्षिणं परीत्याग्निं चरेद्भैक्षं यथाविधि ॥ २.४८ ॥
335. भवत्पूर्वं चरेद्भैक्षमुपनीतो द्विजोत्तमः ।
336. भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ २.४९ ॥
337. मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।
338. भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ २.५० ॥
339. समाहृत्य तु तद्भैक्षं यावदन्नममायया ।
340. निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥ २.५१ ॥
341. आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
342. श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥ २.५२ ॥
343. उपस्पृश्य द्विजो नित्यमन्नमद्यात्समाहितः ।
344. भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् ॥ २.५३ ॥
345. पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् ।
346. दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥ २.५४ ॥
347. पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति ।
348. अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् ॥ २.५५ ॥
349. नोच्छिष्टं कस्य चिद्दद्यान्नाद्यादेतत्तथान्तरा ।
350. न चैवात्यशनं कुर्यान्न चोच्छिष्टः क्व चिद्व्रजेत् ॥ २.५६ ॥
351. अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
352. अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ २.५७ ॥
353. ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् ।
354. कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन ॥ २.५८ ॥
355. अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ।
356. कायमङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः ॥ २.५९ ॥
357. त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ।
358. खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥ २.६० ॥
359. अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् ।
360. शौचेप्सुः सर्वदाचामेदेकान्ते प्रागुदङ्मुखः ॥ २.६१ ॥
361. हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः ।
362. वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥ २.६२ ॥
363. उद्धृते दक्षिने पाणावुपवीत्युच्यते द्विजः ।
364. सव्ये प्राचीनावीती निवीती कण्ठसज्जने ॥ २.६३ ॥
365. मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
366. अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ २.६४ ॥
367. केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
368. राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके मतः ॥ २.६५ ॥
369. अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः ।
370. संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ २.६६ ॥
371. वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः ।
372. पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥ २.६७ ॥
373. एष प्रोक्तो द्विजातीनामौपनायनिको विधिः ।
374. उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥ २.६८ ॥
375. उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ।
376. आचारमग्निकार्यं च संध्योपासनमेव च ॥ २.६९ ॥
377. अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः ।
378. ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः ॥ २.७० ॥
379. ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।
380. संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ २.७१ ॥
381. व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः ।
382. सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ २.७२ ॥
383. अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः ।
384. अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् ॥ २.७३ ॥
385. ब्रह्मनः प्रणवं कुर्यादादावन्ते च सर्वदा ।
386. स्रवत्यनोंकृतं पूर्वं परस्ताच्च विशीर्यति ॥ २.७४ ॥
387. प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः ।
388. प्राणायामैस्त्रिभिः पूतस्तत ओंकारमर्हति ॥ २.७५ ॥
389. अकारं चाप्युकारं च मकारं च प्रजापतिः ।
390. वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥ २.७६ ॥
391. त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् ।
392. तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ २.७७ ॥
393. एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् ।
394. संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥ २.७८ ॥
395. सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः ।
396. महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते ॥ २.७९ ॥
397. एतया र्चा विसंयुक्तः काले च क्रियया स्वया ।
398. ब्रह्मक्षत्रियविश्योनिर्गर्हणां याति साधुषु ॥ २.८० ॥
399. ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ।
400. त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ २.८१ ॥
401. योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः ।
402. स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥ २.८२ ॥
403. एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ।
404. सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते ॥ २.८३ ॥
405. क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः ।
406. अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ २.८४ ॥
407. विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।
408. उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥ २.८५ ॥
409. ये पाकयज्ञास्चत्वारो विधियज्ञसमन्विताः ।
410. सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ २.८६ ॥
411. जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः ।
412. कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ २.८७ ॥
413. इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।
414. संयमे यत्नमातिष्ठेद्विद्वान् यन्तेव वाजिनाम् ॥ २.८८ ॥
415. एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः ।
416. तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः ॥ २.८९ ॥
417. श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
418. पायूपस्थं हस्तपादं वाक्चैव दशमी स्मृता ॥ २.९० ॥
419. बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः ।
420. कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ २.९१ ॥
421. एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् ।
422. यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥ २.९२ ॥
423. इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।
424. संनियम्य तु तान्येव ततः सिद्धिं निगच्छति ॥ २.९३ ॥
425. न जातु कामः कामानामुपभोगेन शाम्यति ।
426. हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ २.९४ ॥
427. यश्चैतान् प्राप्नुयात्सर्वान् यश्चैतान् केवलांस्त्यजेत् ।
428. प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥ २.९५ ॥
429. न तथैतानि शक्यन्ते संनियन्तुमसेवया ।
430. विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ॥ २.९६ ॥
431. वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च ।
432. न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हि चित् ॥ २.९७ ॥
433. श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
434. न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ २.९८ ॥
435. इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् ।
436. तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ २.९९ ॥
437. वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा ।
438. सर्वान् संसाधयेदर्थानक्षिण्वन् योगतस्तनुम् ॥ २.१०० ॥
439. पूर्वां संध्यां जपांस्तिष्ठेत्सावित्रीमार्कदर्शनात् ।
440. पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥ २.१०१ ॥
441. पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति ।
442. पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ २.१०२ ॥
443. न तिष्ठति तु यः पूर्वां नोपास्ते यश्च पश्चिमाम् ।
444. स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः ॥ २.१०३ ॥
445. अपां समीपे नियतो नैत्यकं विधिमास्थितः ।
446. सावित्रीमप्यधीयीत गत्वारण्यं समाहितः ॥ २.१०४ ॥
447. वेदोपकरणे चैव स्वाध्याये चैव नैत्यके ।
448. नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥ २.१०५ ॥
449. नैत्यके नास्त्यनध्यायो ब्रह्मसत्त्रं हि तत्स्मृतम् ।
450. ब्रह्माहुतिहुतं पुण्यमनध्यायवषट्कृतम् ॥ २.१०६ ॥
451. यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः ।
452. तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ॥ २.१०७ ॥
453. अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम् ।
454. आ समावर्तनात्कुर्यात्कृतोपनयनो द्विजः ॥ २.१०८ ॥
455. आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।
456. आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः ॥ २.१०९ ॥
457. नापृष्टः कस्य चिद्ब्रूयान्न चान्यायेन पृच्छतः ।
458. जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ २.११० ॥
459. अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।
460. तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ २.१११ ॥
461. धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।
462. तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे ॥ २.११२ ॥
463. विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।
464. आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥ २.११३ ॥
465. विद्या ब्राह्मणमेत्याह शेवधिस्तेऽस्मि रक्ष माम् ।
466. असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ॥ २.११४ ॥
467. यमेव तु शुचिं विद्यान्नियतब्रह्मचारिणम् ।
468. तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ २.११५ ॥
469. ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् ।
470. स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥ २.११६ ॥
471. लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा ।
472. आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ २.११७ ॥
473. सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः ।
474. नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी ॥ २.११८ ॥
475. शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत् ।
476. शय्यासनस्थश्चैवैनं प्रत्युत्थायाभिवादयेत् ॥ २.११९ ॥
477. ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।
478. प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ २.१२० ॥
479. अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
480. चत्वारि तस्य वर्धन्ते आयुर्धर्मो यशो बलम् ॥ २.१२१ ॥
481. अभिवादात्परं विप्रो ज्यायांसमभिवादयन् ।
482. असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् ॥ २.१२२ ॥
483. नामधेयस्य ये के चिदभिवादं न जानते ।
484. तान् प्राज्ञोऽहमिति ब्रूयात्स्त्रियः सर्वास्तथैव च ॥ २.१२३ ॥
485. भोःशब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने ।
486. नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥ २.१२४ ॥
487. आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने ।
488. अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ २.१२५ ॥
489. यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् ।
490. नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ २.१२६ ॥
491. ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् ।
492. वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ २.१२७ ॥
493. अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।
494. भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥ २.१२८ ॥
495. परपत्नी तु या स्त्री स्यादसंबन्धा च योनितः ।
496. तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च ॥ २.१२९ ॥
497. मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ।
498. असावहमिति ब्रूयात्प्रत्युत्थाय यवीयसः ॥ २.१३० ॥
499. मातृश्वसा मातुलानी श्वश्रूरथ पितृश्वसा ।
500. संपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया ॥ २.१३१ ॥
501. भ्रातुर्भार्योपसंग्राह्या सवर्णाहन्यहन्यपि ।
502. विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ॥ २.१३२ ॥
503. पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि ।
504. मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी ॥ २.१३३ ॥
505. दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ।
506. त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ २.१३४ ॥
507. ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् ।
508. पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ २.१३५ ॥
509. वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
510. एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ २.१३६ ॥
511. पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।
512. यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ॥ २.१३७ ॥
513. चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।
514. स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥ २.१३८ ॥
515. तेषां तु समावेतानां मान्यौ स्नातकपार्थिवौ ।
516. राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥ २.१३९ ॥
517. उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः ।
518. सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ २.१४० ॥
519. एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
520. योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ २.१४१ ॥
521. निषेकादीनि कर्माणि यः करोति यथाविधि ।
522. संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥ २.१४२ ॥
523. अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् ।
524. यः करोति वृतो यस्य स तस्य र्त्विगिहोच्यते ॥ २.१४३ ॥
525. य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ ।
526. स माता स पिता ज्ञेयस्तं न द्रुह्येत्कदा चन ॥ २.१४४ ॥
527. उपाध्यायान् दशाचार्य आचार्याणां शतं पिता ।
528. सहस्रं तु पितॄन्माता गौरवेणातिरिच्यते ॥ २.१४५ ॥
529. उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।
530. ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ २.१४६ ॥
531. कामान्माता पिता चैनं यदुत्पादयतो मिथः ।
532. संभूतिं तस्य तां विद्याद्यद्योनावभिजायते ॥ २.१४७ ॥
533. आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः ।
534. उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ २.१४८ ॥
535. अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
536. तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया ॥ २.१४९ ॥
537. ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।
538. बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ २.१५० ॥
539. अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः ।
540. पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ २.१५१ ॥
541. ते तमर्थमपृच्छन्त देवानागतमन्यवः ।
542. देवाश्चैतान् समेत्योचुर्न्याय्यं वः शिशुरुक्तवान् ॥ २.१५२ ॥
543. अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
544. अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ २.१५३ ॥
545. न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।
546. ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ २.१५४ ॥
547. विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
548. वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ २.१५५ ॥
549. न तेन वृद्धो भवति येनास्य पलितं शिरः ।
550. यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥ २.१५६ ॥
551. यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
552. यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति ॥ २.१५७ ॥
553. यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।
554. यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥ २.१५८ ॥
555. अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् ।
556. वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ २.१५९ ॥
557. यस्य वाङ्गनसी शुद्धे सम्यग्गुप्ते च सर्वदा ।
558. स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ २.१६० ॥
559. नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः ।
560. ययास्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥ २.१६१ ॥
561. सम्मानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव ।
562. अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ २.१६२ ॥
563. सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ।
564. सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥ २.१६३ ॥
565. अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः ।
566. गुरौ वसन् सञ्चिनुयाद्ब्रह्माधिगमिकं तपः ॥ २.१६४ ॥
567. तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः ।
568. वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ २.१६५ ॥
569. वेदमेव सदाभ्यस्येत्तपस्तप्स्यन् द्विजोत्तमः ।
570. वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते ॥ २.१६६ ॥
571. आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।
572. यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥ २.१६७ ॥
573. योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
574. स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ २.१६८ ॥
575. मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने ।
576. तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ २.१६९ ॥
577. तत्र यद्ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् ।
578. तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ २.१७० ॥
579. वेदप्रदानादाचार्यं पितरं परिचक्षते ।
580. न ह्यस्मिन् युज्यते कर्म किञ्चिदा मौञ्जिबन्धनात् ॥ २.१७१ ॥
581. नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते ।
582. शूद्रेण हि समस्तावद्यावद्वेदे न जायते ॥ २.१७२ ॥
583. कृतोपनयनस्यास्य व्रतादेशनमिष्यते ।
584. ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ २.१७३ ॥
585. यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला ।
586. यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि ॥ २.१७४ ॥
587. सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् ।
588. सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः ॥ २.१७५ ॥
589. नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम् ।
590. देवताभ्यर्चनं चैव समिदाधानमेव च ॥ २.१७६ ॥
591. वर्जयेन्मधु मांसं च गन्धं माल्यं रसान् स्त्रियः ।
592. शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥ २.१७७ ॥
593. अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् ।
594. कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ २.१७८ ॥
595. द्यूतं च जनवादं च परिवादं तथानृतम् ।
596. स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ॥ २.१७९ ॥
597. एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्व चित् ।
598. कामाद्धि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः ॥ २.१८० ॥
599. स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ।
600. स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ २.१८१ ॥
601. उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् ।
602. आहरेद्यावदर्थानि भैक्षं चाहरहश्चरेत् ॥ २.१८२ ॥
603. वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।
604. ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ २.१८३ ॥
605. गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
606. अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ २.१८४ ॥
607. सर्वं वापि चरेद्ग्रामं पूर्वोक्तानामसंभवे ।
608. नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् ॥ २.१८५ ॥
609. दूरादाहृत्य समिधः सन्निदध्याद्विहायसि ।
610. सायम्: प्रातश्च जुहुयात्ताभिरग्निमतन्द्रितः ॥ २.१८६ ॥
611. अकृत्वा भैक्षचरणमसमिध्य च पावकं ।
612. अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ २.१८७ ॥
613. भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद्व्रती ।
614. भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥ २.१८८ ॥
615. व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथ र्षिवत् ।
616. काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते ॥ २.१८९ ॥
617. ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः ।
618. राजन्यवैश्ययोस्त्वेवं नैतत्कर्म विधीयते ॥ २.१९० ॥
619. चोदितो गुरुणा नित्यमप्रचोदित एव वा ।
620. कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च ॥ २.१९१ ॥
621. शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ।
622. नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ॥ २.१९२ ॥
623. नित्यमुद्धृतपाणिः स्यात्साध्वाचारः सुसंवृतः ।
624. आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ २.१९३ ॥
625. हीनान्नवस्त्रवेषः स्यात्सर्वदा गुरुसन्निधौ ।
626. उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत् ॥ २.१९४ ॥
627. प्रतिश्रावणसंभाषे शयानो न समाचरेत् ।
628. नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ २.१९५ ॥
629. आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः ।
630. प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु धावतः ॥ २.१९६ ॥
631. पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् ।
632. प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ २.१९७ ॥
633. नीचं शय्यासनं चास्य नित्यं स्याद्गुरुसन्निधौ ।
634. गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ २.१९८ ॥
635. नोदाहरेदस्य नाम परोक्षमपि केवलम् ।
636. न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ २.१९९ ॥
637. गुरोर्यत्र परिवादो निन्दा वापि प्रवर्तते ।
638. कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ २.२०० ॥
639. परीवादात्खरो भवति श्वा वै भवति निन्दकः ।
640. परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ २.२०१ ॥
641. दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।
642. यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ॥ २.२०२ ॥
643. प्रतिवातेऽनुवाते च नासीत गुरुणा सह ।
644. असंश्रवे चैव गुरोर्न किं चिदपि कीर्तयेत् ॥ २.२०३ ॥
645. गोऽश्वोष्ट्रयानप्रासाद- प्रस्तरेषु कटेषु च ।
646. आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ २.२०४ ॥
647. गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् ।
648. न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ २.२०५ ॥
649. विद्यागुरुष्वेवमेव नित्या वृत्तिः स्वयोनिषु ।
650. प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि ॥ २.२०६ ॥
651. श्रेयःसु गुरुवद्वृत्तिं नित्यमेव समाचरेत् ।
652. गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु ॥ २.२०७ ॥
653. बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि ।
654. अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥ २.२०८ ॥
655. उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने ।
656. न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम् ॥ २.२०९ ॥
657. गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।
658. असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ २.२१० ॥
659. अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ।
660. गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ २.२११ ॥
661. गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः ।
662. पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ २.२१२ ॥
663. स्वभाव एष नारीणां नराणामिह दूषणम् ।
664. अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ २.२१३ ॥
665. अविद्वांसमलं लोके विद्वांसमपि वा पुनः ।
666. प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥ २.२१४ ॥
667. मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।
668. बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ २.२१५ ॥
669. कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।
670. विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ॥ २.२१६ ॥
671. विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ।
672. गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ २.२१७ ॥
673. यथा खनन् खनित्रेण नरो वार्यधिगच्छति ।
674. तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ २.२१८ ॥
675. मुण्डो वा जटिलो वा स्यादथ वा स्याच्छिखाजटः ।
676. नैनं ग्रामेऽभिनिम्लोचेत्सूर्यो नाभ्युदियात्क्व चित् ॥ २.२१९ ॥
677. तं चेदभ्युदियात्सूर्यः शयानं कामचारतः ।
678. निम्लोचेद्वाप्यविज्ञानाज्जपन्नुपवसेद्दिनम् ॥ २.२२० ॥
679. सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः ।
680. प्रायश्चित्तमकुर्वाणो युक्तः स्यान्महतैनसा ॥ २.२२१ ॥
681. आचम्य प्रयतो नित्यमुभे संध्ये समाहितः ।
682. शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ॥ २.२२२ ॥
683. यदि स्त्री यद्यवरजः श्रेयः किं चित्समाचरेत् ।
684. तत्सर्वमाचरेद्युक्तो यत्र चास्य रमेन्मनः ॥ २.२२३ ॥
685. धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च ।
686. अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः ॥ २.२२४ ॥
687. आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ।
688. नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ २.२२५ ॥
689. आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
690. माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः ॥ २.२२६ ॥
691. यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ।
692. न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ २.२२७ ॥
693. तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा ।
694. तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥ २.२२८ ॥
695. तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
696. न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ॥ २.२२९ ॥
697. त एव हि त्रयो लोकास्त एव त्रय आश्रमाः ।
698. त एव हि त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः ॥ २.२३० ॥
699. पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः ।
700. गुरुराहवनीयस्तु साग्नित्रेता गरीयसी ॥ २.२३१ ॥
701. त्रिष्वप्रमाद्यन्नेतेषु त्रीन् लोकान् विजयेद्गृही ।
702. दीप्यमानः स्ववपुषा देववद्दिवि मोदते ॥ २.२३२ ॥
703. इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
704. गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ॥ २.२३३ ॥
705. सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
706. अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ २.२३४ ॥
707. यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् ।
708. तेष्वेव नित्यं शुश्रूषां कुर्यात्प्रियहिते रतः ॥ २.२३५ ॥
709. तेषामनुपरोधेन पारत्र्यं यद्यदाचरेत् ।
710. तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः ॥ २.२३६ ॥
711. त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते ।
712. एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥ २.२३७ ॥
713. श्रद्दधानः शुभां विद्यामाददीतावरादपि ।
714. अन्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि ॥ २.२३८ ॥
715. विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।
716. अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ॥ २.२३९ ॥
717. स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् ।
718. विविधानि च शील्पानि समादेयानि सर्वतः ॥ २.२४० ॥
719. अब्राह्मणादध्यायनमापत्काले विधीयते ।
720. अनुव्रज्या च शुश्रूषा यावदध्यायनं गुरोः ॥ २.२४१ ॥
721. नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् ।
722. ब्राह्मणे वाननूचाने काङ्क्षन् गतिमनुत्तमाम् ॥ २.२४२ ॥
723. यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले ।
724. युक्तः परिचरेदेनमा शरीरविमोक्षणात् ॥ २.२४३ ॥
725. आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् ।
726. स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ २.२४४ ॥
727. न पूर्वं गुरवे किं चिदुपकुर्वीत धर्मवित् ।
728. स्नास्यंस्तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थमाहरेत् ॥ २.२४५ ॥
729. क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमासनम् ।
730. धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत् ॥ २.२४६ ॥
731. आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।
732. गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् ॥ २.२४७ ॥
733. एतेष्वविद्यमानेषु स्थानासनविहारवान् ।
734. प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्मनः ॥ २.२४८ ॥
735. एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः ।
736. स गच्छत्युत्तमस्थानं न चेह जायते पुनः ॥ २.२४९ ॥

Third Chapter

737. षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।
738. तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥ ३.१ ॥
739. वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
740. अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ ३.२ ॥
741. तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
742. स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा ॥ ३.३ ॥
743. गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।
744. उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥ ३.४ ॥
745. असपिण्डा च या मातुरसगोत्रा च या पितुः ।
746. सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ ३.५ ॥
747. महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः ।
748. स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥ ३.६ ॥
749. हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ।
750. क्षयामयाव्यपस्मारि- श्वित्रिकुष्ठिकुलानि च ॥ ३.७ ॥
751. नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
752. नालोमिकां नातिलोमां न वाचाटां न पिङ्गलाम् ॥ ३.८ ॥
753. न र्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।
754. न पक्ष्यहिप्रेष्यनाम्नीं न च भीषननामिकाम् ॥ ३.९ ॥
755. अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
756. तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत्स्त्रियम् ॥ ३.१० ॥
757. यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता ।
758. नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥ ३.११ ॥
759. सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।
760. कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः ॥ ३.१२ ॥
761. शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।
762. ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः ॥ ३.१३ ॥
763. न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः ।
764. कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥ ३.१४ ॥
765. हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः ।
766. कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् ॥ ३.१५ ॥
767. शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च ।
768. शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥ ३.१६ ॥
769. शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् ।
770. जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥ ३.१७ ॥
771. दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।
772. नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति ॥ ३.१८ ॥
773. वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
774. तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ॥ ३.१९ ॥
775. चतुर्णामपि वर्णानं प्रेत्य चेह हिताहितान् ।
776. अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत ॥ ३.२० ॥
777. ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।
778. गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥ ३.२१ ॥
779. यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ ।
780. तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥ ३.२२ ॥
781. षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान् ।
782. विट्शूद्रयोस्तु तानेव विद्याद्धर्म्यानराक्षसान् ॥ ३.२३ ॥
783. चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।
784. राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः ॥ ३.२४ ॥
785. पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ।
786. पैशाचश्चासुरश्चैव न कर्तव्यौ कदा चन ॥ ३.२५ ॥
787. पृथक्पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ ।
788. गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥ ३.२६ ॥
789. आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् ।
790. आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ ३.२७ ॥
791. यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते ।
792. अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥ ३.२८ ॥
793. एकं गोमिथुनं द्वे वा वरादादाय धर्मतः ।
794. कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते ॥ ३.२९ ॥
795. सहोभौ चरतां धर्ममिति वाचानुभाष्य च ।
796. कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ ३.३० ॥
797. ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः ।
798. कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ॥ ३.३१ ॥
799. इच्छयान्योन्यसंयोगः कन्यायाश्च वरस्य च ।
800. गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः ॥ ३.३२ ॥
801. हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदन्तीं गृहात् ।
802. प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥ ३.३३ ॥
803. सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।
804. स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः ॥ ३.३४ ॥
805. अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते ।
806. इतरेषां तु वर्णानामितरेतरकाम्यया ॥ ३.३५ ॥
807. यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः ।
808. सर्वं शृणुत तं विप्राः सर्वं कीर्तयतो मम ॥ ३.३६ ॥
809. दश पूर्वान् परान् वंश्यानात्मानं चैकविंशकम् ।
810. ब्राह्मीपुत्रः सुकृतकृन्मोचयत्येनसः पितॄन् ॥ ३.३७ ॥
811. दैवोढाजः सुतश्चैव सप्त सप्त परावरान् ।
812. आर्षोढाजः सुतस्त्रींस्त्रीन् षट्षट्कायोढजः सुतः ॥ ३.३८ ॥
813. ब्राह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः ।
814. ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः ॥ ३.३९ ॥
815. रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ।
816. पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥ ३.४० ॥
817. इतरेषु तु शिष्टेषु नृशंसानृतवादिनः ।
818. जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥ ३.४१ ॥
819. अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा ।
820. निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान् विवर्जयेत् ॥ ३.४२ ॥
821. पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।
822. असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि ॥ ३.४३ ॥
823. शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।
824. वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥ ३.४४ ॥
825. ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा ।
826. पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया ॥ ३.४५ ॥
827. ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
828. चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः ॥ ३.४६ ॥
829. तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या ।
830. त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः ॥ ३.४७ ॥
831. युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
832. तस्माद्युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम् ॥ ३.४८ ॥
833. पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः ।
834. समेऽपुमान् पुं स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः ॥ ३.४९ ॥
835. निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् ।
836. ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् ॥ ३.५० ॥
837. न कन्यायाः पिता विद्वान् गृह्णीयाच्छुल्कमण्वपि ।
838. गृह्णञ्शुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी ॥ ३.५१ ॥
839. स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः ।
840. नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् ॥ ३.५२ ॥
841. आर्षे गोमिथुनं शुल्कं के चिदाहुर्मृषैव तत् ।
842. अल्पोऽप्येवं महान् वापि विक्रयस्तावदेव सः ॥ ३.५३ ॥
843. यासां नाददते शुल्कं ज्ञातयो न स विक्रयः ।
844. अर्हणं तत्कुमारीणामानृशंस्यं च केवलम् ॥ ३.५४ ॥
845. पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा ।
846. पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः ॥ ३.५५ ॥
847. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
848. यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥ ३.५६ ॥
849. शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् ।
850. न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा ॥ ३.५७ ॥
851. जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ।
852. तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ ३.५८ ॥
853. तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः ।
854. भूतिकामैर्नरैर्नित्यं सत्करेषूत्सवेषु च ॥ ३.५९ ॥
855. संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।
856. यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ ३.६० ॥
857. यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
858. अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते ॥ ३.६१ ॥
859. स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलं ।
860. तस्यां त्वरोचमानायां सर्वमेव न रोचते ॥ ३.६२ ॥
861. कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ।
862. कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ ३.६३ ॥
863. शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः ।
864. गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥ ३.६४ ॥
865. अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् ।
866. कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥ ३.६५ ॥
867. मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि ।
868. कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥ ३.६६ ॥
869. वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि ।
870. पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही ॥ ३.६७[५७ ] ॥
871. पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः ।
872. कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ॥ ३.६८[५८ ] ॥
873. तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः ।
874. पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ ३.६९[५९ ] ॥
875. अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
876. होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ ३.७०[६० ] ॥
877. पञ्चैतान् यो महाअयज्ञान्न हापयति शक्तितः ।
878. स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते ॥ ३.७१[६१ ] ॥
879. देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
880. न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ ३.७२[६२ ] ॥
881. अहुतं च हुतं चैव तथा प्रहुतमेव च ।
882. ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ॥ ३.७३[६३ ] ॥
883. जपोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः ।
884. ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ॥ ३.७४[६४ ] ॥
885. स्वाध्याये नित्ययुक्तः स्याद्दैवे चैवेह कर्मणि ।
886. दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् ॥ ३.७५[६५ ] ॥
887. अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
888. आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ३.७६[६६ ] ॥
889. यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः ।
890. तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः ॥ ३.७७[६७ ] ॥
891. यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् ।
892. गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही ॥ ३.७८[६८ ] ॥
893. स संधार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता ।
894. सुखं चेहेच्छतात्यन्तं योऽधार्यो दुर्बलेन्द्रियैः ॥ ३.७९[६९ ] ॥
895. ऋषयः पितरो देवा भूतान्यतिथयस्तथा ।
896. आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता ॥ ३.८०[७० ] ॥
897. स्वाध्यायेनार्चयेत र्षीन् होमैर्देवान् यथाविधि ।
898. पितॄञ्श्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा ॥ ३.८१[७१ ] ॥
899. कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
900. पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन् ॥ ३.८२[७२ ] ॥
901. एकमप्याशयेद्विप्रं पित्रर्थे पाञ्चयज्ञिके ।
902. न चैवात्राशयेत्किं चिद्वैश्वदेवं प्रति द्विजम् ॥ ३.८३[७३ ] ॥
903. वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् ।
904. आभ्यः कुर्याद्देवताभ्यो ब्राह्मणो होममन्वहम् ॥ ३.८४[७४ ] ॥
905. अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः ।
906. विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च ॥ ३.८५[७५ ] ॥
907. कुह्वै चैवानुमत्यै च प्रजापतय एव च ।
908. सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः ॥ ३.८६[७६ ] ॥
909. एवं सम्यग्घविर्हुत्वा सर्वदिक्षु प्रदक्षिणम् ।
910. इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ॥ ३.८७[७७ ] ॥
911. मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि ।
912. वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ॥ ३.८८[७८ ] ॥
913. उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः ।
914. ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ ३.८९[७९ ] ॥
915. विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत् ।
916. दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ॥ ३.९०[८० ] ॥
917. पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये ।
918. पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ॥ ३.९१[८१ ] ॥
919. शूनां च पतितानां च श्वपचां पापरोगिणाम् ।
920. वयसानां कृमीणां च शनकैर्निर्वपेद्भुवि ॥ ३.९२[८२ ] ॥
921. एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति ।
922. स गच्छति परं स्थानं तेजोमूर्तिः पथा र्जुना ॥ ३.९३[८३ ] ॥
923. कृत्वैतद्बलिकर्मैवमतिथिं पूर्वमाशयेत् ।
924. भिक्षां च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे ॥ ३.९४[८४ ] ॥
925. यत्पुण्यफलमाप्नोति गां दत्त्वा विधिवद्गुरोः ।
926. तत्पुण्यफलमाप्नोति भिक्षां दत्त्वा द्विजो गृही ॥ ३.९५[८५ ] ॥
927. भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् ।
928. वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ ३.९६[८६ ] ॥
929. नश्यन्ति हव्यकव्यानि नराणामविजानताम् ।
930. भस्मीभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः ॥ ३.९७[८७ ] ॥
931. विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु ।
932. निस्तारयति दुर्गाच्च महतश्चैव किल्बिषात् ॥ ३.९८[८८ ] ॥
933. संप्राप्ताय त्वतिथये प्रदद्यादासनोदके ।
934. अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ॥ ३.९९[८९ ] ॥
935. शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः ।
936. सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन् ॥ ३.१००[९० ] ॥
937. तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
938. एतान्यपि सतां गेहे नोच्छिद्यन्ते कदा चन ॥ ३.१०१[९१ ] ॥
939. एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः ।
940. अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ ३.१०२[९२ ] ॥
941. नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा ।
942. उपस्थितं गृहे विद्याद्भार्या यत्राग्नयोऽपि वा ॥ ३.१०३[९३ ] ॥
943. उपासते ये गृहस्थाः परपाकमबुद्धयः ।
944. तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनः ॥ ३.१०४[९४ ] ॥
945. अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना ।
946. काले प्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेत् ॥ ३.१०५[९५ ] ॥
947. न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् ।
948. धन्यं यशस्यमायुष्यं स्वर्ग्यं वातिथिपूजनम् ॥ ३.१०६[९६ ] ॥
949. आसनावसथौ शय्यामनुव्रज्यामुपासनाम् ।
950. उत्तमेषूत्तमं कुर्याद्धीने हीनं समे समम् ॥ ३.१०७[९७ ] ॥
951. वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् ।
952. तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥ ३.१०८[९८ ] ॥
953. न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् ।
954. भोजनार्थं हि ते शंसन् वान्ताशीत्युच्यते बुधैः ॥ ३.१०९[९९ ] ॥
955. न ब्राह्मणस्य त्वतिथिर्गृहे राजन्य उच्यते ।
956. वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च ॥ ३.११०[१०० ] ॥
957. यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत् ।
958. भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥ ३.१११[१०१ ] ॥
959. वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ ।
960. भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥ ३.११२[१०२ ] ॥
961. इतरानपि सख्यादीन् सम्प्रीत्या गृहमागतान् ।
962. प्रकृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया ॥ ३.११३[१०३ ] ॥
963. सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः ।
964. अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन् ॥ ३.११४[१०४ ] ॥
965. अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः ।
966. स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः ॥ ३.११५[१०५ ] ॥
967. भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि ।
968. भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती ॥ ३.११६[१०६ ] ॥
969. देवानृषीन्मनुष्यांश्च पितॄन् गृह्याश्च देवताः ।
970. पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् ॥ ३.११७[१०७ ] ॥
971. अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।
972. यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥ ३.११८[१०८ ] ॥
973. राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान् ।
974. अर्हयेन्मधुपर्केण परिसंवत्सरात्पुनः ॥ ३.११९[१०९ ] ॥
975. राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थितौ ।
976. मधुपर्केण संपूज्यौ न त्वयज्ञ इति स्थितिः ॥ ३.१२०[११० ] ॥
977. सायं त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।
978. वैश्वदेवं हि नामैतत्सायं प्रातर्विधीयते ॥ ३.१२१[१११ ] ॥
979. पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ।
980. पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥ ३.१२२[११२ ] ॥
981. पितॄणां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः ।
982. तच्चामिषेणा कर्तव्यं प्रशस्तेन प्रयत्नतः ॥ ३.१२३[११३ ] ॥
983. तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः ।
984. यावन्तश्चैव यैश्चान्नैस्तान् प्रवक्ष्याम्यशेषतः ॥ ३.१२४[११४ ] ॥
985. द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा ।
986. भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ॥ ३.१२५[११५ ] ॥
987. सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदः ।
988. पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥ ३.१२६[११६ ] ॥
989. प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये ।
990. तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥ ३.१२७[११७ ] ॥
991. श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।
992. अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ ३.१२८[११८ ] ॥
993. एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत् ।
994. पुष्कलं फलमाप्नोति नामन्त्रज्ञान् बहूनपि ॥ ३.१२९[११९ ] ॥
995. दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् ।
996. तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः ॥ ३.१३०[१२० ] ॥
997. सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते ।
998. एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति धर्मतः ॥ ३.१३१[१२१ ] ॥
999. ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च ।
1000. न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुध्यतः ॥ ३.१३२[१२२ ] ॥
1001. यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित् ।
1002. तावतो ग्रसते प्रेतो दीप्तशूलर्ष्ट्ययोगुडान् ॥ ३.१३३[१२३ ] ॥
1003. ज्ञाननिष्ठा द्विजाः के चित्तपोनिष्ठास्तथापरे ।
1004. तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथापरे ॥ ३.१३४[१२४ ] ॥
1005. ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः ।
1006. हव्यानि तु यथान्यायं सर्वेष्वेव चतुर्ष्वपि ॥ ३.१३५[१२५ ] ॥
1007. अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः ।
1008. अश्रोत्रियो वा पुत्रः स्यात्पिता स्याद्वेदपारगः ॥ ३.१३६[१२६ ] ॥
1009. ज्यायांसमनयोर्विद्याद्यस्य स्याच्छ्रोत्रियः पिता ।
1010. मन्त्रसंपूजनार्थं तु सत्कारमितरोऽर्हति ॥ ३.१३७[१२७ ] ॥
1011. न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः ।
1012. नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्द्विजम् ॥ ३.१३८[१२८ ] ॥
1013. यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।
1014. तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ ३.१३९[१२९ ] ॥
1015. यः संगतानि कुरुते मोहाच्छ्राद्धेन मानवः ।
1016. स स्वर्गाच्च्यवते लोकाच्छ्राद्धमित्रो द्विजाधमः ॥ ३.१४०[१३० ] ॥
1017. संभोजानि साभिहिता पैशाची दक्षिणा द्विजैः ।
1018. इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि ॥ ३.१४१[१३१ ] ॥
1019. यथेरिणे बीजमुप्त्वा न वप्ता लभते फलम् ।
1020. तथानृचे हविर्दत्त्वा न दाता लभते फलम् ॥ ३.१४२[१३२ ] ॥
1021. दातॄन् प्रतिग्रहीतॄंश्च कुरुते फलभागिनः ।
1022. विदुषे दक्षिणां दत्त्वा विधिवत्प्रेत्य चेह च ॥ ३.१४३[१३३ ] ॥
1023. कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम् ।
1024. द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ ३.१४४[१३४ ] ॥
1025. यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् ।
1026. शाखान्तगमथाध्वर्युं छन्दोगं तु समाप्तिकम् ॥ ३.१४५[१३५ ] ॥
1027. एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः ।
1028. पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी ॥ ३.१४६[१३६ ] ॥
1029. एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
1030. अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥ ३.१४७[१३७ ] ॥
1031. मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् ।
1032. दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥ ३.१४८[१३८ ] ॥
1033. न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् ।
1034. पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥ ३.१४९[१३९ ] ॥
1035. ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः ।
1036. तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् ॥ ३.१५०[१४० ] ॥
1037. जटिलं चानधीयानं दुर्बालं कितवं तथा ।
1038. याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् ॥ ३.१५१[१४१ ] ॥
1039. चिकित्सकान् देवलकान्मांसविक्रयिणस्तथा ।
1040. विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः ॥ ३.१५२[१४२ ] ॥
1041. प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः ।
1042. प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धुषिस्तथा ॥ ३.१५३[१४३ ] ॥
1043. यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः ।
1044. ब्रह्मद्विट्परिवित्तिश्च गणाभ्यन्तर एव च ॥ ३.१५४[१४४ ] ॥
1045. कुशीलवोऽवकीर्णी च वृषलीपतिरेव च ।
1046. पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे ॥ ३.१५५[१४५ ] ॥
1047. भृतकाध्यापको यश्च भृतकाध्यापितस्तथा ।
1048. शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ ॥ ३.१५६[१४६ ] ॥
1049. अकारणे परित्यक्ता मातापित्रोर्गुरोस्तथा ।
1050. ब्राह्मैर्यौनैश्च संबन्धैः संयोगं पतितैर्गतः ॥ ३.१५७[१४७ ] ॥
1051. अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
1052. समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥ ३.१५८[१४८ ] ॥
1053. पित्रा विवदमानश्च कितवो मद्यपस्तथा ।
1054. पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ॥ ३.१५९[१४९ ] ॥
1055. धनुःशराणां कर्ता च यश्चाग्रेदिधिषूपतिः ।
1056. मित्रध्रुग्द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च ॥ ३.१६०[१५० ] ॥
1057. भ्रामरी गन्डमाली च श्वित्र्यथो पिशुनस्तथा ।
1058. उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च ॥ ३.१६१[१५१ ] ॥
1059. हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति ।
1060. पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥ ३.१६२[१५२ ] ॥
1061. स्रोतसां भेदको यश्च तेषां चावरणे रतः ।
1062. गृहसंवेशको दूतो वृक्षारोपक एव च ॥ ३.१६३[१५३ ] ॥
1063. श्वक्रीडी श्येनजीवी च कन्यादूषक एव च ।
1064. हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः ॥ ३.१६४[१५४ ] ॥
1065. आचारहीनः क्लीबश्च नित्यं याचनकस्तथा ।
1066. कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च ॥ ३.१६५[१५५ ] ॥
1067. औरभ्रिको माहिषिकः परपूर्वापतिस्तथा ।
1068. प्रेतनिर्यापकश्चैव वर्जनीयाः प्रयत्नतः ॥ ३.१६६[१५६ ] ॥
1069. एतान् विगर्हिताचारानपाङ्क्तेयान् द्विजाधमान् ।
1070. द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ॥ ३.१६७[१५७ ] ॥
1071. ब्राह्मणो त्वनधीयानस्तृणाग्निरिव शाम्यति ।
1072. तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ ३.१६८[१५८ ] ॥
1073. अपाङ्क्तदाने यो दातुर्भवत्यूर्ध्वं फलोदयः ।
1074. दैवे हविषि पित्र्ये वा तं प्रवक्स्याम्यशेषतः ॥ ३.१६९[१५९ ] ॥
1075. अव्रतैर्यद्द्विजैर्भुक्तं परिवेत्रादिभिस्तथा ।
1076. अपाङ्क्तेयैर्यदन्यैश्च तद्वै रक्षांसि भुञ्जते ॥ ३.१७०[१६० ] ॥
1077. दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।
1078. परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ ३.१७१[१६१ ] ॥
1079. परिवित्तिः परिवेत्ता यया च परिविद्यते ।
1080. सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ ३.१७२[१६२ ] ॥
1081. भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः ।
1082. धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ ३.१७३[१६३ ] ॥
1083. परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
1084. पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥ ३.१७४[१६४ ] ॥
1085. तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च ।
1086. दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम् ॥ ३.१७५[१६५ ] ॥
1087. अपाङ्क्त्यो यावतः पङ्क्त्यान् भुञ्जानाननुपश्यति ।
1088. तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥ ३.१७६[१६६ ] ॥
1089. वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु ।
1090. पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥ ३.१७७[१६७ ] ॥
1091. यावतः संस्पृशेदङ्गैर्ब्राह्मणाञ्शूद्रयाजकः ।
1092. तावतां न भवेद्दातुः फलं दानस्य पौर्तिकम् ॥ ३.१६८[१६८ ] ॥
1093. वेदविच्चापि विप्रोऽस्य लोभात्कृत्वा प्रतिग्रहम् ।
1094. विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि ॥ ३.१७९[१६९ ] ॥
1095. सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ।
1096. नष्टं देवलके दत्तमप्रतिष्ठं तु वार्धुषौ ॥ ३.१८०[१७० ] ॥
1097. यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् ।
1098. भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे ॥ ३.१८१[१७१ ] ॥
1099. इतरेषु त्वपाङ्क्त्येषु यथोद्दिष्टेष्वसाधुषु ।
1100. मेदोऽसृङ्मांसमज्जास्थि वदन्त्यन्नं मनीषिणः ॥ ३.१८२[१७२ ] ॥
1101. अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः ।
1102. तान्निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥ ३.१८३[१७३ ] ॥
1103. अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
1104. श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः ॥ ३.१८४[१७४ ] ॥
1105. त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ।
1106. ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च ॥ ३.१८५[१७५ ] ॥
1107. वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः ।
1108. शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥ ३.१८६[१७६ ] ॥
1109. पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते ।
1110. निमन्त्रयेत त्र्यवरान् सम्यग्विप्रान् यथोदितान् ॥ ३.१८७[१७७ ] ॥
1111. निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा ।
1112. न च छन्दांस्यधीयीत यस्य श्राद्धं च तद्भवेत् ॥ ३.१८८[१७८ ] ॥
1113. निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान् ।
1114. वायुवच्चानुगच्छन्ति तथासीनानुपासते ॥ ३.१८९[१७९ ] ॥
1115. केतितस्तु यथान्यायं हव्ये कव्ये द्विजोत्तमः ।
1116. कथं चिदप्यतिक्रामन् पापः सूकरतां व्रजेत् ॥ ३.१९०[१८० ] ॥
1117. आमन्त्रितस्तु यः श्राद्धे वृशल्या सह मोदते ।
1118. दातुर्यद्दुष्कृतं किं चित्तत्सर्वं प्रतिपद्यते ॥ ३.१९१[१८१ ] ॥
1119. अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ।
1120. न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ ३.१९२[१८२ ] ॥
1121. यस्मादुत्पत्तिरेतेषां सर्वेषामप्यशेषतः ।
1122. ये च यैरुपचर्याः स्युर्नियमैस्तान्निबोधत ॥ ३.१९३[१८३ ] ॥
1123. मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः ।
1124. तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ ३.१९४[१८४ ] ॥
1125. विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः ।
1126. अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः ॥ ३.१९५[१८५ ] ॥
1127. दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
1128. सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः ॥ ३.१९६[१८६ ] ॥
1129. सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः ।
1130. वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः ॥ ३.१९७[१८७ ] ॥
1131. सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः ।
1132. पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ ३.१९८[१८८ ] ॥
1133. अग्निदग्धानग्निदग्धान् काव्यान् बर्हिषदस्तथा ।
1134. अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत् ॥ ३.१९९[१८९ ] ॥
1135. य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः ।
1136. तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम् ॥ ३.२००[१९० ] ॥
1137. ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः ।
1138. देवेभ्यस्तु जगत्सर्वं चरं स्थाण्वनुपूर्वशः ॥ ३.२०१[१९१ ] ॥
1139. राजतैर्भाजनैरेषामथो वा रजतान्वितैः ।
1140. वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते ॥ ३.२०२[१९२ ] ॥
1141. दैवकार्याद्द्विजातीनां पितृकार्यं विशिष्यते ।
1142. दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् ॥ ३.२०३[१९३ ] ॥
1143. तेषामारक्षभूतं तु पूर्वं दैवं नियोजयेत् ।
1144. रक्सांसि विप्रलुम्पन्ति श्राद्धमारक्षवर्जितम् ॥ ३.२०४[१९४ ] ॥
1145. दैवाद्यन्तं तदीहेत पित्राद्यन्तं न तद्भवेत् ।
1146. पित्राद्यन्तं त्वीहमानः क्षिप्रं नश्यति सान्वयः ॥ ३.२०५[१९५ ] ॥
1147. शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।
1148. दक्षिनाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ ३.२०६[१९६ ] ॥
1149. अवकाशेषु चोक्षेषु जलतीरेषु चैव हि ।
1150. विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ ३.२०७[१९७ ] ॥
1151. आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक्पृथक् ।
1152. उपस्पृष्टोदकान् सम्यग्विप्रांस्तानुपवेशयेत् ॥ ३.२०८[१९८ ] ॥
1153. उपवेश्य तु तान् विप्रानासनेष्वजुगुप्सितान् ।
1154. गन्धमाल्यैः सुरभिभिरर्चयेद्दैवपूर्वकम् ॥ ३.२०९[१९९ ] ॥
1155. तेषामुदकमानीय सपवित्रांस्तिलानपि ।
1156. अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥ ३.२१०[२०० ] ॥
1157. अग्नेः सोमयमाभ्यां च कृत्वाप्यायनमादितः ।
1158. हविर्दानेन विधिवत्पश्चात्संतर्पयेत्पितॄन् ॥ ३.२११[२०१ ] ॥
1159. अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।
1160. यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते ॥ ३.२१२[२०२ ] ॥
1161. अक्रोधनान् सुप्रसादान् वदन्त्येतान् पुरातनान् ।
1162. लोकस्याप्यायने युक्तान् श्राद्धदेवान् द्विजोत्तमान् ॥ ३.२१३[२०३ ] ॥
1163. अपसव्यमग्नौ कृत्वा सर्वमावृत्य विक्रमम् ।
1164. अपसव्येन हस्तेन निर्वपेदुदकं भुवि ॥ ३.२१४[२०४ ] ॥
1165. त्रींस्तु तस्माद्धविःशेषात्पिण्डान् कृत्वा समाहितः ।
1166. औदकेनैव विधिना निर्वपेद्दक्षिणामुखः ॥ ३.२१५[२०५ ] ॥
1167. न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् ।
1168. तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम् ॥ ३.२१६[२०६ ] ॥
1169. आचम्योदक्परावृत्य त्रिरायम्य शनैरसून् ।
1170. षडृतूंश्च नमस्कुर्यात्पितॄनेव च मन्त्रवत् ॥ ३.२१७[२०७ ] ॥
1171. उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ।
1172. अवजिघ्रेच्च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ ३.२१८[२०८ ] ॥
1173. पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानुपूर्वशः ।
1174. तानेव विप्रानासीनान् विधिवत्पूर्वमाशयेत् ॥ ३.२१९[२०९ ] ॥
1175. ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् ।
1176. विप्रवद्वापि तं श्राद्धे स्वकं पितरमाशयेत् ॥ ३.२२०[२१० ] ॥
1177. पिता यस्य निवृत्तः स्याज्जीवेच्चापि पितामहः ।
1178. पितुः स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम् ॥ ३.२२१[२११ ] ॥
1179. पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः ।
1180. कामं वा समनुज्ञातः स्वयमेव समाचरेत् ॥ ३.२२२[२१२ ] ॥
1181. तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम् ।
1182. तत्पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन् ॥ ३.२२३[२१३ ] ॥
1183. पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य वर्धितम् ।
1184. विप्रान्तिके पितॄन् ध्यायन् शनकैरुपनिक्षिपेत् ॥ ३.२२४[२१४ ] ॥
1185. उभयोर्हस्तयोर्मुक्तं यदन्नमुपनीयते ।
1186. तद्विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः ॥ ३.२२५[२१५ ] ॥
1187. गुणांश्च सूपशाकाद्यान् पयो दधि घृतं मधु ।
1188. विन्यसेत्प्रयतः पूर्वं भूमावेव समाहितः ॥ ३.२२६[२१६ ] ॥
1189. भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ।
1190. हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥ ३.२२७[२१७ ] ॥
1191. उपनीय तु तत्सर्वं शनकैः सुसमाहितः ।
1192. परिवेषयेत प्रयतो गुणान् सर्वान् प्रचोदयन् ॥ ३.२२८[२१८ ] ॥
1193. नास्रमापातयेज्जातु न कुप्येन्नानृतं वदेत् ।
1194. न पादेन स्पृशेदन्नं न चैतदवधूनयेत् ॥ ३.२२९[२१९ ] ॥
1195. अस्रं गमयति प्रेतान् कोपोऽरीननृतं शुनः ।
1196. पादस्पर्शस्तु रक्षांसि दुष्कृतीनवधूननम् ॥ ३.२३०[२२० ] ॥
1197. यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्सरः ।
1198. ब्रह्मोद्याश्च कथाः कुर्यात्पितॄणामेतदीप्सितम् ॥ ३.२३१[२२१ ] ॥
1199. स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि ।
1200. आख्यानानीतिहासांश्च पुराणानि खिलानि च ॥ ३.२३२[२२२ ] ॥
1201. हर्षयेद्ब्राह्मणांस्तुष्टो भोजयेच्च शनैःशनैः ।
1202. अन्नाद्येनासकृच्चैतान् गुणैश्च परिचोदयेत् ॥ ३.२३३[२२३ ] ॥
1203. व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
1204. कुतपं चासनं दद्यात्तिलैश्च विकिरेन्महीम् ॥ ३.२३४[२२४ ] ॥
1205. त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
1206. त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ॥ ३.२३५[२२५ ] ॥
1207. अत्युष्णं सर्वमन्नं स्याद्भुञ्जीरंस्ते च वाग्यताः ।
1208. न च द्विजातयो ब्रूयुर्दात्रा पृष्टा हविर्गुणान् ॥ ३.२३६[२२६ ] ॥
1209. यावदुष्मा भवत्यन्नं यावदश्नन्ति वाग्यताः ।
1210. पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ ३.२३७[२२७ ] ॥
1211. यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः ।
1212. सोपानत्कश्च यद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते ॥ ३.२३८[२२८ ] ॥
1213. चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च ।
1214. रजस्वला च षण्ढश्च नेक्षेरन्नश्नतो द्विजान् ॥ ३.२३९[२२९ ] ॥
1215. होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते ।
1216. दैवे हविषि पित्र्ये वा तद्गच्छत्ययथातथम् ॥ ३.२४०[२३० ] ॥
1217. घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः ।
1218. श्वा तु दृष्टिनिपातेन स्पर्शेणावरवर्णजः ॥ ३.२४१[२३१ ] ॥
1219. खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत् ।
1220. हीनातिरिक्तगात्रो वा तमप्यपनयेत्पुनः ॥ ३.२४२[२३२ ] ॥
1221. ब्राह्मणं भिक्षुकं वापि भोजनार्थमुपस्थितम् ।
1222. ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ ३.२४३[२३३ ] ॥
1223. सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा ।
1224. समुत्सृजेद्भुक्तवतामग्रतो विकिरन् भुवि ॥ ३.२४४[२३४ ] ॥
1225. असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
1226. उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः ॥ ३.२४५[२३५ ] ॥
1227. उच्छेषणां भूमिगतमजिह्मस्याशठस्य च ।
1228. दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥ ३.२४६[२३६ ] ॥
1229. आसपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु ।
1230. अदैवं भोजयेच्छ्राद्धं पिण्डमेकं च निर्वपेत् ॥ ३.२४७[२३७ ] ॥
1231. सहपिण्डक्रियायां तु कृतायामस्य धर्मतः ।
1232. अनयैवावृता कार्यं पिण्डनिर्वपनं सुतैः ॥ ३.२४८[२३८ ] ॥
1233. श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति ।
1234. स मूढो नरकं याति कालसूत्रमवाक्शिराः ॥ ३.२४९[२३९ ] ॥
1235. श्राद्धभुग्वृषलीतल्पं तदहर्योऽधिगच्छति ।
1236. तस्याः पुरीषे तं मासं पितरस्तस्य शेरते ॥ ३.२५०[२४० ] ॥
1237. पृष्ट्वा स्वदितमित्येवं तृप्तानाचामयेत्ततः ।
1238. आचान्तांश्चानुजानीयादभितो रम्यतामिति ॥ ३.२५१[२४१ ] ॥
1239. स्वधास्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ।
1240. स्वधाकारः परा ह्याषीः सर्वेषु पितृकर्मसु ॥ ३.२५२[२४२ ] ॥
1241. ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् ।
1242. यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्ततो द्विजैः ॥ ३.२५३[२४३ ] ॥
1243. पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुशृतम् ।
1244. संपन्नमित्यभ्युदये दैवे रुचितमित्यपि ॥ ३.२५४[२४४ ] ॥
1245. अपराह्णस्तथा दर्भा वास्तुसंपादनं तिलाः ।
1246. सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्मसु संपदः ॥ ३.२५५[२४५ ] ॥
1247. दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः ।
1248. पवित्रं यच्च पूर्वोक्तं विज्ञेया हव्यसंपदः ॥ ३.२५६[२४६ ] ॥
1249. मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् ।
1250. अक्सारलवणं चैव प्रकृत्या हविरुच्यते ॥ ३.२५७[२४७ ] ॥
1251. विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः ।
1252. दक्षिणां दिशमाकाङ्क्षन् याचेतेमान् वरान् पितॄन् ॥ ३.२५८[२४८ ] ॥
1253. दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
1254. श्रद्धा च नो मा व्यगमद्बहुदेयं च नोऽस्त्विति ॥ ३.२५९[२४९ ] ॥
1255. एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् ।
1256. गां विप्रमजमग्निं वा प्राशयेदप्सु वा क्षिपेत् ॥ ३.२६०[२५० ] ॥
1257. पिण्डनिर्वपणं के चित्परस्तादेव कुर्वते ।
1258. वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा ॥ ३.२६१[२५१ ] ॥
1259. पतिव्रता धर्मपत्नी पितृपूजनतत्परा ।
1260. मध्यमं तु ततः पिण्डमद्यात्सम्यक्सुतार्थिनी ॥ ३.२६२[२५२ ] ॥
1261. आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् ।
1262. धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा ॥ ३.२६३[२५३ ] ॥
1263. प्रक्साल्य हस्तावाचाम्य ज्ञातिप्रायं प्रकल्पयेत् ।
1264. ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवानपि भोजयेत् ॥ ३.२६४[२५४ ] ॥
1265. उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः ।
1266. ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः ॥ ३.२६५[२५५ ] ॥
1267. हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते ।
1268. पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः ॥ ३.२६६[२५६ ] ॥
1269. तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन वा ।
1270. दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृनाम् ॥ ३.२६७[२५७ ] ॥
1271. द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु ।
1272. औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥ ३.२६८[२५८ ] ॥
1273. षण्मासांश्छागमांसेन पार्षतेन च सप्त वै ।
1274. अष्टावेनस्य मांसेन रौरवेण नवैव तु ॥ ३.२६९[२५९ ] ॥
1275. दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ।
1276. शशकूर्मयोस्तु मांसेन मासानेकादशैव तु ॥ ३.२७०[२६० ] ॥
1277. संवत्सरं तु गव्येन पयसा पायसेन च ।
1278. वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ ३.२७१[२६१ ] ॥
1279. कालशाकं महाशल्काः खङ्गलोहामिषं मधु ।
1280. आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः ॥ ३.२७२[२६२ ] ॥
1281. यत्किं चिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् ।
1282. तदप्यक्षयमेव स्याद्वर्षासु च मघासु च ॥ ३.२७३[२६३ ] ॥
1283. अपि नः स कुले भूयाद्यो नो दद्यात्त्रयोदशीम् ।
1284. पायसं मधुसर्पिर्भ्यां प्राक्छाये कुञ्जरस्य च ॥ ३.२७४[२६४ ] ॥
1285. यद्यद्ददाति विधिवत्सम्यक्श्रद्धासमन्वितः ।
1286. तत्तत्पितॄणां भवति परत्रानन्तमक्षयम् ॥ ३.२७५[२६५ ] ॥
1287. कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
1288. श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतराः ॥ ३.२७६[२६६ ] ॥
1289. युक्षु कुर्वन् दिनर्क्षेषु सर्वान् कामान् समश्नुते ।
1290. अयुक्षु तु पितॄन् सर्वान् प्रजां प्राप्नोति पुष्कलाम् ॥ ३.२७७[२६७ ] ॥
1291. यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते ।
1292. तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ॥ ३.२७८[२६८ ] ॥
1293. प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा ।
1294. पित्र्यमा निधनात्कार्यं विधिवद्दर्भपाणिना ॥ ३.२७९[२६९ ] ॥
1295. रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा ।
1296. संध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते ॥ ३.२८०[२७० ] ॥
1297. अनेन विधिना श्राद्धं त्रिरब्दस्येह निर्वपेत् ।
1298. हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकमन्वहम् ॥ ३.२८१[२७१ ] ॥
1299. न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते ।
1300. न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः ॥ ३.२८२[२७२ ] ॥
1301. यदेव तर्पयत्यद्भिः पितॄन् स्नात्वा द्विजोत्तमः ।
1302. तेनैव कृत्स्नमाप्नोति पितृयज्ञक्रियाफलम् ॥ ३.२८३[२७३ ] ॥
1303. वसून् वदन्ति तु पितॄन् रुद्रांश्चैव पितामहान् ।
1304. प्रपितामहांस्तथादित्यान् श्रुतिरेषा सनातनी ॥ ३.२८४[२७४ ] ॥
1305. विघसाशी भवेन्नित्यं नित्यं वामृतभोजनः ।
1306. विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम् ॥ ३.२८५[२७५ ] ॥
1307. एतद्वोऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम् ।
1308. द्विजातिमुख्यवृत्तीनां विधानं श्रूयतामिति ॥ ३.२८६[२७६ ] ॥

Forth Chapter

1309. चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजाः ।
1310. द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ ४.१ ॥
1311. अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ।
1312. या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥ ४.२ ॥
1313. यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः ।
1314. अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् ॥ ४.३ ॥
1315. ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा ।
1316. सत्यानृताभ्यामपि वा न श्ववृत्त्या कदा चन ॥ ४.४ ॥
1317. ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् ।
1318. मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ ४.५ ॥
1319. सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते ।
1320. सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् ॥ ४.६ ॥
1321. कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा ।
1322. त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा ॥ ४.७ ॥
1323. चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् ।
1324. ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ ४.८ ॥
1325. षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते ।
1326. द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्त्रेण जीवति ॥ ४.९ ॥
1327. वर्तयंश्च शिलोञ्छाभ्यामग्निहोत्रपरायणः ।
1328. इष्टीः पार्वायणान्तीयाः केवला निर्वपेत्सदा ॥ ४.१० ॥
1329. न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन ।
1330. अजिह्मामशथां शुद्धां जीवेद्ब्राह्मणजीविकाम् ॥ ४.११ ॥
1331. संतोषं परमास्थाय सुखार्थी संयतो भवेत् ।
1332. संतोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥ ४.१२ ॥
1333. अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः ।
1334. स्वर्गायुष्ययशस्यानि व्रताणीमानि धारयेत् ॥ ४.१३ ॥
1335. वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
1336. तद्धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥ ४.१४ ॥
1337. नेहेतार्थान् प्रसङ्गेन न विरुद्धेन कर्मणा ।
1338. न विद्यमानेष्वर्थेषु नार्त्यामपि यतस्ततः ॥ ४.१५ ॥
1339. इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।
1340. अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥ ४.१६ ॥
1341. सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः ।
1342. यथा तथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता ॥ ४.१७ ॥
1343. वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ।
1344. वेषवाग्बुद्धिसारूप्यमाचरन् विचरेदिह ॥ ४.१८ ॥
1345. बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च ।
1346. नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ॥ ४.१९ ॥
1347. यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ।
1348. तथा तथा विजानाति विज्ञानं चास्य रोचते ॥ ४.२० ॥
1349. ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।
1350. नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥ ४.२१ ॥
1351. एतानेके महायज्ञान् यज्ञशास्त्रविदो जनाः ।
1352. अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ॥ ४.२२ ॥
1353. वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा ।
1354. वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम् ॥ ४.२३ ॥
1355. ज्ञानेनैवापरे विप्रा यजन्त्येतैर्मखैः सदा ।
1356. ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा ॥ ४.२४ ॥
1357. अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा ।
1358. दर्शेन चार्धमासान्ते पौर्णामासेन चैव हि ॥ ४.२५ ॥
1359. सस्यान्ते नवसस्येष्ट्या तथा र्त्वन्ते द्विजोऽध्वरैः ।
1360. पशुना त्वयनस्यादौ समान्ते सौमिकैर्मखैः ॥ ४.२६ ॥
1361. नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः ।
1362. नवान्नमद्यान्मांसं वा दीर्घमायुर्जिजीविषुः ॥ ४.२७ ॥
1363. नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः ।
1364. प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्धिनः ॥ ४.२८ ॥
1365. आसनाशनशय्याभिरद्भिर्मूलफलेन वा ।
1366. नास्य कश्चिद्वसेद्गेहे शक्तितोऽनर्चितोऽतिथिः ॥ ४.२९ ॥
1367. पाषाण्डिनो विकर्मस्थान् बैडालव्रतिकाञ्शठान् ।
1368. हैतुकान् बकवृत्तींश्च वाङ्गात्रेणापि नार्चयेत् ॥ ४.३० ॥
1369. वेदविद्याव्रतस्नाताञ्श्रोत्रियान् गृहमेधिनः ।
1370. पूजयेद्धव्यकव्येन विपरीतांश्च वर्जयेत् ॥ ४.३१ ॥
1371. शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना ।
1372. संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः ॥ ४.३२ ॥
1373. राजतो धनमन्विच्छेत्संसीदन् स्नातकः क्षुधा ।
1374. याज्यान्तेवासिनोर्वापि न त्वन्यत इति स्थितिः ॥ ४.३३ ॥
1375. न सीदेत्स्नातको विप्रः क्षुधा शक्तः कथं चन ।
1376. न जीर्णमलवद्वासा भवेच्च विभवे सति ॥ ४.३४ ॥
1377. कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः ।
1378. स्वाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च ॥ ४.३५ ॥
1379. वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ।
1380. यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले ॥ ४.३६ ॥
1381. नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदा चन ।
1382. नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ ४.३७ ॥
1383. न लङ्घयेद्वत्सतन्त्रीं न प्रधावेच्च वर्षति ।
1384. न चोदके निरीक्षेत स्वरूपमिति धारणा ॥ ४.३८ ॥
1385. मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् ।
1386. प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥ ४.३९ ॥
1387. नोपगच्छेत्प्रमत्तोऽपि स्त्रियमार्तवदर्शने ।
1388. समानशयने चैव न शयीत तया सह ॥ ४.४० ॥
1389. रजसाभिप्लुतां नारीं नरस्य ह्युपगच्छतः ।
1390. प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते ॥ ४.४१ ॥
1391. तां विवर्जयतस्तस्य रजसा समभिप्लुताम् ।
1392. प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते ॥ ४.४२ ॥
1393. नाश्नीयाद्भार्यया सार्धं नैनामीक्षेत चाश्नतीम् ।
1394. क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् ॥ ४.४३ ॥
1395. नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् ।
1396. न पश्येत्प्रसवन्तीं च तेजस्कामो द्विजोत्तमः ॥ ४.४४ ॥
1397. नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् ।
1398. न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ॥ ४.४५ ॥
1399. न फालकृष्टे न जले न चित्यां न च पर्वते ।
1400. न जीर्णदेवायतने न वल्मीके कदा चन ॥ ४.४६ ॥
1401. न ससत्त्वेषु गर्तेषु न गच्छन्नपि न स्थितः ।
1402. न नदीतीरमासाद्य न च पर्वतमस्तके ॥ ४.४७ ॥
1403. वाय्वग्निविप्रमादित्यमपः पश्यंस्तथैव गाः ।
1404. न कदा चन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ ४.४८ ॥
1405. तिरस्कृत्योच्चरेत्काष्ठ- लोष्ठपत्रतृणादिना ।
1406. नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः ॥ क्४.४९[५० ] ॥
1407. मूत्रोच्चारसमुत्सर्गं दिवा कुर्यादुदङ्मुखः ।
1408. दक्षिणाभिमुखो रात्रौ संध्यायोश्च यथा दिवा ॥ क्४.५०[५१ ] ॥
1409. छायायामन्धकारे वा रात्रावहनि वा द्विजः ।
1410. यथासुखमुखः कुर्यात्प्राणबाधभयेषु च ॥ क्४.५१[५२ ] ॥
1411. प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजम् ।
1412. प्रतिगु प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥ क्४.५२[४९ ] ॥
1413. नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् ।
1414. नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ ४.५३ ॥
1415. अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् ।
1416. न चैनं पादतः कुर्यान्न प्राणाबाधमाचरेत् ॥ ४.५४ ॥
1417. नाश्नीयात्संधिवेलायां न गच्छेन्नापि संविशेत् ।
1418. न चैव प्रलिखेद्भूमिं नात्मनोऽपहरेत्स्रजम् ॥ ४.५५ ॥
1419. नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ।
1420. अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा ॥ ४.५६ ॥
1421. नैकः सुप्याच्छून्यगेहे न श्रेयांसं प्रबोधयेत् ।
1422. नोदक्ययाभिभाषेत यज्ञं गच्छेन्न चावृतः ॥ ४.५७ ॥
1423. अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ ।
1424. स्वाध्याये भोजने चैव दक्षिनं पाणिमुद्धरेत् ॥ ४.५८ ॥
1425. न वारयेद्गां धयन्तीं न चाचक्षीत कस्य चित् ।
1426. न दिवीन्द्रायुधं दृष्ट्वा कस्य चिद्दर्शयेद्बुधः ॥ ४.५९ ॥
1427. नाधर्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् ।
1428. नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥ ४.६० ॥
1429. न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते ।
1430. न पाषण्डिगणाक्रान्ते नोपस्षृटेऽन्त्यजैर्नृभिः ॥ ४.६१ ॥
1431. न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् ।
1432. नातिप्रगे नातिसायं न सायं प्रातराशितः ॥ ४.६२ ॥
1433. न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् ।
1434. नोत्सङ्गे भक्षयेद्भक्ष्यान्न जातु स्यात्कुतूहली ॥ ४.६३ ॥
1435. न नृत्येदथ वा गायेन्न वादित्राणि वादयेत्] ।
1436. नास्फोटयेन्न च क्ष्वेडेन्न च रक्तो विरावयेत् ॥ ४.६४ ॥
1437. न पादौ धावयेत्कांस्ये कदा चिदपि भाजने ।
1438. न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ॥ ४.६५ ॥
1439. उपानहौ च वासश्च धृतमन्यैर्न धारयेत् ।
1440. उपवीतमलङ्कारं स्रजं करकमेव च ॥ ४.६६ ॥
1441. नाविनीतैर्भजेद्धुर्यैर्न च क्षुध्व्याधिपीडितैः ।
1442. न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः ॥ ४.६७ ॥
1443. विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः ।
1444. वर्णरूपोपसंपन्नैः प्रतोदेनातुदन् भृशम् ॥ ४.६८ ॥
1445. बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम् ।
1446. न छिन्द्यान्नखरोमाणि दन्तैर्नोत्पाटयेन्नखान् ॥ ४.६९ ॥
1447. न मृल्लोष्ठं च मृद्नीयान्न छिन्द्यात्करजैस्तृणम् ।
1448. न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम् ॥ ४.७० ॥
1449. लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः ।
1450. स विनाशं व्रजत्याशु सूचकाशुचिरेव च ॥ ४.७१ ॥
1451. न विगर्ह्य कथां कुर्याद्बहिर्माल्यं न धारयेत् ।
1452. गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥ ४.७२ ॥
1453. अद्वारेण च नातीयाद्ग्रामं वा वेश्म वावृतम् ।
1454. रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ ४.७३ ॥
1455. नाक्षैर्दीव्येत्कदा चित्तु स्वयं नोपानहौ हरेत् ।
1456. शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥ ४.७४ ॥
1457. सर्वं च तिलसंबद्धं नाद्यादस्तमिते रवौ ।
1458. न च नग्नः शयीतेह न चोच्छिष्टः क्व चिद्व्रजेत् ॥ ४.७५ ॥
1459. आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् ।
1460. आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् ॥ ४.७६ ॥
1461. अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हि चित् ।
1462. न विण्मूत्रमुदीक्षेत न बाहुभ्यां नदीं तरेत् ॥ ४.७७ ॥
1463. अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः ।
1464. न कार्पासास्थि न तुषान् दीर्घमायुर्जिजीविषुः ॥ ४.७८ ॥
1465. न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः ।
1466. न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ ४.७९ ॥
1467. न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ।
1468. न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ॥ ४.८० ॥
1469. यो ह्यस्य धर्ममाचष्टे यश्चैवादिशति व्रतम् ।
1470. सोऽसंवृतं नाम तमः सह तेनैव मज्जति ॥ ४.८१ ॥
1471. न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ।
1472. न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद्विना ततः ॥ ४.८२ ॥
1473. केशग्रहान् प्रहारांश्च शिरस्येतान् विवर्जयेत् ।
1474. शिरःस्नातश्च तैलेन नाङ्गं किं चिदपि स्पृशेत् ॥ ४.८३ ॥
1475. न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः ।
1476. सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥ ४.८४ ॥
1477. दशसूनासमं चक्रं दशचक्रसमो ध्वजः ।
1478. दशध्वजसमो वेशो दशवेशसमो नृपः ॥ ४.८५ ॥
1479. दश सूणासहस्राणि यो वाहयति सौनिकः ।
1480. तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥ ४.८६ ॥
1481. यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः ।
1482. स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥ ४.८७ ॥
1483. तामिस्रमन्धतामिस्रं महारौरवरौरवौ ।
1484. नरकं कालसूत्रं च महानरकमेव च ॥ ४.८८ ॥
1485. संजीवनं महावीचिं तपनं संप्रतापनम् ।
1486. संहातं च सकाकोलं कुड्मलं प्रतिमूर्तिकम् ॥ ४.८९ ॥
1487. लोहशङ्कुमृजीषं च पन्थानं शाल्मलीं नदीम् ।
1488. असिपत्रवनं चैव लोहदारकमेव च ॥ ४.९० ॥
1489. एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः ।
1490. न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः ॥ ४.९१ ॥
1491. ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।
1492. कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च ॥ ४.९२ ॥
1493. उत्थायावश्यकं कृत्वा कृतशौचः समाहितः ।
1494. पूर्वां संध्यां जपंस्तिष्ठेत्स्वकाले चापरां चिरम् ॥ ४.९३ ॥
1495. ऋषयो दीर्घसंध्यत्वाद्दीर्घमायुरवाप्नुयुः ।
1496. प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसमेव च ॥ ४.९४ ॥
1497. श्रावण्यां प्रौष्ठपद्यां वाप्युपाकृत्य यथाविधि ।
1498. युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान् ॥ ४.९५ ॥
1499. पुष्ये तु छन्दसां कुर्याद्बहिरुत्सर्जनं द्विजः ।
1500. माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ॥ ४.९६ ॥
1501. यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः ।
1502. विरमेत्पक्षिणीं रात्रिं तदेवैकमहर्निशम् ॥ ४.९७ ॥
1503. अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् ।
1504. वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥ ४.९८ ॥
1505. नाविस्पष्टमधीयीत न शूद्रजनसन्निधौ ।
1506. न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥ ४.९९ ॥
1507. यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् ।
1508. ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्यनापदि ॥ ४.१०० ॥
1509. इमान्नित्यमनध्यायानधीयानो विवर्जयेत् ।
1510. अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ॥ ४.१०१ ॥
1511. कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने ।
1512. एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते ॥ ४.१०२ ॥
1513. विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे ।
1514. आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥ ४.१०३ ॥
1515. एतांस्त्वभ्युदितान् विद्याद्यदा प्रादुष्कृताग्निषु ।
1516. तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ॥ ४.१०४ ॥
1517. निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ।
1518. एतानाकालिकान् विद्यादनध्यायानृतावपि ॥ ४.१०५ ॥
1519. प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिःस्वने ।
1520. सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ॥ ४.१०६ ॥
1521. नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च ।
1522. धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा ॥ ४.१०७ ॥
1523. अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ ।
1524. अनध्यायो रुद्यमाने समवाये जनस्य च ॥ ४.१०८ ॥
1525. उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने ।
1526. उच्छिष्टः श्राद्धभुक्चैव मनसापि न चिन्तयेत् ॥ ४.१०९ ॥
1527. प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् ।
1528. त्र्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ॥ ४.११० ॥
1529. यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति ।
1530. विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ॥ ४.१११ ॥
1531. शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ।
1532. नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥ ४.११२ ॥
1533. नीहारे बाणशब्दे च संध्ययोरेव चोभयोः ।
1534. अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च ॥ ४.११३ ॥
1535. अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी ।
1536. ब्रह्माष्टकपौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥ ४.११४ ॥
1537. पांसुवर्षे दिशां दाहे गोमायुविरुते तथा ।
1538. श्वखरोष्ट्रे च रुवति पङ्क्तौ च न पठेद्द्विजः ॥ ४.११५ ॥
1539. नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा ।
1540. वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥ ४.११६ ॥
1541. प्राणि वा यदि वाप्राणि यत्किं चिच्छ्राद्धिकं भवेत् ।
1542. तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः ॥ ४.११७ ॥
1543. चोरैरुपद्रुते ग्रामे संभ्रमे चाग्निकारिते ।
1544. आकालिकमनध्यायं विद्यात्सर्वाद्भुतेषु च ॥ ४.११८ ॥
1545. उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् ।
1546. अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु ॥ ४.११९ ॥
1547. नाधीयीताश्वमारूढो न वृक्षं न च हस्तिनम् ।
1548. न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः ॥ ४.१२० ॥
1549. न विवादे न कलहे न सेनायां न संगरे ।
1550. न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ॥ ४.१२१ ॥
1551. अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् ।
1552. रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते ॥ ४.१२२ ॥
1553. सामध्वनावृग्यजुषी नाधीयीत कदा चन ।
1554. वेदस्याधीत्य वाप्यन्तमारण्यकमधीत्य च ॥ ४.१२३ ॥
1555. ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः ।
1556. सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्ध्वनिः ॥ ४.१२४ ॥
1557. एतद्विद्वन्तो विद्वांसस्त्रयीनिष्कर्षमन्वहम् ।
1558. क्रमतः पूर्वमभ्यस्य पश्चाद्वेदमधीयते ॥ ४.१२५ ॥
1559. पशुमण्डूकमार्जार- श्वसर्पनकुलाखुभिः ।
1560. अन्तरागमने विद्यादनध्यायमहर्निशम् ॥ ४.१२६ ॥
1561. द्वावेव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः ।
1562. स्वाध्यायभूमिं चाशुद्धमात्मानं चाशुचिं द्विजः ॥ ४.१२७ ॥
1563. अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ।
1564. ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ॥ ४.१२८ ॥
1565. न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि ।
1566. न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥ ४.१२९ ॥
1567. देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा ।
1568. नाक्रामेत्कामतश्छायां बभ्रुणो दीक्षितस्य च ॥ ४.१३० ॥
1569. मध्यंदिनेऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् ।
1570. संध्ययोरुभयोश्चैव न सेवेत चतुष्पथम् ॥ ४.१३१ ॥
1571. उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च ।
1572. श्लेश्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत्तु कामतः ॥ ४.१३२ ॥
1573. वैरिणं नोपसेवेत सहायं चैव वैरिणः ।
1574. अधार्मिकं तस्करं च परस्यैव च योषितं ॥ ४.१३३ ॥
1575. न हीदृशमनायुष्यं लोके किं चन विद्यते ।
1576. यादृशं पुरुषस्येह परदारोपसेवनम् ॥ ४.१३४ ॥
1577. क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
1578. नावमन्येत वै भूष्णुः कृशानपि कदा चन ॥ ४.१३५ ॥
1579. एतत्त्रयं हि पुरुषं निर्दहेदवमानितम् ।
1580. तस्मादेतत्त्रयं नित्यं नावमन्येत बुद्धिमान् ॥ ४.१३६ ॥
1581. नात्मानमवमन्येत पुर्वाभिरसमृद्धिभिः ।
1582. आ मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम् ॥ ४.१३७ ॥
1583. सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् ।
1584. प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ ४.१३८ ॥
1585. भद्रं भद्रमिति ब्रूयाद्भद्रमित्येव वा वदेत् ।
1586. शुष्कवैरं विवादं च न कुर्यात्केन चित्सह ॥ ४.१३९ ॥
1587. नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते ।
1588. नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह ॥ ४.१४० ॥
1589. हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान् ।
1590. रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ ४.१४१ ॥
1591. न स्पृशेत्पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलाण् ।
1592. न चापि पश्येदशुचिः सुस्थो ज्योतिर्गणान् दिवा ॥ ४.१४२ ॥
1593. स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् ।
1594. गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ ४.१४३ ॥
1595. अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः ।
1596. रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् ॥ ४.१४४ ॥
1597. मङ्गलाचारयुक्तः स्यात्प्रयतात्मा जितेन्द्रियः ।
1598. जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः ॥ ४.१४५ ॥
1599. मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ।
1600. जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ ४.१४६ ॥
1601. वेदमेवाभ्यसेन्नित्यं यथाकालमतन्द्रितः ।
1602. तं ह्यस्याहुः परं धर्ममुपधर्मोऽन्य उच्यते ॥ ४.१४७ ःः
1603. वेदाभ्यासेन सततं शौचेन तपसैव च ।
1604. अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥ ४.१४८ ॥
1605. पौर्विकीं संस्मरन् जातिं ब्रह्मैवाभ्यस्यते पुनः ।
1606. ब्रह्माभ्यासेन चाजस्रमनन्तं सुखमश्नुते ॥ ४.१४९ ॥
1607. सावित्राञ्शान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः ।
1608. पितॄंश्चैवाष्टकास्वर्चेन्नित्यमन्वष्टकासु च ॥ ४.१५० ॥
1609. दूरादावसथान्मूत्रं दूरात्पादावसेचनम् ।
1610. उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत् ॥ ४.१५१ ॥
1611. मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् ।
1612. पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥ ४.१५२ ॥
1613. दैवतान्यभिगच्छेत्तु धार्मिकांश्च द्विजोत्तमान् ।
1614. ईश्वरं चैव रक्षार्थं गुरूनेव च पर्वसु ॥ ४.१५३ ॥
1615. अभिवादयेद्वृद्धांश्च दद्याच्चैवासनं स्वकम् ।
1616. कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ॥ ४.१५४ ॥
1617. श्रुतिस्मृत्युदितं सम्यङ्निबद्धं स्वेषु कर्मसु ।
1618. धर्ममूलं निषेवेत सदाचारमतन्द्रितः ॥ ४.१५५ ॥
1619. आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः ।
1620. आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥ ४.१५६ ॥
1621. दुराचारो हि पुरुषो लोके भवति निन्दितः ।
1622. दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥ ४.१५७ ॥
1623. सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः ।
1624. श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ ४.१५८ ॥
1625. यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् ।
1626. यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः ॥ ४.१५९ ॥
1627. सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ।
1628. एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः ॥ ४.१६० ॥
1629. यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः ।
1630. तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ ४.१६१ ॥
1631. आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् ।
1632. न हिंस्याद्ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विनः ॥ ४.१६२ ॥
1633. नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।
1634. द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥ ४.१६३ ॥
1635. परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत् ।
1636. अन्यत्र पुत्राच्छिष्याद्वा शिष्ट्यर्थं ताडयेत्तु तौ ॥ ४.१६४ ॥
1637. ब्राह्मणायावगुर्यैव द्विजातिर्वधकाम्यया ।
1638. शतं वर्षाणि तामिस्रे नरके परिवर्तते ॥ ४.१६५ ॥
1639. ताडयित्वा तृणेनापि संरम्भान्मतिपूर्वकम् ।
1640. एकविंशतीमाजातीः पापयोनिषु जायते ॥ ४.१६६ ॥
1641. अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः ।
1642. दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः ॥ ४.१६७ ॥
1643. शोणितं यावतः पांसून् संगृह्णाति महीतलात् ।
1644. तावतोऽब्दानमुत्रान्यैः शोणितोत्पादकोऽद्यते ॥ ४.१६८ ॥
1645. न कदा चिद्द्विजे तस्माद्विद्वानवगुरेदपि ।
1646. न ताडयेत्तृणेनापि न गात्रात्स्रावयेदसृक् ॥ ४.१६९ ॥
1647. अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् ।
1648. हिंसारतश्च यो नित्यं नेहासौ सुखमेधते ॥ ४.१७० ॥
1649. न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत् ।
1650. अधार्मिकानां पापानामाशु पश्यन् विपर्ययम् ॥ ४.१७१ ॥
1651. नाधर्मश्चरितो लोके सद्यः फलति गौरिव ।
1652. शनैरावर्त्यमानस्तु कर्तुर्मूलानि कृन्तति ॥ ४.१७२ ॥
1653. यदि नात्मनि पुत्रेषु न चेत्पुत्रेषु नप्तृषु ।
1654. न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः ॥ ४.१७३ ॥
1655. अधर्मेणैधते तावत्ततो भद्राणि पश्यति ।
1656. ततः सपत्नान् जयति समूलस्तु विनश्यति ॥ ४.१७४ ॥
1657. सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत्सदा ।
1658. शिष्यांश्च शिष्याद्धर्मेण वाग्बाहूदरसंयतः ॥ ४.१७५ ॥
1659. परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
1660. धर्मं चाप्यसुखोदर्कं लोकसंक्रुष्टमेव च ॥ ४.१७६ ॥
1661. न पाणिपादचपलो न नेत्रचपलोऽनृजुः ।
1662. न स्याद्वाक्चपलश्चैव न परद्रोहकर्मधीः ॥ ४.१७७ ॥
1663. येनास्य पितरो याता येन याताः पितामहाः ।
1664. तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यति ॥ ४.१७८ ॥
1665. ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः ।
1666. बालवृद्धातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः ॥ ४.१७९ ॥
1667. मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ।
1668. दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ ४.१८० ॥
1669. एतैर्विवादान् संत्यज्य सर्वपापैः प्रमुच्यते ।
1670. एतैर्जितैश्च जयति सर्वांल्लोकानिमान् गृही ॥ ४.१८१ ॥
1671. आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ।
1672. अतिथिस्त्विन्द्रलोकेशो देवलोकस्य च र्त्विजः ॥ ४.१८२ ॥
1673. जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः ।
1674. संबन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ ॥ ४.१८३ ॥
1675. आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः ।
1676. भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ॥ ४.१८४ ॥
1677. छाया स्वो दासवर्गश्च दुहिता कृपणं परम् ।
1678. तस्मादेतैरधिक्षिप्तः सहेतासंज्वरः सदा ॥ ४.१८५ ॥
1679. प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत् ।
1680. प्रतिग्रहेण ह्यस्याशु ब्राह्मं तेजः प्रशाम्यति ॥ ४.१८६ ॥
1681. न द्रव्याणामविज्ञाय विधिं धर्म्यं प्रतिग्रहे ।
1682. प्राज्ञः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा ॥ ४.१८७ ॥
1683. हिरण्यं भूमिमश्वं गामन्नं वासस्तिलान् घृतम् ।
1684. प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवत् ॥ ४.१८८ ॥
1685. हिरण्यमायुरन्नं च भूर्गौश्चाप्योषतस्तनुम् ।
1686. अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाह्प्रजाः ॥ ४.१८९ ॥
1687. अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः ।
1688. अम्भस्यश्मप्लवेनेव सह तेनैव मज्जति ॥ ४.१९० ॥
1689. तस्मादविद्वान् बिभियाद्यस्मात्तस्मात्प्रतिग्रहात् ।
1690. स्वल्पकेनाप्यविद्वान् हि पङ्के गौरिव सीदति ॥ ४.१९१ ॥
1691. न वार्यपि प्रयच्छेत्तु बैडालव्रतिके द्विजे ।
1692. न बकव्रतिके पापे नावेदविदि धर्मवित् ॥ ४.१९२ ॥
1693. त्रिष्वप्येतेषु दत्तं हि विधिनाप्यर्जितं धनम् ।
1694. दातुर्भवत्यनर्थाय परत्रादातुरेव च ॥ ४.१९३ ॥
1695. यथा प्लवेनाउपलेन निमज्जत्युदके तरन् ।
1696. तथा निमज्जतोऽधस्तादज्ञौ दातृप्रतीच्छकौ ॥ ४.१९४ ॥
1697. धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः ।
1698. बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥ ४.१९५ ॥
1699. अधोदृष्टिर्नैष्कृतिकः स्वार्थसाधनतत्परः ।
1700. शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः ॥ ४.१९६[१९७ ] ॥
1701. ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः ।
1702. ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा ॥ ४.१९७[१९८ ] ॥
1703. न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
1704. व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥ ४.१९८[१९९ ] ॥
1705. प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः ।
1706. छद्मना चरितं यच्च व्रतं रक्षांसि गच्छति ॥ ४.१९९[२०० ] ॥
1707. अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।
1708. स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ॥ ४.२००[२०१ ] ॥
1709. परकीयनिपानेषु न स्नायाद्धि कदा चन ।
1710. निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥ ४.२०१[२०२ ] ॥
1711. यानशय्यासनान्यस्य कूपोद्यानगृहाणि च ।
1712. अदत्तान्युपयुञ्जान एनसः स्यात्तुरीयभाक् ॥ ४.२०२[२०३ ] ॥
1713. नदीषु देवखातेषु तडागेषु सरःसु च ।
1714. स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ ४.२०३[२०४ ] ॥
1715. यमान् सेवेत सततं न नित्यं नियमान् बुधः ।
1716. यमान् पतत्यकुर्वाणो नियमान् केवलान् भजन् ॥ ४.२०४[२०५ ] ॥
1717. नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा ।
1718. स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्व चित् ॥ ४.२०५[२०६ ] ॥
1719. अश्लीकमेतत्साधूनां यत्र जुह्वत्यमी हविः ।
1720. प्रतीपमेतद्देवानां तस्मात्तत्परिवर्जयेत् ॥ ४.२०६[२०७ ] ॥
1721. मत्तक्रुद्धातुराणां च न भुञ्जीत कदा चन ।
1722. केशकीटावपन्नं च पदा स्पृष्टं च कामतः ॥ ४.२०७[२०८ ] ॥
1723. भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्युदक्यया ।
1724. पतत्रिणावलीढं च शुना संस्पृष्टमेव च ॥ ४.२०८[२०९ ] ॥
1725. गवा चान्नमुपघ्रातं घुष्टान्नं च विशेषतः ।
1726. गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥ ४.२०९[२१० ] ॥
1727. स्तेनगायनयोश्चान्नं तक्ष्णो वार्धुषिकस्य च ।
1728. दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ ४.२१०[२११ ] ॥
1729. अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च ।
1730. शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टमेव च ॥ ४.२११[२१२ ] ॥
1731. चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ।
1732. उग्रान्नं सूतिकान्नं च पर्याचान्तमनिर्दशम् ॥ ४.२१२[२१३ ] ॥
1733. अनर्चितं वृथामांसमवीरायाश्च योषितः ।
1734. द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् ॥ ४.२१३[२१४ ] ॥
1735. पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा ।
1736. शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च ॥ ४.२१४[२१५ ] ॥
1737. कर्मारस्य निषादस्य रङ्गावतारकस्य च ।
1738. सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा ॥ ४.२१५[२१६ ] ॥
1739. श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च ।
1740. रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥ ४.२१६[२१७ ] ॥
1741. मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः ।
1742. अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥ ४.२१७[२१८ ] ॥
1743. राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।
1744. आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ॥ ४.२१८[२१९ ] ॥
1745. कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च ।
1746. गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥ ४.२१९[२२० ] ॥
1747. पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् ।
1748. विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥ ४.२२०[२२१ ] ॥
1749. य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः ।
1750. तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥ ४.२२१[२२२ ] ॥
1751. भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् ।
1752. मत्या भुक्त्वाचरेत्कृच्छ्रं रेतोविण्मूत्रमेव च ॥ ४.२२२[२२३ ] ॥
1753. नाद्याच्छूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः ।
1754. आददीताममेवास्मादवृत्तावेकरात्रिकम् ॥ ४.२२३[२२४ ] ॥
1755. श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः ।
1756. मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ॥ ४.२२४[२२५ ] ॥
1757. तान् प्रजापतिराहैत्य मा कृध्वं विषमं समम् ।
1758. श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ॥ ४.२२५[२२६ ] ॥
1759. श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यादतन्द्रितः ।
1760. श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥ ४.२२६[२२७ ] ॥
1761. दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम् ।
1762. परितुष्टेन भावेन पात्रमासाद्य शक्तितः ॥ ४.२२७[२२८ ] ॥
1763. यत्किं चिदपि दातव्यं याचितेनानसूयया ।
1764. उत्पत्स्यते हि तत्पात्रं यत्तारयति सर्वतः ॥ ४.२२८[२२९ ] ॥
1765. वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः ।
1766. तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ ४.२२९[२३० ] ॥
1767. भूमिदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः ।
1768. गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ ४.२३०[२३१ ] ॥
1769. वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ।
1770. अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥ ४.२३१[२३२ ] ॥
1771. यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ।
1772. धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ॥ ४.२३२[२३३ ] ॥
1773. सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ।
1774. वार्यन्नगोमहीवासस्- तिलकाञ्चनसर्पिषाम् ॥ ४.२३३[२३४ ] ॥
1775. येन येन तु भावेन यद्यद्दानं प्रयच्छति ।
1776. तत्तत्तेनैव भावेन प्राप्नोति प्रतिपूजितः ॥ ४.२३४[२३५ ] ॥
1777. योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव वा ।
1778. तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ ४.२३५[२३६ ] ॥
1779. न विस्मयेत तपसा वदेदिष्ट्वा च नानृतम् ।
1780. नार्तोऽप्यपवदेद्विप्रान्न दत्त्वा परिकीर्तयेत् ॥ ४.२३६[२३७ ] ॥
1781. यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
1782. आयुर्विप्रापवादेन दानं च परिकीर्तनात् ॥ ४.२३७[२३८ ] ॥
1783. धर्मं शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः ।
1784. परलोकसहायार्थं सर्वभूतान्यपीडयन् ॥ ४.२३८[२३९ ] ॥
1785. नामुत्र हि सहायार्थं पिता माता च तिष्ठतः ।
1786. न पुत्रदारं न ज्ञातिर्धर्मस्तिष्ठति केवलः ॥ ४.२३९[२४० ] ॥
1787. एकः प्रजायते जन्तुरेक एव प्रलीयते ।
1788. एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ ४.२४०[२४१ ] ॥
1789. मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ ।
1790. विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥ ४.२४१[२४२ ] ॥
1791. तस्माद्धर्मं सहायार्थं नित्यं संचिनुयाच्छनैः ।
1792. धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ ४.२४२[२४३ ] ॥
1793. धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् ।
1794. परलोकं नयत्याशु भास्वन्तं खशरीरिणम् ॥ ४.२४३[२४४ ] ॥
1795. उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत्सह ।
1796. निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत् ॥ ४.२४४[२४५ ] ॥
1797. उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन् ।
1798. ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ ४.२४५[२४६ ] ॥
1799. दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् ।
1800. अहिंस्रो दमदानाभ्यां जयेत्स्वर्गं तथाव्रतः ॥ ४.२४६[२४७ ] ॥
1801. एधोदकं मूलफलमन्नमभ्युद्यतं च यत् ।
1802. सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥ ४.२४७[२४८ ] ॥
1803. आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् ।
1804. मेने प्रजापतिर्ग्राह्यामपि दुष्कृतकर्मणः ॥ ४.२४८[२४९ ] ॥
1805. नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च ।
1806. न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ ४.२४९[२५० ] ॥
1807. शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन् दधि ।
1808. धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ॥ ४.२५०[२५१ ] ॥
1809. गुरून् भृत्यांश्चोज्जिहीर्षन्नर्चिष्यन् देवतातिथीन् ।
1810. सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ॥ ४.२५१[२५२ ] ॥
1811. गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् ।
1812. आत्मनो वृत्तिमन्विच्छन् गृह्णीयात्साधुतः सदा ॥ ४.२५२[२५३ ] ॥
1813. आर्धिकः कुलमित्रं च गोपालो दासनापितौ ।
1814. एते शूद्रेषु भोज्यान्ना याश्चात्मानं निवेदयेत् ॥ ४.२५३[२५४ ] ॥
1815. यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम् ।
1816. यथा चोपचरेदेनं तथात्मानं निवेदयेत् ॥ ४.२५४[२५५ ] ॥
1817. योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते ।
1818. स पापकृत्तमो लोके स्तेन आत्मापहारकः ॥ ४.२५५[२५६ ] ॥
1819. वाच्यर्था नियताः सर्वे वाङ्गूला वाग्विनिःसृताः ।
1820. तांस्तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ॥ ४.२५६[२५७ ] ॥
1821. महर्षिपितृदेवानां गत्वानृण्यं यथाविधि ।
1822. पुत्रे सर्वं समासज्य वसेन्माध्यस्थ्यमाश्रितः ॥ ४.२५७[२५८ ] ॥
1823. एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः ।
1824. एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ॥ ४.२५८[२५९ ] ॥
1825. एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती ।
1826. स्नातकव्रतकल्पश्च सत्त्ववृद्धिकरः शुभः ॥ ४.२५९[२६० ] ॥
1827. अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित् ।
1828. व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥ ४.२६०[२६१ ] ॥

Fifth Chapter

1829. श्रुत्वैतानृषयो धर्मान् स्नातकस्य यथोदितान् ।
1830. इदमूचुर्महात्मानमनलप्रभवं भृगुम् ॥ ५.१ ॥
1831. एवं यथोक्तं विप्राणां स्वधर्ममनुतिष्ठताम् ।
1832. कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥ ५.२ ॥
1833. स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः ।
1834. श्रूयतां येन दोषेण मृत्युर्विप्रान् जिघांसति ॥ ५.३ ॥
1835. अनभ्यासेन वेदानामाचारस्य च वर्जनात् ।
1836. आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति ॥ ५.४ ॥
1837. लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।
1838. अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥ ५.५ ॥
1839. लोहितान् वृक्षनिर्यासान् वृश्चनप्रभवांस्तथा ।
1840. शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् ॥ ५.६ ॥
1841. वृथा कृसरसंयावं पायसापूपमेव च ।
1842. अनुपाकृतमांसानि देवान्नानि हवींषि च ॥ ५.७ ॥
1843. अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा ।
1844. आविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः ॥ ५.८ ॥
1845. आरण्यानां च सर्वेषां मृगाणां माहिषं विना ।
1846. स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥ ५.९ ॥
1847. दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम् ।
1848. यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥ ५.१० ॥
1849. क्रव्यादाञ्शकुनान् सर्वांस्तथा ग्रामनिवासिनः ।
1850. अनिर्दिष्टांश्चैकशफांष्टिट्टिभं च विवर्जयेत् ॥ ५.११ ॥
1851. कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् ।
1852. सारसं रज्जुवालं च दात्यूहं शुकसारिके ॥ ५.१२ ॥
1853. प्रतुदाञ्जालपादांश्च कोयष्टिनखविष्किरान् ।
1854. निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव च ॥ ५.१३ ॥
1855. बकं चैव बलाकां च काकोलं खञ्जरीटकम् ।
1856. मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्वशः ॥ ५.१४ ॥
1857. यो यस्य मांसमश्नाति स तन्मांसाद उच्यते ।
1858. मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान् विवर्जयेत् ॥ ५.१५ ॥
1859. पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ।
1860. राजीवान् सिंहतुण्डाश्च सशल्काश्चैव सर्वशः ॥ ५.१६ ॥
1861. न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान् ।
1862. भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पञ्चनखांस्तथा ॥ ५.१७ ॥
1863. श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा ।
1864. भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतह् ॥ ५.१८ ॥
1865. छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
1866. पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्द्विजः ॥ ५.१९ ॥
1867. अमत्यैतानि षड्जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ।
1868. यतिचान्द्रायाणं वापि शेषेषूपवसेदहः ॥ ५.२० ॥
1869. संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः ।
1870. अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विषेशतः ॥ ५.२१ ॥
1871. यज्ञार्थं ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः ।
1872. भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुरा ॥ ५.२२ ॥
1873. बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् ।
1874. पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥ ५.२३ ॥
1875. यत्किं चित्स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् ।
1876. तत्पर्युषितमप्याद्यं हविःशेषं च यद्भवेत् ॥ ५.२४ ॥
1877. चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः ।
1878. यवगोधूमजं सर्वं पयसश्चैव विक्रिया ॥ ५.२५ ॥
1879. एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः ।
1880. मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥ ५.२६ ॥
1881. प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया ।
1882. यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ॥ ५.२७ ॥
1883. प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत् ।
1884. स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥ ५.२८ ॥
1885. चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः ।
1886. अहस्ताश्च सहस्तानां शूराणां चैव भीरवः ॥ ५.२९ ॥
1887. नात्ता दुष्यत्यदन्नाद्यान् प्राणिनोऽहन्यहन्यपि ।
1888. धात्रैव सृष्टा ह्याद्याश्च प्राणिनोऽत्तार एव च ॥ ५.३० ॥
1889. यज्ञाय जग्धिर्मांसस्येत्येष दैवो विधिः स्मृतः ।
1890. अतोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते ॥ ५.३१ ॥
1891. क्रीत्वा स्वयं वाप्युत्पाद्य परोपकृतमेव वा ।
1892. देवान् पितॄंश्चार्चयित्वा खादन्मांसं न दुष्यति ॥ ५.३२ ॥
1893. नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः ।
1894. जग्ध्वा ह्यविधिना मांसं प्रेतस्तैरद्यतेऽवशः ॥ ५.३३ ॥
1895. न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः ।
1896. यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥ ५.३४ ॥
1897. नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः ।
1898. स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥ ५.३५ ॥
1899. असंस्कृतान् पशून्मन्त्रैर्नाद्याद्विप्रः कदा चन ।
1900. मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥ ५.३६ ॥
1901. कुर्याद्घृतपशुं सङ्गे कुर्यात्पिष्टपशुं तथा ।
1902. न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदा चन ॥ ५.३७ ॥
1903. यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् ।
1904. वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ ५.३८ ॥
1905. यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा ।
1906. यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥ ५.३९ ॥
1907. ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ।
1908. यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युत्सृतीः पुनः ॥ ५.४० ॥
1909. मधुपर्के च यज्ञे च पितृदैवतकर्मणि ।
1910. अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः ॥ ५.४१ ॥
1911. एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद्द्विजः ।
1912. आत्मानं च पशुं चैव गमयत्युत्तमं गतिम् ॥ ५.४२ ॥
1913. गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः ।
1914. नावेदविहितां हिंसामापद्यपि समाचरेत् ॥ ५.४३ ॥
1915. या वेदविहिता हिंसा नियतास्मिंश्चराचरे ।
1916. अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥ ५.४४ ॥
1917. योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया ।
1918. स जीवांश्च मृतश्चैव न क्व चित्सुखमेधते ॥ ५.४५ ॥
1919. यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति ।
1920. स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ ५.४६ ॥
1921. यद्ध्यायति यत्कुरुते रतिं बध्नाति यत्र च ।
1922. तदवाप्नोत्ययत्नेन यो हिनस्ति न किं चन ॥ ५.४७ ॥
1923. नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्व चित् ।
1924. न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ ५.४८ ॥
1925. समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
1926. प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ५.४९ ॥
1927. न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् ।
1928. न लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥ ५.५० ॥
1929. अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
1930. संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ ५.५१ ॥
1931. स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
1932. अनभ्यर्च्य पितॄन् देवांस्ततोऽन्यो नास्त्यपुण्यकृत् ॥ ५.५२ ॥
1933. वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः ।
1934. मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥ ५.५३ ॥
1935. फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः ।
1936. न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥ ५.५४ ॥
1937. मां स भक्षयितामुत्र यस्य मांसमिहाद्म्यहम् ।
1938. एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ ५.५५ ॥
1939. न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
1940. प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ ५.५६ ॥
1941. प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च ।
1942. चतुर्णामपि वर्णानां यथावदनुपूर्वशः ॥ ५.५७ ॥
1943. दन्तजातेऽनुजाते च कृतचूडे च संस्थिते ।
1944. अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥ ५.५८ ःः
1945. दशाहं शावमाशौचं सपिण्डेषु विधीयते ।
1946. अर्वाक्संचयनादस्थ्नां त्र्यहमेकाहमेव वा ॥ ५.५९ ॥
1947. सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
1948. समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ ५.६० ॥
1949. यथेदं शावमाशौचं सपिण्डेषु विधीयते ।
1950. जननेऽप्येवमेव स्यान्निपुणं शुद्धिमिच्छताम् ॥ ५.६१ ॥
1951. सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् ।
1952. सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥ ५.६२[६१ ] ॥
1953. निरस्य तु पुमाञ्शुक्रमुपस्पृस्यैव शुध्यति ।
1954. बैजिकादभिसंबन्धादनुरुन्ध्यादघं त्र्यहम् ॥ ५.६३[६२ ] ॥
1955. अह्ना चैकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः ।
1956. शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः ॥ ५.६४[६३ ] ॥
1957. गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् ।
1958. प्रेतहारैः समं तत्र दशरात्रेण शुध्यति ॥ ५.६५[६४ ] ॥
1959. रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति ।
1960. रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥ ५.६६[६५ ] ॥
1961. नृणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता ।
1962. निर्वृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥ ५.६७[६६ ] ॥
1963. ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः ।
1964. अलंकृत्य शुचौ भूमावस्थिसंचयनादृते ॥ ५.६८[६७ ] ॥
1965. नास्य कार्योऽग्निसंस्कारो न च कार्योदकक्रिया ।
1966. अरण्ये काष्ठवत्त्यक्त्वा क्षपेयुस्त्र्यहमेव तु ॥ ५.६९[६८ ] ॥
1967. नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया ।
1968. जातदन्तस्य वा कुर्युर्नाम्नि वापि कृते सति ॥ ५.७०[६९ ] ॥
1969. सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् ।
1970. जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥ ५.७१[७० ] ॥
1971. स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुध्यन्ति बान्धवाः ।
1972. यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥ ५.७२[७१ ] ॥
1973. अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् ।
1974. मांसाशनं च नाश्नीयुः शयीरंश्च पृथक्क्षितौ ॥ ५.७३[७२ ] ॥
1975. संनिधावेष वै कल्पः शावाशौचस्य कीर्तितः ।
1976. असंनिधावयं ज्ञेयो विधिः संबन्धिबान्धवैः ॥ ५.७४[७३ ] ॥
1977. विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम् ।
1978. यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥ ५.७५[७४ ] ॥
1979. अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् ।
1980. संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ॥ ५.७६[७५ ] ॥
1981. निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
1982. सवासा जलमाप्लुत्य शुद्धो भवति मानवः ॥ ५.७७[७६ ] ॥
1983. बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते ।
1984. सवासा जलमाप्लुत्य सद्य एव विशुध्यति ॥ ५.७८[७७ ] ॥
1985. अन्तर्दशाहे स्यातां चेत्पुनर्मरणजन्मनी ।
1986. तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥ ५.७९[७८ ] ॥
1987. त्रिरात्रमाहुराशौचमाचार्ये संस्थिते सति ।
1988. तस्य पुत्रे च पत्न्यां च दिवारात्रमिति स्थितिः ॥ ५.
1989. ८०[७९ ] ॥
1990. श्रोत्रिये तूपसंपन्ने त्रिरात्रमशुचिर्भवेत् ।
1991. मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ॥ ५.८१[८० ] ॥
1992. प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितः ।
1993. अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ ॥ ५.८२[८१ ] ॥
1994. शुद्ध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः ।
1995. वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ ५.८३[८२ ] ॥
1996. न वर्धयेदघाहानि प्रत्यूहेन्नाग्निषु क्रियाः ।
1997. न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ॥ ५.८४[८३ ] ॥
1998. दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा ।
1999. शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ ५.८५[८४ ] ॥
2000. आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।
2001. सौरान्मन्त्रान् यथोत्साहं पावमानीश्च शक्तितः ॥ ५.८६[८५ ] ॥
2002. नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।
2003. आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥ ५.८७[८६ ] ॥
2004. आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् ।
2005. समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥ ५.८८[८७ ] ॥
2006. वृथासंकरजातानां प्रव्रज्यासु च तिष्ठताम् ।
2007. आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया ॥ ५.८९[८८ ] ॥
2008. पाषण्डमाश्रितानां च चरन्तीनां च कामतः ।
2009. गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम् ॥ ५.९०[८९ ] ॥
2010. आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम् ।
2011. निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥ ५.९१[९० ] ॥
2012. दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।
2013. पश्चिमोत्तरपूर्वैस्तु यथायोगं द्विजन्मनः ॥ ५.९२[९१ ] ॥
2014. न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्त्रिणाम् ।
2015. ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा ॥ ५.९३[९२ ] ॥
2016. राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते ।
2017. प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥ ५.९४[९३ ] ॥
2018. डिम्भाहवहतानां च विद्युता पार्थिवेन च ।
2019. गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ॥ ५.९५[९४ ] ॥
2020. सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च ।
2021. अष्टानां लोकपालानां वपुर्धारयते नृपः ॥ ५.९६[९५ ] ॥
2022. लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते ।
2023. शौचाशौचं हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ ॥ ५.९७[९६ ] ॥
2024. उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च ।
2025. सद्यः संतिष्ठते यज्ञस्तथाशौचमिति स्थितिः ॥ ५.९८[९७ ] ॥
2026. विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् ।
2027. वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः ॥ ५.९९[९८ ] ॥
2028. एतद्वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः ।
2029. असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ॥ ५.१००[९९ ] ॥
2030. असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
2031. विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥ ५.१०१[१०० ] ॥
2032. यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति ।
2033. अनदन्नन्नमह्नैव न चेत्तस्मिन् गृहे वसेत् ॥ ५.१०२[१०१ ] ॥
2034. अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च ।
2035. स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥ ५.१०३[१०२ ] ॥
2036. न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ।
2037. अस्वर्ग्या ह्याहुतिः सा स्याच्छूद्रसंस्पर्शदूषिता ॥ ५.१०४[१०३ ] ॥
2038. ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम् ।
2039. वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम् ॥ ५.१०५[१०४ ] ॥
2040. सर्वेषामेव शौचानामर्थशौचं परं स्मृतं ।
2041. योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः ॥ ५.१०६[१०५ ] ॥
2042. क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः ।
2043. प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ ५.१०७[१०६ ] ॥
2044. मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ।
2045. रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥ ५.१०८[१०७ ] ॥
2046. अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
2047. विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ ५.१०९[१०८ ] ॥
2048. एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः ।
2049. नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् ॥ ५.११०[१०९ ] ॥
2050. तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
2051. भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ॥ ५.१११[११० ] ॥
2052. निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति ।
2053. अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ॥ ५.११२[१११ ] ॥
2054. अपामग्नेश्च संयोगाद्धैमं रौप्यं च निर्बभौ ।
2055. तस्मात्तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ॥ ५.११३[११२ ] ॥
2056. ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च ।
2057. शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ ५.११४[११३ ] ॥
2058. द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् ।
2059. प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ ५.११५[११४ ] ॥
2060. मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ।
2061. चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥ ५.११६[११५ ] ॥
2062. चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा ।
2063. स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च ॥ ५.११७[११६ ] ॥
2064. अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।
2065. प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥ ५.११८[११७ ] ॥
2066. चैलवच्चर्मणां शुद्धिर्वैदलानां तथैव च ।
2067. शाकमूलफलानां च धान्यवच्छुद्धिरिष्यते ॥ ५.११९[११८ ] ॥
2068. कौशेयाविकयोरूषैः कुतपानामरिष्टकैः ।
2069. श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥ ५.१२०[११९ ] ॥
2070. क्षौमवच्छङ्खशृङ्गाणामस्थिदन्तमयस्य च ।
2071. शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा ॥ ५.१२१[१२० ] ॥
2072. प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुध्यति ।
2073. मार्जनोपाञ्जनैर्वेश्म पुनःपाकेन मृन्मयम् ॥ ५.१२२[१२१ ] ॥
2074. मद्यैर्मूत्रैः पुरीषैर्वा ष्ठीवनैह्पूयशोणितैः ।
2075. संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्मयम् ॥ ५.१२३ ॥
2076. संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च ।
2077. गवां च परिवासेन भूमिः शुध्यति पञ्चभिः ॥ ५.१२४[१२२ ] ॥
2078. पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम् ।
2079. दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥ ५.१२५[१२३ ] ॥
2080. यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः ।
2081. तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ ५.१२६[१२४ ] ॥
2082. त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ।
2083. अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ ५.१२७[१२५ ] ॥
2084. आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् ।
2085. अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः ॥ ५.१२८[१२६ ] ॥
2086. नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् ।
2087. ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः ॥ ५.१२९[१२७ ] ॥
2088. नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने ।
2089. प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥ ५.१३०[१२८ ] ॥
2090. श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरब्रवीत् ।
2091. क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ॥ ५.१३१[१२९ ] ॥
2092. ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः ।
2093. यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ॥ ५.१३२[१३० ] ॥
2094. मक्षिका विप्रुषश्छाया गौरश्वः सूर्यरश्मयः ।
2095. रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ॥ ५.१३३[१३१ ] ॥
2096. विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेयमर्थवत् ।
2097. दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि ॥ ५.१३४[१३२ ] ॥
2098. वसा शुक्रमसृङ्मज्जा मूत्रविट्घ्राणकर्णविट् ।
2099. श्लेश्म अश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ ५.१३५[१३३ ] ॥
2100. एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।
2101. उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥ ५.१३६[१३४ ] ॥
2102. एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
2103. त्रिगुणं स्याद्वनस्थानां यतीनां तु चतुर्गुणम् ॥ ५.१३७[१३५ ] ॥
2104. कृत्वा मूत्रं पुरीषं वा खान्याचान्त उपस्पृशेत् ।
2105. वेदमध्येष्यमाणश्च अन्नमश्नंश्च सर्वदा ॥ ५.१३८[१३६ ] ॥
2106. त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ।
2107. शरीरं शौचमिच्छन् हि स्त्री शूद्रस्तु सकृत्सकृत् ॥ ५.१३९[१३७ ] ॥
2108. शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् ।
2109. वैश्यवच्छौचकल्पश्च द्विजोच्छिष्टं च भोजनम् ॥ ५.१४०[१३८ ] ॥
2110. नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गं न यान्ति याः ।
2111. न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम् ॥ ५.१४१[१३९ ] ॥
2112. स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
2113. भौमिकैस्ते समा ज्ञेया न तैराप्रयतो भवेत् ॥ ५.१४२[१४० ] ॥
2114. उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथं चन ।
2115. अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात् ॥ ५.१४३[१४१ ] ॥
2116. वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् ।
2117. आचामेदेव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥ ५.१४४[१४२ ] ॥
2118. सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतानि च ।
2119. पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥ ५.१४५[१४३ ] ॥
2120. एषां शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च ।
2121. उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत ॥ ५.१४६[१४४ ] ॥
2122. बालया वा युवत्या वा वृद्धया वापि योषिता ।
2123. न स्वातन्त्र्येण कर्तव्यं किं चिद्कार्यं गृहेष्वपि ॥ ५.१४७[१४५ ] ॥
2124. बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने ।
2125. पुत्राणां भर्तरि प्रेते न भजेत्स्त्री स्वतन्त्रताम् ॥ ५.१४८[१४६ ] ॥
2126. पित्रा भर्त्रा सुतैर्वापि नेच्छेद्विरहमात्मनः ।
2127. एषां हि विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले ॥ ५.१४९[१४७ ] ॥
2128. सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया ।
2129. सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ ५.१५०[१४८ ] ॥
2130. यस्मै दद्यात्पिता त्वेनां भ्राता वानुमते पितुः ।
2131. तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ ५.१५१[१४९ ] ॥
2132. मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजापतेः ।
2133. प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम् ॥ ५.१५२[१५० ] ॥
2134. अनृतावृतुकाले च मन्त्रसंस्कारकृत्पतिः ।
2135. सुखस्य नित्यं दातेह परलोके च योषितः ॥ ५.१५३[१५१ ] ॥
2136. विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः ।
2137. उपचार्यः स्त्रिया साध्व्या सततं देववत्पतिः ॥ ५.१५४[१५२ ] ॥
2138. नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् ।
2139. पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥ ५.१५५[१५३ ] ॥
2140. पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ।
2141. पतिलोकमभीप्सन्ती नाचरेत्किं चिदप्रियम् ॥ ५.१५६[१५४ ] ॥
2142. कामं तु क्सपयेद्देहं पुष्पमूलफलैः शुभैः ।
2143. न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥ ५.१५७[१५५ ] ॥
2144. आसीता मरणात्क्सान्ता नियता ब्रह्मचारिणी ।
2145. यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥ ५.१५८[१५६ ] ॥
2146. अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।
2147. दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ॥ ५.१५९[१५७ ] ॥
2148. मृते भर्तरि साढ्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
2149. स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ ५.१६०[१५८ ] ॥
2150. अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते ।
2151. सेह निन्दामवाप्नोति परलोकाच्च हीयते ॥ ५.१६१[१५९ ] ॥
2152. नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहे ।
2153. न द्वितीयश्च साध्वीनां क्व चिद्भर्तोपदिश्यते ॥ ५.१६२[१६० ] ॥
2154. पतिं हित्वापकृष्टं स्वमुत्कृष्टं या निषेवते ।
2155. निन्द्यैव सा भवेल्लोके परपूर्वेति चोच्यते ॥ ५.१६३[१६१ ] ॥
2156. व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् ।
2157. शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ॥ ५.१६४[१६२ ] ॥
2158. पतिं या नाभिचरति मनोवाग्देहसंयुता ।
2159. सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥ ५.१६५[१६३ ] ॥
2160. अनेन नारी वृत्तेन मनोवाग्देहसंयता ।
2161. इहाग्र्यां कीर्तिमाप्नोति पतिलोकं परत्र च ॥ ५.१६६[१६४ ] ॥
2162. एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् ।
2163. दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ ५.१६७[१६५ ] ॥
2164. भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि ।
2165. पुनर्दारक्रियां कुर्यात्पुनराधानमेव च ॥ ५.१६८[१६६ ] ॥
2166. अनेन विधिना नित्यं पञ्चयज्ञान्न हापयेत् ।
2167. द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ ५.१६९[१६७ ] ॥

Sixth Chapter

2168. एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः ।
2169. वने वसेत्तु नियतो यथावद्विजितेन्द्रियः ॥ ६.१ ॥
2170. गृहस्थस्तु यथा पश्येद्वलीपलितमात्मनः ।
2171. अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ ६.२ ॥
2172. संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम् ।
2173. पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥ ६.३ ॥
2174. अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् ।
2175. ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः ॥ ६.४ ॥
2176. मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा ।
2177. एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम् ॥ ६.५ ॥
2178. वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा ।
2179. जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च ॥ ६.६ ॥
2180. यद्भक्ष्यं स्याद्ततो दद्याद्बलिं भिक्षां च शक्तितः ।
2181. अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् ॥ ६.७ ॥
2182. स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः ।
2183. दाता नित्यमनादाता सर्वभूतानुकम्पकः ॥ ६.८ ॥
2184. वैतानिकं च जुहुयादग्निहोत्रं यथाविधि ।
2185. दर्शमस्कन्दयन् पर्व पौर्णमासं च योगतः ॥ ६.९ ॥
2186. ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् ।
2187. तुरायणं च क्रमशो दक्षस्यायनमेव च ॥ ६.१० ॥
2188. वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः ।
2189. पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक् ॥ ६.११ ॥
2190. देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः ।
2191. शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम् ॥ ६.१२ ॥
2192. स्थलजाउदकशाकानि पुष्पमूलफलानि च ।
2193. मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंभवान् ॥ ६.१३ ॥
2194. वर्जयेन्मधु मांसं च भौमानि कवकानि च ।
2195. भूस्तृणं शिग्रुकं चैव श्लेश्मातकफलानि च ॥ ६.१४ ॥
2196. त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् ।
2197. जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ ६.१५ ॥
2198. न फालकृष्टमश्नीयादुत्सृष्टमपि केन चित् ।
2199. न ग्रामजातान्यार्तोऽपि मूलाणि च फलानि च ॥ ६.१६ ॥
2200. अग्निपक्वाशनो वा स्यात्कालपक्वभुगेव वा ।
2201. अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा ॥ ६.१७ ॥
2202. सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा ।
2203. षण्मासनिचयो वा स्यात्समानिचय एव वा ॥ ६.१८ ॥
2204. नक्तं चान्नं समश्नीयाद्दिवा वाहृत्य शक्तितः ।
2205. चतुर्थकालिको वा स्यात्स्याद्वाप्यष्टमकालिकः ॥ ६.१९ ॥
2206. चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् ।
2207. पक्षान्तयोर्वाप्यश्नीयाद्यवागूं क्वथितां सकृत् ॥ ६.२० ॥
2208. पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा ।
2209. कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ ६.२१ ॥
2210. भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् ।
2211. स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः ॥ ६.२२ ॥
2212. ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः ।
2213. आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥ ६.२३ ॥
2214. उपस्पृशंस्त्रिषवणं पितॄन् देवांश्च तर्पयेत् ।
2215. तपश्चरंश्चोग्रतरं शोषयेद्देहमात्मनः ॥ ६.२४ ॥
2216. अग्नीनात्मनि वैतानान् समारोप्य यथाविधि ।
2217. अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः ॥ ६.२५ ॥
2218. अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः ।
2219. शरणेष्वममश्चैव वृक्षमूलनिकेतनः ॥ ६.२६ ॥
2220. तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ।
2221. गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ ६.२७ ॥
2222. ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् ।
2223. प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ ६.२८ ॥
2224. एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् ।
2225. विविधाश्चाउपनिषदीरात्मसंसिद्धये श्रुतीः ॥ ६.२९ ॥
2226. ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः ।
2227. विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये ॥ ६.३० ॥
2228. अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः ।
2229. आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः ॥ ६.३१ ॥
2230. आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् ।
2231. वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ ६.३२ ॥
2232. वनेषु च विहृत्यैवं तृतीयं भागमायुषः ।
2233. चतुर्थमायुषो भागं त्यक्वा सङ्गान् परिव्रजेत् ॥ ६.३३ ॥
2234. आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः ।
2235. भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥ ६.३४ ॥
2236. ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
2237. अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ ६.३५ ॥
2238. अधीत्य विधिवद्वेदान् पुत्रांश्चोत्पाद्य धर्मतः ।
2239. इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ६.३६ ॥
2240. अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् ।
2241. अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः ॥ ६.३७ ॥
2242. प्राजापत्यं निरुप्येष्टिं सर्ववेदसदक्षिणाम् ।
2243. आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ॥ ६.३८ ॥
2244. यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् ।
2245. तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥ ६.३९ ॥
2246. यस्मादण्वपि भूतानां द्विजान्नोत्पद्यते भयम् ।
2247. तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥ ६.४० ॥
2248. अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः ।
2249. समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ ६.४१ ॥
2250. एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् ।
2251. सिद्धिमेकस्य संपश्यन्न जहाति न हीयते ॥ ६.४२ ॥
2252. अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत् ।
2253. उपेक्षकोऽसंकुसुको मुनिर्भावसमाहितः ॥ ६.४३ ॥
2254. कपालं वृक्षमूलानि कुचेलमसहायता ।
2255. समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥ ६.४४ ॥
2256. नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
2257. कालमेव प्रतीक्षेत निर्वेशं भृतको यथा ॥ ६.४५ ॥
2258. दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
2259. सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ ६.४६ ॥
2260. अतिवादांस्तितिक्षेत नावमन्येत कं चन ।
2261. न चेमं देहमाश्रित्य वैरं कुर्वीत केन चित् ॥ ६.४७ ॥
2262. क्रुद्ध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् ।
2263. सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ ६.४८ ॥
2264. अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ।
2265. आत्मनैव सहायेन सुखार्थी विचरेदिह ॥ ६.४९ ॥
2266. न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
2267. नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हि चित् ॥ ६.५० ॥
2268. न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः ।
2269. आकीर्णं भिक्षुकैर्वान्यैरगारमुपसंव्रजेत् ॥ ६.५१ ॥
2270. कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ।
2271. विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन् ॥ ६.५२ ॥
2272. अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च ।
2273. तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ ६.५३ ॥
2274. अलाबुं दारुपात्रं च मृण्मयं वैदलं तथा ।
2275. एताणि यतिपात्राणि मनुः स्वायंभुवोऽब्रवीत् ॥ ६.५४ ॥
2276. एककालं चरेद्भैक्षं न प्रसज्जेत विस्तरे ।
2277. भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ ६.५५ ॥
2278. विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
2279. वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥ ६.५६ ॥
2280. अलाभे न विषदी स्याल्लाभे चैव न हर्षयेत् ।
2281. प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ ६.५७ ॥
2282. अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः ।
2283. अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते ॥ ६.५८ ॥
2284. अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ।
2285. ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ॥ ६.५९ ॥
2286. इन्द्रियाणां निरोधेन रागद्वेशक्षयेण च ।
2287. अहिंसया च भूतानाममृतत्वाय कल्पते ॥ ६.६० ॥
2288. अवेक्षेत गतीर्नॄणां कर्मदोषसमुद्भवाः ।
2289. निरये चैव पतनं यातनाश्च यमक्षये ॥ ६.६१ ॥
2290. विप्रयोगं प्रियैश्चैव संयोगं च तथाप्रियैः ।
2291. जरया चाभिभवनं व्याधिभिश्चोपपीडनं ॥ ६.६२ ॥
2292. देहादुत्क्रमणं चाष्मात्पुनर्गर्भे च संभवम् ।
2293. योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः ॥ ६.६३ ॥
2294. अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् ।
2295. धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥ ६.६४ ॥
2296. सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः ।
2297. देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च ॥ ६.६५ ॥
2298. दूषितोऽपि चरेद्धर्मं यत्र तत्राश्रमे रतः ।
2299. समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ६.६६ ॥
2300. फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ।
2301. न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ६.६७ ॥
2302. संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा ।
2303. शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ ६.६८ ॥
2304. अह्ना रात्र्या च याञ्जन्तून् हिनस्त्यज्ञानतो यतिः ।
2305. तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत् ॥ ६.६९ ॥
2306. प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः ।
2307. व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥ ६.७० ॥
2308. दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
2309. तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ६.७१ ॥
2310. प्राणायमैर्दहेद्दोषान् धारणाभिश्च किल्बिषम् ।
2311. प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ ६.७२ ॥
2312. उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः ।
2313. ध्यानयोगेन संपश्येद्गतिमस्यान्तरात्मनः ॥ ६.७३ ॥
2314. सम्यग्दर्शनसंपन्नः कर्मभिर्न निबध्यते ।
2315. दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ॥ ६.७४ ॥
2316. अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्मभिः ।
2317. तपसश्चरणैश्चोग्रैः साधयन्तीह तत्पदम् ॥ ६.७५ ॥
2318. अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।
2319. चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ ६.७६ ॥
2320. जराशोकसमाविष्टं रोगायतनमातुरम् ।
2321. रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥ ६.७७ ॥
2322. नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा ।
2323. तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्विमुच्यते ॥ ६.७८ ॥
2324. प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।
2325. विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ ६.७९ ॥
2326. यदा भावेन भवति सर्वभावेषु निःस्पृहः ।
2327. तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् ॥ ६.८० ॥
2328. अनेन विधिना सर्वांस्त्यक्त्वा सङ्गाञ्शनैः शनैः ।
2329. सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥ ६.८१ ॥
2330. ध्यानिकं सर्वमेवैतद्यदेतदभिशब्दितम् ।
2331. न ह्यनध्यात्मवित्कश्चित्क्रियाफलमुपाश्नुते ॥ ६.८२ ॥
2332. अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च ।
2333. आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ ६.८३ ॥
2334. इदं शरणमज्ञानामिदमेव विजानताम् ।
2335. इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥ ६.८४ ॥
2336. अनेन क्रमयोगेन परिव्रजति यो द्विजः ।
2337. स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥ ६.८५ ॥
2338. एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम् ।
2339. वेदसंन्यासिकानां तु कर्मयोगं निबोधत ॥ ६.८६ ॥
2340. ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
2341. एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ॥ ६.८७ ॥
2342. सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः ।
2343. यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ ६.८८ ॥
2344. सर्वेषामपि चैतेषां वेदस्मृतिविधानतः ।
2345. गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान् बिभर्ति हि ॥ ६.८९ ॥
2346. यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।
2347. तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ६.९० ॥
2348. चतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः ।
2349. दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥ ६.९१ ॥
2350. धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
2351. धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ ६.९२ ॥
2352. दश लक्षणानि धर्मस्य ये विप्राः समधीयते ।
2353. अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ ६.९३ ॥
2354. दशलक्षणकं धर्ममनुतिष्ठन् समाहितः ।
2355. वेदान्तं विधिवच्छ्रुत्वा संन्यसेदनृणो द्विजः ॥ ६.९४ ॥
2356. संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन् ।
2357. नियतो वेदमभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥ ६.९५ ॥
2358. एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः ।
2359. संन्यासेनापहत्यैनः प्राप्नोति परमं गतिम् ॥ ६.९६ ॥
2360. एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः ।
2361. पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत ॥ ६.९७ ॥

Seventh Chapter

2362. राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः ।
2363. संभवश्च यथा तस्य सिद्धिश्च परमा यथा ॥ ७.१ ॥
2364. ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।
2365. सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ ७.२ ॥
2366. अराजके हि लोकेऽस्मिन् सर्वतो विद्रुतो भयात् ।
2367. रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ॥ ७.३ ॥
2368. इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च ।
2369. चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ ७.४ ॥
2370. यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः ।
2371. तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥ ७.५ ॥
2372. तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च ।
2373. न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥ ७.६ ॥
2374. सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् ।
2375. स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥ ७.७ ॥
2376. बालोऽपि नावमान्तव्यो मनुष्य इति भूमिपः ।
2377. महती देवता ह्येषा नररूपेण तिष्ठति ॥ ७.८ ॥
2378. एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् ।
2379. कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥ ७.९ ॥
2380. कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।
2381. कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ ७.१० ॥
2382. यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे ।
2383. मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ ७.११ ॥
2384. तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम् ।
2385. तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥ ७.१२ ॥
2386. तस्माद्धर्मं यमिष्टेषु स व्यवस्येन्नराधिपः ।
2387. अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् ॥ ७.१३ ॥
2388. तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् ।
2389. ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः ॥ ७.१४ ॥
2390. तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।
2391. भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ॥ ७.१५ ॥
2392. तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः ।
2393. यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु ॥ ७.१६ ॥
2394. स राजा पुरुषो दण्डः स नेता शासिता च सः ।
2395. चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ ७.१७ ॥
2396. दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
2397. दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ ७.१८ ॥
2398. समीक्ष्य स धृतः सम्यक्सर्वा रञ्जयति प्रजाः ।
2399. असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥ ७.१९ ॥
2400. यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः ।
2401. शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ ७.२० ॥
2402. अद्यात्काकः पुरोडाशं श्वा च लिह्याद्धविस्तथा ।
2403. स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम् ॥ ७.२१ ॥
2404. सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः ।
2405. दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥ ७.२२ ॥
2406. देवदानवगन्धर्वा रक्षांसि पतगोरगाः ।
2407. तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ ७.२३ ॥
2408. दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः ।
2409. सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ ७.२४ ॥
2410. यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा ।
2411. प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ ७.२५ ॥
2412. तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् ।
2413. समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥ ७.२६ ॥
2414. तं राजा प्रणयन् सम्यक्त्रिवर्गेणाभिवर्धते ।
2415. कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ॥ ७.२७ ॥
2416. दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः ।
2417. धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् ॥ ७.२८ ॥
2418. ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् ।
2419. अन्तरिक्षगतांश्चैव मुनीन् देवांश्च पीडयेत् ॥ ७.२९ ॥
2420. सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना ।
2421. न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ ७.३० ॥
2422. शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा ।
2423. प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ ७.३१ ॥
2424. स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु ।
2425. सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ ७.३२ ॥
2426. एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
2427. विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ ७.३३ ॥
2428. अतस्तु विपरीतस्य नृपतेरजितात्मनः ।
2429. संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥ ७.३४ ॥
2430. स्वे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः ।
2431. वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता ॥ ७.३५ ॥
2432. तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः ।
2433. तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ७.३६ ॥
2434. ब्राह्मणान् पर्युपासीत प्रातरुत्थाय पार्थिवः ।
2435. त्रैविद्यवृद्धान् विदुषस्तिष्ठेत्तेषां च शासने ॥ ७.३७ ॥
2436. वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।
2437. वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥ ७.३८ ॥
2438. तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः ।
2439. विनीतात्मा हि नृपतिर्न विनश्यति कर्हि चित् ॥ ७.३९ ॥
2440. बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः ।
2441. वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे ॥ ७.४० ॥
2442. वेनो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः ।
2443. सुदाः पैजवनश्चैव सुमुखो निमिरेव च ॥ ७.४१ ॥
2444. पृथुस्तु विनयाद्राज्यं प्राप्तवान्मनुरेव च ।
2445. कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥ ७.४२ ॥
2446. त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् ।
2447. आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः ॥ ७.४३ ॥
2448. इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् ।
2449. जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ ७.४४ ॥
2450. दश कामसमुत्थानि तथाष्टौ क्रोधजानि च ।
2451. व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ७.४५ ॥
2452. कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।
2453. वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥ ७.४६ ॥
2454. मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।
2455. तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ ७.४७ ॥
2456. पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् ।
2457. वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥ ७.४८ ॥
2458. द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः ।
2459. तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ ॥ ७.४९ ॥
2460. पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् ।
2461. एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥ ७.५० ॥
2462. दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे ।
2463. क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं सदा ॥ ७.५१ ॥
2464. सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः ।
2465. पूर्वं पूर्वं गुरुतरं विद्याद्व्यसनमात्मवान् ॥ ७.५२ ॥
2466. व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते ।
2467. व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः ॥ ७.५३ ॥
2468. मौलाञ्शास्त्रविदः शूरांल्लब्धलक्षान् कुलोद्भवान् ।
2469. सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ॥ ७.५४ ॥
2470. अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् ।
2471. विशेषतोऽसहायेन किं तु राज्यं महोदयम् ॥ ७.५५ ॥
2472. तैः सार्धं चिन्तयेन्नित्यं सामान्यं संधिविग्रहम् ।
2473. स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ ७.५६ ॥
2474. तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक्पृथक् ।
2475. समस्तानां च कार्येषु विदध्याद्धितमात्मनः ॥ ७.५७ ॥
2476. सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता ।
2477. मन्त्रयेत्परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥ ७.५८ ॥
2478. नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निःक्षिपेत् ।
2479. तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ ७.५९ ॥
2480. अन्यानपि प्रकुर्वीत शुचीन् प्राज्ञानवस्थितान् ।
2481. सम्यगर्थसमाहर्तॄनमात्यान् सुपरीक्षितान् ॥ ७.६० ॥
2482. निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः ।
2483. तावतोऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥ ७.६१ ॥
2484. तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् ।
2485. शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने ॥ ७.६२ ॥
2486. दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् ।
2487. इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥ ७.६३ ॥
2488. अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् ।
2489. वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥ ७.६४ ॥
2490. अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।
2491. नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ ॥ ७.६५ ॥
2492. दूत एव हि संधत्ते भिनत्त्येव च संहतान् ।
2493. दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवः ॥ ७.६६ ॥
2494. स विद्यादस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः ।
2495. आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥ ७.६७ ॥
2496. बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् ।
2497. तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत् ॥ ७.६८ ॥
2498. जाङ्गलं सस्यसंपन्नमार्यप्रायमनाविलम् ।
2499. रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ ७.६९ ॥
2500. धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा ।
2501. नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् ॥ ७.७० ॥
2502. सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
2503. एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ ७.७१ ॥
2504. त्रिण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रयाप्चराः ।
2505. त्रीण्युत्तराणि क्रमशः प्लवंगमनरामराः ॥ ७.७२ ॥
2506. यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः ।
2507. तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ ७.७३ ॥
2508. एकः शतं योधयति प्राकारस्थो धनुर्धरः ।
2509. शतं दशसहस्राणि तस्माद्दुर्गं विधीयते ॥ ७.७४ ॥
2510. तत्स्यादायुधसंपन्नं धनधान्येन वाहनैः ।
2511. ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥ ७.७५ ॥
2512. तस्य मध्ये सुपर्याप्तं कारयेद्गृहमात्मनः ।
2513. गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम् ॥ ७.७६ ॥
2514. तदध्यास्योद्वहेद्भार्यां सवर्णां लक्षणान्विताम् ।
2515. कुले महति संभूतां हृद्यां रूपगुणान्वीताम् ॥ ७.७७ ॥
2516. पुरोहितं च कुर्वीत वृणुयादेव च र्त्विजः ।
2517. तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च ॥ ७.७८ ॥
2518. यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः ।
2519. धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान् धनानि च ॥ ७.७९ ॥
2520. सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् ।
2521. स्याच्चाम्नायपरो लोके वर्तेत पितृवन्नृषु ॥ ७.८० ॥
2522. अध्यक्षान् विविधान् कुर्यात्तत्र तत्र विपश्चितः ।
2523. तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम् ॥ ७.८१ ॥
2524. आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् ।
2525. नृपाणामक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते ॥ ७.८२ ॥
2526. न तं स्तेना न चामित्रा हरन्ति न च नश्यति ।
2527. तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥ ७.८३ ॥
2528. न स्कन्दते न व्यथते न विनश्यति कर्हि चित् ।
2529. वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ ७.८४ ॥
2530. सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
2531. प्राधीते शतसाहस्रमनन्तं वेदपारगे ॥ ७.८५ ॥
2532. पात्रस्य हि विशेषेण श्रद्दधानतयैव च ।
2533. अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते ॥ ७.८६ ॥
2534. देशकालविधानेन द्रव्यं श्रद्धासमन्वितम् ।
2535. पात्रे प्रदीयते यत्तु तद्धर्मस्य प्रसाधनम् ॥ ७.८७ ॥
2536. समोत्तमाधमै राजा त्वाहूतः पालयन् प्रजाः ।
2537. न निवर्तेत संग्रामात्क्षात्रं धर्ममनुस्मरन् ॥ ७.८७[८८ ] ॥
2538. संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् ।
2539. शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ ७.८८[८९ ] ॥
2540. आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
2541. युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥ ७.८९[९० ] ॥
2542. न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् ।
2543. न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥ ७.९०[९१ ] ॥
2544. न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् ।
2545. न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥ ७.९१[९२ ] ॥
2546. न सुप्तं न विसंनाहं न नग्नं न निरायुधम् ।
2547. नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ ७.९२[९३ ] ॥
2548. नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतं ।
2549. न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ ७.९३[९४ ] ॥
2550. यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः ।
2551. भर्तुर्यद्दुष्कृतं किं चित्तत्सर्वं प्रतिपद्यते ॥ ७.९४[९५ ] ॥
2552. यच्चास्य सुकृतं किं चिदमुत्रार्थमुपार्जितम् ।
2553. भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥ ७.९५[९६ ] ॥
2554. रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः ।
2555. सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत् ॥ ७.९६[९७ ] ॥
2556. राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः ।
2557. राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥ ७.९७[९८ ] ॥
2558. एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः ।
2559. अस्माद्धर्मान्न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ॥ ७.९८[९९ ] ॥
2560. अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः ।
2561. रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ ७.९९[१०० ] ॥
2562. एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम् ।
2563. अस्य नित्यमनुष्ठानं सम्यक्कुर्यादतन्द्रितः ॥ ७.१००[१०१ ] ॥
2564. अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया ।
2565. रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ ७.१०१[१०२ ] ॥
2566. नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
2567. नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः ॥ ७.१०२[१०३ ] ॥
2568. नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् ।
2569. तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ ७.१०३[१०४ ] ॥
2570. अमाययैव वर्तेत न कथं चन मायया ।
2571. बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥ ७.१०४[१०५ ] ॥
2572. नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य च ।
2573. गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ ७.१०५[१०६ ] ॥
2574. बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमे ।
2575. वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥ ७.१०६[१०७ ] ॥
2576. एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः ।
2577. तानानयेद्वशं सर्वान् सामादिभिरुपक्रमैः ॥ ७.१०७[१०८ ] ॥
2578. यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः ।
2579. दण्डेनैव प्रसह्यैताञ्शनकैर्वशमानयेत् ॥ ७.१०८[१०९ ] ॥
2580. सामादीनामुपायानां चतुर्णामपि पण्डिताः ।
2581. सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥ ७.१०९[११० ] ॥
2582. यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति ।
2583. तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः ॥ ७.११०[१११ ] ॥
2584. मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया ।
2585. सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः ॥ ७.१११[११२ ] ॥
2586. शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा ।
2587. तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ ७.११२[११३ ] ॥
2588. राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत् ।
2589. सुसंगृहीतराष्ट्रे हि पार्थिवः सुखमेधते ॥ ७.११३[११४ ] ॥
2590. द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् ।
2591. तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम् ॥ ७.११४[११५ ] ॥
2592. ग्रामस्याधिपतिं कुर्याद्दशग्रामपतिं तथा ।
2593. विंशतीशं शतेशं च सहस्रपतिमेव च ॥ ७.११५[११६ ] ॥
2594. ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् ।
2595. शंसेद्ग्रामदशेशाय दशेशो विंशतीशिने ॥ ७.११६[११७ ] ॥
2596. विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् ।
2597. शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम् ॥ ७.११७[११८ ] ॥
2598. यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः ।
2599. अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥ ७.११८[११९ ] ॥
2600. दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च ।
2601. ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ ७.११९[१२० ] ॥
2602. तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि ।
2603. राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः ॥ ७.१२०[१२१ ] ॥
2604. नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम् ।
2605. उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम् ॥ ७.१२१[१२२ ] ॥
2606. स ताननुपरिक्रामेत्सर्वानेव सदा स्वयम् ।
2607. तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः ॥ ७.१२२[१२३ ] ॥
2608. राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः ।
2609. भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ ७.१२३[१२४ ] ॥
2610. ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः ।
2611. तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ॥ ७.१२४[१२५ ] ॥
2612. राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च ।
2613. प्रत्यहं कल्पयेद्वृत्तिं स्थानं कर्मानुरूपतः ॥ ७.१२५[१२६ ] ॥
2614. पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् ।
2615. षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः ॥ ७.१२६[१२७ ] ॥
2616. क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम् ।
2617. योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान् ॥ ७.१२७[१२८ ] ॥
2618. यथा फलेन युज्येत राजा कर्ता च कर्मणाम् ।
2619. तथावेक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान् ॥ ७.१२८[१२९ ] ॥
2620. यथाल्पाल्पमदन्त्याद्यं वार्योकोवत्सषट्पदाः ।
2621. तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः ॥ ७.१२९[१३० ] ॥
2622. पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।
2623. धान्यानामष्टमो भागः षष्ठो द्वादश एव वा ॥ ७.१३०[१३१ ] ॥
2624. आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् ।
2625. गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥ ७.१३१[१३२ ] ॥
2626. पत्रशाकतृणानां च चर्मणां वैदलस्य च ।
2627. मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ ७.१३२[१३३ ] ॥
2628. म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् ।
2629. न च क्षुधास्य संसीदेच्छ्रोत्रियो विषये वसन् ॥ ७.१३३[१३४ ] ॥
2630. यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ।
2631. तस्यापि तत्क्षुधा राष्ट्रमचिरेनैव सीदति ॥ ७.१३४[१३५ ] ॥
2632. श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् ।
2633. संरक्षेत्सर्वतश्चैनं पिता पुत्रमिवाउरसम् ॥ ७.१३५[१३६ ] ॥
2634. संरक्ष्यमाणो राज्ञा यं] कुरुते धर्ममन्वहम् ।
2635. तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ ७.१३६[१३७ ] ॥
2636. यत्किं चिदपि वर्षस्य दापयेत्करसंज्ञितम् ।
2637. व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥ ७.१३७[१३८ ] ॥
2638. कारुकाञ्शिल्पिनश्चैव शूद्रांस्चात्मोपजीविनः ।
2639. एकैकं कारयेत्कर्म मासि मासि महीपतिः ॥ ७.१३८[१३९ ] ॥
2640. नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया ।
2641. उच्छिन्दन् ह्यात्मनो मूलमाट्मानं तांश्च पीदयेत् ॥ ७.१३९[१४० ] ॥
2642. तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः ।
2643. तीक्ष्णश्चैव मृदुश्चैव राज भवति सम्मतः ॥ ७.१४०[१४१ ] ॥
2644. अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् ।
2645. स्थापयेदासने तस्मिन् खिन्नः कार्येक्षणे नृणाम् ॥ ७.१४१[१४२ ] ॥
2646. एवं सर्वं विधायेदमितिकर्तव्यमात्मनः ।
2647. युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥ ७.१४२[१४३ ] ॥
2648. विक्रोशन्त्यो यस्य राष्ट्राध्रियन्ते दस्युभिः प्रजाः ।
2649. संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥ ७.१४३[१४४ ] ॥
2650. क्षत्रियस्य परो धर्मः प्राजानामेव पालनम् ।
2651. निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ ७.१४४[१४५ ] ॥
2652. उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
2653. हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत्स शुभां सभाम् ॥ ७.१४५[१४६ ] ॥
2654. तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् ।
2655. विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः ॥ ७.१४६[१४७ ] ॥
2656. गिरिपृष्ठं समारुह्य प्रसादं वा रहोगतः ।
2657. अरण्ये निःशलाके वा मन्त्रयेदविभावितः ॥ ७.१४७[१४८ ] ॥
2658. यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः ।
2659. स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥ ७.१४८[१४९ ] ॥
2660. जडमूकान्धबधिरांस्तैर्यग्योनान् वयोऽतिगान् ।
2661. स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत् ॥ ७.१४९[१५० ] ॥
2662. भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च ।
2663. स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् ॥ ७.१५०[१५१ ] ॥
2664. मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः ।
2665. चिन्तयेद्धर्मकामार्थान् सार्धं तैरेक एव वा ॥ ७.१५१[१५२ ] ॥
2666. परस्परविरुद्धानां तेषां च समुपार्जनम् ।
2667. कन्यानां संप्रदानं च कुमाराणां च रक्षणं ॥ ७.१५२[१५३ ] ॥
2668. दूतसंप्रेषणं चैव कार्यशेषं तथैव च ।
2669. अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ ७.१५३[१५४ ] ॥
2670. कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः ।
2671. अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ ७.१५४[१५५ ] ॥
2672. मध्यमस्य प्रचारं च विजीगिषोश्च चेष्टितम् ।
2673. उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥ ७.१५५[१५६ ] ॥
2674. एताः प्रकृतयो मूलं मण्डलस्य समासतः ।
2675. अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ ७.१५६[१५७ ] ॥
2676. अमात्यराष्ट्रदुर्गार्थ- दण्डाख्याः पञ्च चापराः ।
2677. प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः ॥ ७.१५७[१५८ ] ॥
2678. अनन्तरमरिं विद्यादरिसेविनमेव च ।
2679. अरेरनन्तरं मित्रमुदासीनं तयोः परम् ॥ ७.१५८[१५९ ] ॥
2680. तान् सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः ।
2681. व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥ ७.१५९[१६० ] ॥
2682. संधिं च विग्रहं चैव यानमासनमेव च ।
2683. द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा ॥ ७.१६०[१६१ ] ॥
2684. आसनं चैव यानं च संधिं विग्रहमेव च ।
2685. कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥ ७.१६१[१६२ ] ॥
2686. संधिं तु द्विविधं विद्याद्राजा विग्रहमेव च ।
2687. उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥ ७.१६२[१६३ ] ॥
2688. समानयानकर्मा च विपरीतस्तथैव च ।
2689. तदा त्वायतिसंयुक्तः संधिर्ज्ञेयो द्विलक्षणः ॥ ७.१६३[१६४ ] ॥
2690. स्वयंकृतश्च कार्यार्थमकाले काल एव वा ।
2691. मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ ७.१६४[१६५ ] ॥
2692. एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया ।
2693. संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥ ७.१६५[१६६ ] ॥
2694. क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा ।
2695. मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥ ७.१६६[१६७ ] ॥
2696. बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये ।
2697. द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥ ७.१६७[१६८ ] ॥
2698. अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः ।
2699. साधुषु व्यपदेशश्च द्विविधः संश्रयः स्मृतः ॥ ७.१६८[१६९ ] ॥
2700. यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः ।
2701. तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् ॥ ७.१६९[१७० ] ॥
2702. यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम् ।
2703. अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् ॥ ७.१७०[१७१ ] ॥
2704. यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।
2705. परस्य विपरीतं च तदा यायाद्रिपुं प्रति ॥ ७.१७१[१७२ ] ॥
2706. यदा तु स्यात्परिक्षीणो वाहनेन बलेन च ।
2707. तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् ॥ ७.१७२[१७३ ] ॥
2708. मन्येतारिं यदा राजा सर्वथा बलवत्तरम् ।
2709. तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः ॥ ७.१७३[१७४ ] ॥
2710. यदा परबलानां तु गमनीयतमो भवेत् ।
2711. तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् ॥ ७.१७४[१७५ ] ॥
2712. निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च ।
2713. उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा ॥ ७.१७५[१७६ ] ॥
2714. यदि तत्रापि संपश्येद्दोषं संश्रयकारितम् ।
2715. सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥ ७.१७६[१७७ ] ॥
2716. सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः ।
2717. यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥ ७.१७७[१७८ ] ॥
2718. आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।
2719. अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥ ७.१७८[१७९ ] ॥
2720. आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः ।
2721. अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ ७.१७९[१८० ] ॥
2722. यथैनं नाभिसंदध्युर्मित्रोदासीनशत्रवः ।
2723. तथा सर्वं संविदध्यादेष सामासिको नयः ॥ ७.१८०[१८१ ] ॥
2724. तदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः ।
2725. तदानेन विधानेन यायादरिपुरं शनैः ॥ ७.१८१[१८२ ] ॥
2726. मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः ।
2727. फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥ ७.१८२[१८३ ] ॥
2728. अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम् ।
2729. तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः ॥ ७.१८३[१८४ ] ॥
2730. कृत्वा विधानं मूले तु यात्रिकं च यथाविधि ।
2731. उपगृह्यास्पदं चैव चारान् सम्यग्विधाय च ॥ ७.१८४[१८५ ] ॥
2732. संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् ।
2733. सांपरायिककल्पेन यायादरिपुरं प्रति ॥ ७.१८५[१८६ ] ॥
2734. शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ।
2735. गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ ७.१८६[१८७ ] ॥
2736. दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा ।
2737. वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ ७.१८७[१८८ ] ॥
2738. यतश्च भयमाशङ्केत्ततो विस्तारयेद्बलम् ।
2739. पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ ७.१८८[१८९ ] ॥
2740. सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ।
2741. यतश्च भयमाशङ्केत्प्राचीं तां कल्पयेद्दिशम् ॥ ७.१८९[१९० ] ॥
2742. गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः ।
2743. स्थाने युद्धे च कुशलानभीरूनविकारिणः ॥ ७.१९०[१९१ ] ॥
2744. संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् ।
2745. सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ ७.१९१[१९२ ] ॥
2746. स्यन्दनाश्वैः समे युध्येदनूपे नौ द्विपैस्तथा ।
2747. वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥ ७.१९२[१९३ ] ॥
2748. कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालाञ्शूरसेनजान् ।
2749. दीर्घांल्लघूंश्चैव नरानग्रानीकेषु योजयेत् ॥ ७.१९३[१९४ ] ॥
2750. प्रहर्षयेद्बलं व्यूह्य तांश्च सम्यक्परीक्षयेत् ।
2751. चेष्टाश्चैव विजानीयादरीन् योधयतामपि ॥ ७.१९४[१९५ ] ॥
2752. उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् ।
2753. दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् ॥ ७.१९५[१९६ ] ॥
2754. भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा ।
2755. समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा ॥ ७.१९६[१९७ ] ॥
2756. उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् ।
2757. युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ॥ ७.१९७[१९८ ] ॥
2758. साम्ना दानेन भेदेन समस्तैरथ वा पृथक् ।
2759. विजेतुं प्रयतेतारीन्न युद्धेन कदा चन ॥ ७.१९८[१९९ ] ॥
2760. अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः ।
2761. पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् ॥ ७.१९९[२०० ] ॥
2762. त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे ।
2763. तथा युध्येत संपन्नो विजयेत रिपून् यथा ॥ ७.२००[२०१ ] ॥
2764. जित्वा संपूजयेद्देवान् ब्राह्मणांश्चैव धार्मिकान् ।
2765. प्रदद्यात्परिहारार्थं ख्यापयेदभयानि च ॥ ७.२०१[२०२ ] ॥
2766. सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् ।
2767. स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ॥ ७.२०२[२०३ ] ॥
2768. प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान् ।
2769. रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥ ७.२०३[२०४ ] ॥
2770. आदानमप्रियकरं दानं च प्रियकारकम् ।
2771. अभीप्सितानामर्थानां काले युक्तं प्रशस्यते ॥ ७.२०४[२०५ ] ॥
2772. सर्वं कर्मेदमायत्तं विधाने दैवमानुषे ।
2773. तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ॥ ७.२०५[२०६ ] ॥
2774. दैवेन विधिना युक्तं मानुष्यं यत्प्रवर्तते ।
2775. परिक्लेशेन महता तदर्थस्य समाधकम् ॥ ७.२०७ ॥
2776. संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम् ।
2777. विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति ॥ ७.२०८ ॥
2778. चन्द्रार्काद्या ग्रहा वायुरग्निरापस्तथैव च ।
2779. इह दैवेन साध्यन्ते पौरुषेण प्रयत्नतः ॥ ७.२०९ ॥
2780. सह वापि व्रजेद्युक्तः संधिं कृत्वा प्रयत्नतः ।
2781. मित्रं हिरण्यं भूमिं वा संपश्यंस्त्रिविधं फलम् ॥ ७.२०६[२१० ] ॥
2782. पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले ।
2783. मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥ ७.२०७[२११ ] ॥
2784. हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते ।
2785. यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ॥ ७.२०८[२१२ ] ॥
2786. धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च ।
2787. अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ ७.२०९[२१३ ] ॥
2788. प्राज्ञं कुलीनं शूरं च दक्षं दातारमेव च ।
2789. कृतज्ञं धृतिमन्तं च कष्टमाहुररिं बुधाः ॥ ७.२१०[२१४ ] ॥
2790. आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।
2791. स्थौललक्ष्यं च सततमुदासीनगुणोदयः ॥ ७.२११[२१५ ] ॥
2792. क्सेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि ।
2793. परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥ ७.२१२[२१६ ] ॥
2794. आपदर्थं धनं रक्षेद्दारान् रक्षेद्धनैरपि ।
2795. आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ७.२१३[२१७ ] ॥
2796. सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् ।
2797. संयुक्तांश्च वियुक्तांश्च सर्वोपायान् सृजेद्बुधः ॥ ७.२१४[२१८ ] ॥
2798. उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः ।
2799. एतत्त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥ ७.२१५[२१९ ] ॥
2800. एवं सर्वमिदं राजा सह सम्मन्त्र्य मन्त्रिभिः ।
2801. व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं विशेत् ॥ ७.२१६[२२० ] ॥
2802. तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः ।
2803. सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः ॥ ७.२१७[२२१ ] ॥
2804. विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् ।
2805. विषघ्नानि च रत्नानि नियतो धारयेत्सदा ॥ ७.२१८[२२२ ] ॥
2806. परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः ।
2807. वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥ ७.२१९[२२३ ] ॥
2808. एवं प्रयत्नं कुर्वीत यानशय्यासनाशने ।
2809. स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥ ७.२२०[२२४ ] ॥
2810. भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह ।
2811. विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ ७.२२१[२२५ ] ॥
2812. अलंकृतश्च संपश्येदायुधीयं पुनर्जनम् ।
2813. वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥ ७.२२२[२२६ ] ॥
2814. संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।
2815. रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ ७.२२३[२२७ ] ॥
2816. गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् ।
2817. प्रविशेद्भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः ॥ ७.२२४[२२८ ] ॥
2818. तत्र भुक्त्वा पुनः किं चित्तूर्यघोषैः प्रहर्षितः ।
2819. संविशेत्तं यथाकालमुत्तिष्ठेच्च गतक्लमः ॥ ७.२५५[२२९ ] ॥
2820. एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः ।
2821. अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् ॥ ७.२२६[२३० ] ॥

Lawline

2822. व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः ।
2823. मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम् ॥ ८.१ ॥
2824. तत्रासीनः स्थितो वापि पाणिमुद्यम्य दक्षिणम् ।
2825. विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् ॥ ८.२ ॥
2826. प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः ।
2827. अष्टादशसु मार्गेषु निबद्धानि पृथक्पृथक् ॥ ८.३ ॥
2828. तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः ।
2829. संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ ८.४ ॥
2830. वेतनस्यैव चादानं संविदश्च व्यतिक्रमः ।
2831. क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ ८.५ ॥
2832. सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके ।
2833. स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ ८.६ ॥
2834. स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च ।
2835. पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥ ८.७ ॥
2836. एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् ।
2837. धर्मं शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम् ॥ ८.८ ॥
2838. यदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम् ।
2839. तदा नियुञ्ज्याद्विद्वांसं ब्राह्मणं कार्यदर्शने ॥ ८.९ ॥
2840. सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः ।
2841. सभामेव प्रविश्याग्र्यामासीनः स्थित एव वा ॥ ८.१० ॥
2842. यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः ।
2843. राज्ञश्चाधिकृतो विद्वान् ब्रह्मणस्तां सभां विदुः ॥ ८.११ ॥
2844. धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते ।
2845. शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः ॥ ८.१२ ॥
2846. सभां वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् ।
2847. अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥ ८.१३ ॥
2848. यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च ।
2849. हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ ८.१४ ॥
2850. धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
2851. तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥ ८.१५ ॥
2852. वृषो हि भगवान् धर्मस्तस्य यः कुरुते ह्यलम् ।
2853. वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ ८.१६ ॥
2854. एक एव सुहृद्धर्मो निधानेऽप्यनुयाति यः ।
2855. शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ ८.१७ ॥
2856. पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति ।
2857. पादः सभासदः सर्वान् पादो राजानमृच्छति ॥ ८.१८ ॥
2858. राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः ।
2859. एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥ ८.१९ ॥
2860. जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः ।
2861. धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथं चन ॥ ८.२० ॥
2862. यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् ।
2863. तस्य सीदति तद्राष्ट्रं पङ्के गौरिव पश्यतः ॥ ८.२१ ॥
2864. यद्राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम् ।
2865. विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥ ८.२२ ॥
2866. धर्मासनमधिष्ठाय संवीताङ्गः समाहितः ।
2867. प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ ८.२३ ॥
2868. अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ ।
2869. वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम् ॥ ८.२४ ॥
2870. बाह्यैर्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम् ।
2871. स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ ८.२५ ॥
2872. आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
2873. नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ ८.२६ ॥
2874. बालदायादिकं रिक्थं तावद्राजानुपालयेत् ।
2875. यावत्स स्यात्समावृत्तो यावच्चातीतशैशवः ॥ ८.२७ ॥
2876. वशापुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च ।
2877. पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ ८.२८ ॥
2878. जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः ।
2879. ताञ्शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ ८.२९ ॥
2880. प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।
2881. अर्वाक्त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥ ८.३० ॥
2882. ममेदमिति यो ब्रूयात्सोऽनुयोज्यो यथाविधि ।
2883. संवाद्य रूपसंख्यादीन् स्वामी तद्द्रव्यमर्हति ॥ ८.३१ ॥
2884. अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ।
2885. वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति ॥ ८.३२ ॥
2886. आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः ।
2887. दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥ ८.३३ ॥
2888. प्रनष्टाधिगतं द्रव्यं तिष्ठेद्युक्तैरधिष्ठितम् ।
2889. यांस्तत्र चौरान् गृह्णीयात्तान् राजेभेन घातयेत् ॥ ८.३४ ॥
2890. ममायमिति यो ब्रूयान्निधिं सत्येन मानवः ।
2891. तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ ८.३५ ॥
2892. अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम् ।
2893. तस्यैव वा निधानस्य संख्ययाल्पीयसीं कलाम् ॥ ८.३६ ॥
2894. विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् ।
2895. अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः ॥ ८.३८ ॥
2896. यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ ।
2897. तस्माद्द्विजेभ्यो दत्त्वार्धमर्धं कोशे प्रवेशयेत् ॥ ८.३८ ॥
2898. निधीनां तु पुराणानां धातूनामेव च क्षितौ ।
2899. अर्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः ॥ ८.३९ ॥
2900. दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम् ।
2901. राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम् ॥ ८.४० ॥
2902. जातिजानपदान् धर्मान् श्रेणीधर्मांश्च धर्मवित् ।
2903. समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत् ॥ ८.४१ ॥
2904. स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः ।
2905. प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः ॥ ८.४२ ॥
2906. नोत्पादयेत्स्वयं कार्यं राजा नाप्यस्य पुरुषः ।
2907. न च प्रापितमन्येन ग्रसेदर्थं कथं चन ॥ ८.४३ ॥
2908. यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम् ।
2909. नयेत्तथानुमानेन धर्मस्य नृपतिः पदम् ॥ ८.४४ ॥
2910. सत्यमर्थं च संपश्येदात्मानमथ साक्षिणः ।
2911. देशं रूपं च कालं च व्यवहारविधौ स्थितः ॥ ८.४५ ॥
2912. सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः ।
2913. तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥ ८.४६ ॥
2914. अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः ।
2915. दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम् ॥ ८.४७ ॥
2916. यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः ।
2917. तैर्तैरुपायैः संगृह्य दापयेदधमर्णिकम् ॥ ८.४८ ॥
2918. धर्मेण व्यवहारेण छलेनाचरितेन च ।
2919. प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ॥ ८.४९ ॥
2920. यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् ।
2921. न स राज्ञाभियोक्तव्यः स्वकं संसाधयन् धनम् ॥ ८.५० ॥
2922. अर्थेऽपव्ययमानं तु करणेन विभावितम् ।
2923. दापयेद्धनिकस्यार्थं दण्डलेशं च शक्तितः ॥ ८.५१ ॥
2924. अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि ।
2925. अभियोक्ता दिशेद्देश्यं करणं वान्यदुद्दिशेत् ॥ ८.५२ ॥
2926. अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः ।
2927. यश्चाधरोत्तरानर्थान् विगीतान्नावबुध्यते ॥ ८.५३ ॥
2928. अपदिश्यापदेश्यं च पुनर्यस्त्वपधावति ।
2929. सम्यक्प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति ॥ ८.५४ ॥
2930. असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः ।
2931. निरुच्यमानं प्रश्नं च नेच्छेद्यश्चापि निष्पतेत् ॥ ८.५५ ॥
2932. ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् ।
2933. न च पूर्वापरं विद्यात्तस्मादर्थात्स हीयते ॥ ८.५६ ॥
2934. साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः ।
2935. धर्मस्थः कारणैरेतैर्हीनं तमपि निर्दिशेत् ॥ ८.५७ ॥
2936. अभियोक्ता न चेद्ब्रूयाद्बध्यो दण्ड्यश्च धर्मतः ।
2937. न चेत्त्रिपक्षात्प्रब्रूयाद्धर्मं प्रति पराजितः ॥ ८.५८ ॥
2938. यो यावन्निह्नुवीतार्थं मिथ्या यावति वा वदेत् ।
2939. तौ नृपेण ह्यधर्मज्ञौ दाप्यो तद्द्विगुणं दमम् ॥ ८.५९ ॥
2940. पृष्टोऽपव्ययमानस्तु कृतावस्थो धनैषिणा ।
2941. त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ ॥ ८.६० ॥
2942. यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः ।
2943. तादृशान् संप्रवक्ष्यामि यथा वाच्यमृतं च तैः ॥ ८.६१ ॥
2944. गृहिणः पुत्रिणो मौलाः क्षत्रविश्शूद्रयोनयः ।
2945. अर्थ्युक्ताः साक्ष्यमर्हन्ति न ये के चिदनापदि ॥ ८.६२ ॥
2946. आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ।
2947. सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ॥ ८.६३ ॥
2948. नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः ।
2949. न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥ ८.६४ ॥
2950. न साक्षी नृपतिः कार्यो न कारुककुशीलवौ ।
2951. न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥ ८.६५ ॥
2952. नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् ।
2953. न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः ॥ ८.६६ ॥
2954. नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ।
2955. न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥ ८.६७ ॥
2956. स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः ।
2957. शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः ॥ ८.६८ ॥
2958. अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम् ।
2959. अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये ॥ ८.६९ ॥
2960. स्त्रियाप्यसंभावे कार्यं बालेन स्थविरेण वा ।
2961. शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥ ८.७० ॥
2962. बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा ।
2963. जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा ॥ ८.७१ ॥
2964. साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च ।
2965. वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः ॥ ८.७२ ॥
2966. बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः ।
2967. समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ ८.७३ ॥
2968. समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति ।
2969. तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥ ८.७४ ॥
2970. साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नार्यसंसदि ।
2971. अवाङ्नरकमभ्येति प्रेत्य स्वर्गाच्च हीयते ॥ ८.७५ ॥
2972. यत्रानिबद्धोऽपीक्षेत शृणुयाद्वापि किं चन ।
2973. पृष्टस्तत्रापि तद्ब्रूयाद्यथादृष्टं यथाश्रुतम् ॥ ८.७६ ॥
2974. एकोऽलुब्धस्तु साक्षी स्याद्बह्व्यः शुच्योऽपि न स्त्रियः ।
2975. स्त्रीबुद्धेरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः ॥ ८.७७ ॥
2976. स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् ।
2977. अतो यदन्यद्विब्रूयुर्धर्मार्थं तदपार्थकम् ॥ ८.७८ ॥
2978. सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसंनिधौ ।
2979. प्राड्विवाकोऽनुयुञ्जीत विधिनानेन सान्त्वयन् ॥ ८.७९ ॥
2980. यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः ।
2981. तद्ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता ॥ ८.८० ॥
2982. सत्यं साक्ष्ये ब्रुवन् साक्षी लोकानाप्नोति पुष्कलान् ।
2983. इह चानुत्तमां कीर्तिं वागेषा ब्रह्मपूजिता ॥ ८.८१ ॥
2984. साक्ष्येऽनृतं वदन् पाशैर्बध्यते वारुणैर्भृशम् ।
2985. विवशः शतमाजातीस्तस्मात्साक्ष्यं वदेदृतम् ॥ ८.८२ ॥
2986. सत्येन पूयते साक्षी धर्मः सत्येन वर्धते ।
2987. तस्मात्सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥ ८.८३ ॥
2988. आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथात्मनः ।
2989. मावमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥ ८.८४ ॥
2990. मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः ।
2991. तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ ८.८५ ॥
2992. द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः ।
2993. रात्रिः संध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् ॥ ८.८६ ॥
2994. देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेदृतं द्विजान् ।
2995. उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥ ८.८७ ॥
2996. ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् ।
2997. गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ ८.८८ ॥
2998. ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः ।
2999. मित्रद्रुहः कृतघ्नस्य ते ते स्युर्ब्रुवतो मृषा ॥ ८.८९ ॥
3000. जन्मप्रभृति यत्किं चित्पुण्यं भद्र त्वया कृतम् ।
3001. तत्ते सर्वं शुनो गच्छेद्यदि ब्रूयास्त्वमन्यथा ॥ ८.९० ॥
3002. एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे ।
3003. नित्यं स्थितस्ते हृद्येष पुण्यपापेक्षिता मुनिः ॥ ८.९१ ॥
3004. यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः ।
3005. तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥ ८.९२ ॥
3006. नग्नो मुण्डः कपालेन च भिक्षार्थी क्षुत्पिपासितः ।
3007. अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यमनृतं वदेत् ॥ ८.९३ ॥
3008. अवाक्शिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत् ।
3009. यः प्रश्नं वितथं ब्रूयात्पृष्टः सन् धर्मनिश्चये ॥ ८.९४ ॥
3010. अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह ।
3011. यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभां गतः ॥ ८.९५ ॥
3012. यस्य विद्वान् हि वदतः क्षेत्रज्ञो नाभिशङ्कते ।
3013. तस्मान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः ॥ ८.९६ ॥
3014. यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वदन् ।
3015. तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ ८.९७ ॥
3016. पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
3017. शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ८.९८ ॥
3018. हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।
3019. सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ ८.९९ ॥
3020. अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने ।
3021. अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ॥ ८.१०० ॥
3022. एतान् दोषानवेक्ष्य त्वं सर्वाननृतभाषणे ।
3023. यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद ॥ ८.१०१ ॥
3024. गोरक्षकान् वाणिजिकांस्तथा कारुकुशीलवान् ।
3025. प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥ ८.१०२ ॥
3026. तद्वदन् धर्मतोऽर्थेषु जानन्नप्यन्य्था नरः ।
3027. न स्वर्गाच्च्यवते लोकाद्दैवीं वाचं वदन्ति ताम् ॥ ८.१०३ ॥
3028. शूद्रविट्क्षत्रविप्राणां यत्र र्तोक्तौ भवेद्वधः ।
3029. तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥ ८.१०४ ॥
3030. वाग्गैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् ।
3031. अनृतस्यैनसस्तस्य कुर्वाणा निष्कृतिं पराम् ॥ ८.१०५ ॥
3032. कूष्माण्डैर्वापि जुहुयाद्घृतमग्नौ यथाविधि ।
3033. उदित्यृचा वा वारुण्या तृचेनाब्दैवतेन वा ॥ ८.१०६ ॥
3034. त्रिपक्षादब्रुवन् साक्ष्यमृणादिषु नरोऽगदः ।
3035. तदृणं प्राप्नुयात्सर्वं दशबन्धं च सर्वतः ॥ ८.१०७ ॥
3036. यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः ।
3037. रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमं च सः ॥ ८.१०८ ॥
3038. असाक्षिकेषु त्वर्थेषु मिथो विवादमानयोः ।
3039. अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ ८.१०९ ॥
3040. महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः ।
3041. वसिष्ठश्चापि शपथं शेपे पैजवने नृपे ॥ ८.११० ॥
3042. न वृथा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः ।
3043. वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति ॥ ८.१११ ॥
3044. कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने ।
3045. ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥ ८.११२ ॥
3046. सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।
3047. गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ ८.११३ ॥
3048. अग्निं वाहारयेदेनमप्सु चैनं निमज्जयेत् ।
3049. पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत्पृथक् ॥ ८.११४ ॥
3050. यमिद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च ।
3051. न चार्तिमृच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥ ८.११५ ॥
3052. वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा ।
3053. नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः ॥ ८.११६ ॥
3054. यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् ।
3055. तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥ ८.११७ ॥
3056. लोभान्मोहाद्भयान्मैत्रात्कामात्क्रोधात्तथैव च ।
3057. अज्ञानाद्बालभावाच्च साक्ष्यं वितथमुच्यते ॥ ८.११८ ॥
3058. एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् ।
3059. तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः ॥ ८.११९ ॥
3060. लोभात्सहस्रं दण्ड्यस्तु मोहात्पूर्वं तु साहसम् ।
3061. भयाद्द्वौ मध्यमौ दण्डौ मैत्रात्पूर्वं चतुर्गुणम् ॥ ८.१२० ॥
3062. कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम् ।
3063. अज्ञानाद्द्वे शते पूर्णे बालिश्याच्छतमेव तु ॥ ८.१२१ ॥
3064. एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान्मनीषिभिः ।
3065. धर्मस्याव्यभिचारार्थमधर्मनियमाय च ॥ ८.१२२ ॥
3066. कौटसाक्ष्यं तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको नृपः ।
3067. प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ ८.१२३ ॥
3068. दश स्थानानि दण्डस्य मनुः स्वयंभुवोऽब्रवीत् ।
3069. त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ ८.१२४ ॥
3070. उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
3071. चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ ८.१२५ ॥
3072. अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः ।
3073. सारापराधो चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ ८.१२६ ॥
3074. अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् ।
3075. अस्वर्ग्यं च परत्रापि तस्मात्तत्परिवर्जयेत् ॥ ८.१२७ ॥
3076. अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् ।
3077. अयशो महदाप्नोति नरकं चैव गच्छति ॥ ८.१२८ ॥
3078. वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् ।
3079. तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥ ८.१२९ ॥
3080. वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् ।
3081. तदैषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम् ॥ ८.१३० ॥
3082. लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि ।
3083. ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः ॥ ८.१३१ ॥
3084. जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः ।
3085. प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ ८.१३२ ॥
3086. त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ।
3087. ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥ ८.१३३ ॥
3088. सर्षपाः षड्यवो मध्यस्त्रियवं त्वेककृष्णलम् ।
3089. पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ॥ ८.१३४ ॥
3090. पलं सुवर्णाश्चत्वारः पलानि धरणं दश ।
3091. द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः ॥ ८.१३५ ॥
3092. ते षोडश स्याद्धरणं पुराणश्चैव राजतः ।
3093. कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥ ८.१३६ ॥
3094. धरणानि दश ज्ञेयः शतमानस्तु राजतः ।
3095. चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥ ८.१३७ ॥
3096. पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः ।
3097. मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ ८.१३८ ॥
3098. ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति ।
3099. अपह्नवे तद्द्विगुणं तन्मनोरनुशासनम् ॥ ८.१३९ ॥
3100. वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम् ।
3101. अशीतिभागं गृह्णीयान्मासाद्वार्धुषिकः शते ॥ ८.१४० ॥
3102. द्विकं शतं वा गृह्णीयात्सतां धर्ममनुस्मरन् ।
3103. द्विकं शतं हि गृह्णानो न भवत्यर्थकिल्बिषी ॥ ८.१४१ ॥
3104. द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् ।
3105. मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः ॥ ८.१४२ ॥
3106. न त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात् ।
3107. न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः ॥ ८.१४३ ॥
3108. न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् ।
3109. मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत् ॥ ८.१४४ ॥
3110. आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः ।
3111. अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ ॥ ८.१४५ ॥
3112. संप्रीत्या भुज्यमानानि न नश्यन्ति कदा चन ।
3113. धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते ॥ ८.१४६ ॥
3114. यत्किं चिद्दशवर्षाणि संनिधौ प्रेक्षते धनी ।
3115. भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति ॥ ८.१४७ ॥
3116. अजडश्चेदपोगण्डो विषये चास्य भुज्यते ।
3117. भग्नं तद्व्यवहारेण भोक्ता तद्द्रव्यमर्हति ॥ ८.१४८ ॥
3118. आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः ।
3119. राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥ ८.१४९ ॥
3120. यः स्वामिनाननुज्ञातमाधिं भूङ्क्तेऽविचक्षणः ।
3121. तेनार्धवृद्धिर्मोक्तव्या तस्य भोगस्य निष्कृतिः ॥ ८.१५० ॥
3122. कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता ।
3123. धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥ ८.१५१ ॥
3124. कृतानुसारादधिका व्यतिरिक्ता न सिध्यति ।
3125. कुसीदपथमाहुस्तं पञ्चकं शतमर्हति ॥ ८.१५२ ॥
3126. नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर्हरेत् ।
3127. चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ॥ ८.१५३ ॥
3128. ऋणं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम् ।
3129. स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ ८.१५४ ॥
3130. अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ।
3131. यावती संभवेद्वृद्धिस्तावतीं दातुमर्हति ॥ ८.१५५ ॥
3132. चक्रवृद्धिं समारूढो देशकालव्यवस्थितः ।
3133. अतिक्रामन् देशकालौ न तत्फलमवाप्नुयात् ॥ ८.१५६ ॥
3134. समुद्रयानकुशला देशकालार्थदर्शिनः ।
3135. स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥ ८.१५७ ॥
3136. यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः ।
3137. अदर्शयन् स तं तस्य प्रयच्छेत्स्वधनादृणम् ॥ ८.१५८ ॥
3138. प्रातिभाव्यं वृथादानमाक्षिकं सौरिकां च यत् ।
3139. दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति ॥ ८.१५९ ॥
3140. दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः ।
3141. दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥ ८.१६० ॥
3142. अदातरि पुनर्दाता विज्ञातप्रकृतावृणम् ।
3143. पश्चात्प्रतिभुवि प्रेते परीप्सेत्केन हेतुना ॥ ८.१६१ ॥
3144. निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः ।
3145. स्वधनादेव तद्दद्यान्निरादिष्ट इति स्थितिः ॥ ८.१६२ ॥
3146. मत्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा ।
3147. असंबद्धकृतश्चैव व्यावहारो न सिध्यति ॥ ८.१६३ ॥
3148. सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता ।
3149. बहिश्चेद्भाष्यते धर्मान्नियताद्व्यवहारिकात् ॥ ८.१६४ ॥
3150. योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
3151. यत्र वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥ ८.१६५ ॥
3152. ग्रहीता यदि नष्टः स्यात्कुटुम्बार्थे कृतो व्ययः ।
3153. दातव्यं बान्धवैस्तत्स्यात्प्रविभक्तैरपि स्वतः ॥ ८.१६६ ॥
3154. कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् ।
3155. स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥ ८.१६७ ॥
3156. बलाद्दत्तं बलाद्भुक्तं बलाद्यच्चापि लेखितम् ।
3157. सर्वान् बलकृतानर्थानकृतान्मनुरब्रवीत् ॥ ८.१६८ ॥
3158. त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् ।
3159. चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिङ्नृपः ॥ ८.१६९ ॥
3160. अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।
3161. न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ ८.१७० ॥
3162. अनादेयस्य चादानादादेयस्य च वर्जनात् ।
3163. दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ ८.१७१ ॥
3164. स्वादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात् ।
3165. बलं संजायते राज्ञः स प्रेत्येह च वर्धते ॥ ८.१७२ ॥
3166. तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये ।
3167. वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः ॥ ८.१७३ ॥
3168. यस्त्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः ।
3169. अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ ८.१७४ ॥
3170. कामक्रोधौ तु संयम्य योऽर्थान् धर्मेण पश्यति ।
3171. प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥ ८.१७५ ॥
3172. यः साधयन्तं छन्देन वेदयेद्धनिकं नृपे ।
3173. स राज्ञा तच्चतुर्भागं दाप्यस्तस्य च तद्धनम् ॥ ८.१७६ ॥
3174. कर्मणापि समं कुर्याद्धनिकायाधमर्णिकः ।
3175. समोऽवकृष्टजातिस्तु दद्याच्छ्रेयांस्तु तच्छनैः ॥ ८.१७७ ॥
3176. अनेन विधिना राजा मिथो विवदतां नृणाम् ।
3177. साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥ ८.१७८ ॥
3178. कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि ।
3179. महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद्बुधः ॥ ८.१७९ ॥
3180. यो यथा निक्षिपेद्धस्ते यमर्थं यस्य मानवः ।
3181. स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः ॥ ८.१८० ॥
3182. यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति ।
3183. स याच्यः प्राड्विवाकेन तन्निक्षेप्तुरसंनिधौ ॥ ८.१८१ ॥
3184. साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः ।
3185. अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वतः ॥ ८.१८२ ॥
3186. स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् ।
3187. न तत्र विद्यते किं चिद्यत्परैरभियुज्यते ॥ ८.१८३ ॥
3188. तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि ।
3189. उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा ॥ ८.१८४ ॥
3190. निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे ।
3191. नश्यतो विनिपाते तावनिपाते त्वनाशिनौ ॥ ८.१८५ ॥
3192. स्वयमेव तु यौ दद्यान्मृतस्य प्रत्यनन्तरे ।
3193. न स राज्ञाभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः ॥ ८.१८६ ॥
3194. अच्छलेनैव चान्विच्छेत्तमर्थं प्रीतिपूर्वकम् ।
3195. विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ ८.१८७ ॥
3196. निक्षेपेष्वेषु सर्वेषु विधिः स्यात्परिसाधने ।
3197. समुद्रे नाप्नुयात्किं चिद्यदि तस्मान्न संहरेत् ॥ ८.१८८ ॥
3198. चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा ।
3199. न दद्याद्यदि तस्मात्स न संहरति किं चन ॥ ८.१८९ ॥
3200. निक्षेपस्यापहर्तारमनिक्षेप्तारमेव च ।
3201. सर्वैरुपायैरन्विच्छेच्छपथैश्चैव वैदिकैः ॥ ८.१९० ॥
3202. यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते ।
3203. तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् ॥ ८.१९१ ॥
3204. निक्षेपस्यापहर्तारं तत्समं दापयेद्दमम् ।
3205. तथोपनिधिहर्तारमविशेषेण पार्थिवः ॥ ८.१९२ ॥
3206. उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः ।
3207. ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ॥ ८.१९३ ॥
3208. निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ ।
3209. तावानेव स विज्ञेयो विब्रुवन् दण्डमर्हति ॥ ८.१९४ ॥
3210. मिथो दायः कृतो येन गृहीतो मिथ एव वा ।
3211. मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ॥ ८.१९५ ॥
3212. निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च ।
3213. राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम् ॥ ८.१९६ ॥
3214. विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः ।
3215. न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम् ॥ ८.१९७ ॥
3216. अवहार्यो भवेच्चैव सान्वयः षट्शतं दमम् ।
3217. निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्बिषम् ॥ ८.१९८ ॥
3218. अस्वामिना कृतो यस्तु दायो विक्रय एव वा ।
3219. अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ॥ ८.१९९ ॥
3220. संभोगो दृश्यते यत्र न दृश्येतागमः क्व चित् ।
3221. आगमः कारणं तत्र न संभोग इति स्थितिः ॥ ८.२०० ॥
3222. विक्रयाद्यो धनं किं चिद्गृह्णीयत्कुलसंनिधौ ।
3223. क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥ ८.२०१ ॥
3224. अथ मूलमनाहार्यं प्रकाशक्रयशोधितः ।
3225. अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥ ८.२०२ ॥
3226. नान्यदन्येन संसृष्ट- रूपं विक्रयमर्हति ।
3227. न चासारं न च न्यूनं न दूरेण तिरोहितम् ॥ ८.२०३ ॥
3228. अन्यां चेद्दर्शयित्वान्या वोढुः कन्या प्रदीयते ।
3229. उभे त एकशुल्केन वहेदित्यब्रवीन्मनुः ॥ ८.२०४ ॥
3230. नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना ।
3231. पूर्वं दोषानभिख्याप्य प्रदाता दण्डमर्हति ॥ ८.२०५ ॥
3232. ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् ।
3233. तस्य कर्मानुरूपेण देयोऽंशः सहकर्तृभिः ॥ ८.२०६ ॥
3234. दक्षिणासु च दत्तासु स्वकर्म परिहापयन् ।
3235. कृत्स्नमेव लभेतांशमन्येनैव च कारयेत् ॥ ८.२०७ ॥
3236. यस्मिन् कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः ।
3237. स एव ता आदिदीत भजेरन् सर्व एव वा ॥ ८.२०८ ॥
3238. रथं हरेत्चाध्वर्युर्ब्रह्माधाने च वाजिनम् ।
3239. होता वापि हरेदश्वमुद्गाता चाप्यनः क्रये ॥ ८.२०९ ॥
3240. सर्वेषामर्धिनो मुख्यास्तदर्धेनार्धिनोऽपरे ।
3241. तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ॥ ८.२१० ॥
3242. संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः ।
3243. अनेन विधियोगेन कर्तव्यांशप्रकल्पना ॥ ८.२११ ॥
3244. धर्मार्थं येन दत्तं स्यात्कस्मै चिद्याचते धनम् ।
3245. पश्चाच्च न तथा तत्स्यान्न देयं तस्य तद्भवेत् ॥ ८.२१२ ॥
3246. यदि संसाधयेत्तत्तु दर्पाल्लोभेन वा पुनः ।
3247. राज्ञा दाप्यः सुवर्णं स्यात्तस्य स्तेयस्य निष्कृतिः ॥ ८.२१३ ॥
3248. दत्तस्यैषोदिता धर्म्या यथावदनपक्रिया ।
3249. अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥ ८.२१४ ॥
3250. भृतो नार्तो न कुर्याद्यो दर्पात्कर्म यथोदितम् ।
3251. स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥ ८.२१५ ॥
3252. आर्तस्तु कुर्यात्स्वस्थः सन् यथाभाषितमादितः ।
3253. स दीर्घस्यापि कालस्य तल्लभेतैव वेतनम् ॥ ८.२१६ ॥
3254. यथोक्तमार्तः सुस्थो वा यस्तत्कर्म न कारयेत् ।
3255. न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥ ८.२१७ ॥
3256. एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः ।
3257. अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् ॥ ८.२१८ ॥
3258. यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ।
3259. विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ ८.२१९ ॥
3260. निगृह्य दापयेच्चैनं समयव्यभिचारिणम् ।
3261. चतुःसुवर्णान् षण्निष्कांश्छतमानं च राजकम् ॥ ८.२२० ॥
3262. एतद्दण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः ।
3263. ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥ ८.२२१ ॥
3264. क्रीत्वा विक्रीय वा किं चिद्यस्येहानुशयो भवेत् ।
3265. सोऽन्तर्दशाहात्तद्द्रव्यं दद्याच्चैवाददीत वा ॥ ८.२२२ ॥
3266. परेण तु दशाहस्य न दद्यान्नापि दापयेत् ।
3267. आददानो ददत्चैव राज्ञा दण्ड्यौ शतानि षट् ॥ ८.२२३ ॥
3268. यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति ।
3269. तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥ ८.२२४ ॥
3270. अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः ।
3271. स शतं प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन् ॥ ८.२२५ ॥
3272. पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः ।
3273. नाकन्यासु क्व चिन्नॄणां लुप्तधर्मक्रिया हि ताः ॥ ८.२२६ ॥
3274. पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् ।
3275. तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ ८.२२७ ॥
3276. यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् ।
3277. तमनेन विधानेन धर्म्ये पथि निवेशयेत् ॥ ८.२२८ ॥
3278. पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे ।
3279. विवादं संप्रवक्ष्यामि यथावद्धर्मतत्त्वतः ॥ ८.२२९ ॥
3280. दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ।
3281. योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥ ८.२३० ॥
3282. गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् ।
3283. गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः ॥ ८.२३१ ॥
3284. नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् ।
3285. हीनं पुरुषकारेण प्रदद्यात्पाल एव तु ॥ ८.२३२ ॥
3286. विघुष्य तु हृतं चौरैर्न पालो दातुमर्हति ।
3287. यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ ८.२३३ ॥
3288. कर्णौ चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम् ।
3289. पशुषु स्वामिनां दद्यान्मृतेष्वङ्कानि दर्शयेत् ॥ ८.२३४ ॥
3290. अजाविके तु संरुद्धे वृकैः पाले त्वनायति ।
3291. यां प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् ॥ ८.२३५ ॥
3292. तासां चेदवरुद्धानां चरन्तीनां मिथो वने ।
3293. यामुत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्बिषी ॥ ८.२३६ ॥
3294. धनुःशतं परीहारो ग्रामस्य स्यात्समन्ततः ।
3295. शम्यापातास्त्रयो वापि त्रिगुणो नगरस्य तु ॥ ८.२३७ ॥
3296. तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि ।
3297. न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥ ८.२३८ ॥
3298. वृतिं तत्र प्रकुर्वीत यामुष्ट्रो न विलोकयेत् ।
3299. छिद्रं च वारयेत्सर्वं श्वसूकरमुखानुगम् ॥ ८.२३९ ॥
3300. पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः ।
3301. सपालः शतदण्डार्हो विपालान् वारयेत्पशून् ॥ ८.२४० ॥
3302. क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति ।
3303. सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा ॥ ८.२४१ ॥
3304. अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा ।
3305. सपालान् वा विपालान् वा न दण्ड्यान्मनुरब्रवीत् ॥ ८.२४२ ॥
3306. क्षेत्रियस्यात्यये दण्डो भागाद्दशगुणो भवेत् ।
3307. ततोऽर्धदण्डो भृत्यानामज्ञानात्क्षेत्रिकस्य तु ॥ ८.२४३ ॥
3308. एतद्विधानमातिष्ठेद्धार्मिकः पृथिवीपतिः ।
3309. स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥ ८.२४४ ॥
3310. सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः ।
3311. ज्येष्ठे मासि नयेत्सीमां सुप्रकाशेषु सेतुषु ॥ ८.२४५ ॥
3312. सींावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
3313. शाल्मलीन् सालतालांश्च क्षीरिणश्चैव पादपान् ॥ ८.२४६ ॥
3314. गुल्मान् वेणूंश्च विविधान् शमीवल्लीस्थलानि च ।
3315. शरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥ ८.२४७ ॥
3316. तडागान्युदपानानि वाप्यः प्रस्रवणानि च ॥ ८.२४८ [म्२५०] ॥
3317. सीमासंधिषु कार्याणि देवतायतनानि च ॥ ८.२४८[म्२५० ] ॥
3318. उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत् ।
3319. सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ ८.२४९ ॥
3320. अश्मनोऽस्थीनि गोवालांस्तुषान् भस्म कपालिकाः ।
3321. करीषमिष्टकाङ्गारांश्शर्करा वालुकास्तथा ॥ ८.२५०[म्२४८] ॥
3322. यानि चैवंप्रकाराणि कालाद्भूमिर्न भक्षयेत् ।
3323. तानि संधिषु सीमायामप्रकाशानि कारयेत् ॥ ८.२५१ ॥
3324. एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः ।
3325. पूर्वभुक्त्या च सततमुदकस्यागमेन च ॥ ८.२५२ ॥
3326. यदि स्ंशय एव स्याल्लिङ्गानामपि दर्शने ।
3327. साक्षिप्रत्यय एव स्यात्सीमावादविनिर्णयः ॥ ८.२५३ ॥
3328. ग्रामीयककुलानां च समक्षं सीम्नि साक्षिणः ।
3329. प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥ ८.२५४ ॥
3330. ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् ।
3331. निबध्नीयात्तथा सीमां सर्वांस्तांश्चैव नामतः ॥ ८.२५५ ॥
3332. शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
3333. सुकृतैः शापिथाः स्वैः स्वैर्नयेयुस्ते समञ्जसम् ॥ ८.२५६ ॥
3334. यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः ।
3335. विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥ ८.२५७ ॥
3336. साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः ।
3337. सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥ ८.२५८ ॥
3338. सामन्तानामभावे तु मौलानां सीम्नि साक्षिणाम् ।
3339. इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान् ॥ ८.२५९ ॥
3340. व्याधाञ्शाकुनिकान् गोपान् कैवर्तान्मूलखानकान् ।
3341. व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥ ८.२६० ॥
3342. ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम् ।
3343. तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्वयोः ॥ ८.२६१ ॥
3344. क्षेत्रकूपतडागानामारामस्य गृहस्य च ।
3345. सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥ ८.२६२ ॥
3346. सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवादतां नृणाम् ।
3347. सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥ ८.२६३ ॥
3348. गृहं तडागमारामं क्षेत्रं वा भीषया हरन् ।
3349. शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः ॥ ८.२६४ ॥
3350. सीमायामविषह्यायां स्वयं राजैव धर्मवित् ।
3351. प्रदिशेद्भूमिमेकेषामुपकारादिति स्थितिः ॥ ८.२६५ ॥
3352. एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये ।
3353. अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ॥ ८.२६६ ॥
3354. शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति ।
3355. वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥ ८.२६७ ॥
3356. पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
3357. वैश्ये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः ॥ ८.२६८ ॥
3358. समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे ।
3359. वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ ८.२६९ ॥
3360. एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् ।
3361. जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥ ८.२७० ॥
3362. नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः ।
3363. निक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥ ८.२७१ ॥
3364. धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः ।
3365. तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ ८.२७२ ॥
3366. श्रुतं देशं च जातिं च कर्म शरीरमेव च ।
3367. वितथेन ब्रुवन् दर्पाद्दाप्यः स्याद्द्विशतं दमम् ॥ ८.२७३ ॥
3368. काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम् ।
3369. तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥ ८.२७४ ॥
3370. मातरं पितरं जायां भ्रातरं तनयं गुरुम् ।
3371. आक्षारयञ्शतं दाप्यः पन्थानं चाददद्गुरोः ॥ ८.२७५ ॥
3372. ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता ।
3373. ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥ ८.२७६ ॥
3374. विट्शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः ।
3375. छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः ॥ ८.२७७ ॥
3376. एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः ।
3377. अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥ ८.२७८ ॥
3378. येन केन चिदङ्गेन हिंस्याच्चेच्छ्रेष्ठमन्त्यजः ।
3379. छेत्तव्यं तद्तदेवास्य तन्मनोरनुशासनम् ॥ ८.२७९ ॥
3380. पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति ।
3381. पादेन प्रहरन् कोपात्पादच्छेदनमर्हति ॥ ८.२८० ॥
3382. सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः ।
3383. कट्यां कृताङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत् ॥ ८.२८१ ॥
3384. अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः ।
3385. अवमूत्रयतो मेढ्रमवशर्धयतो गुदम् ॥ ८.२८२ ॥
3386. केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ।
3387. पादयोर्दाढिकायां च ग्रीवायां वृषणेषु च ॥ ८.२८३ ॥
3388. त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
3389. मांसभेत्ता तु षण्निष्कान् प्रवास्यस्त्वस्थिभेदकः ॥ ८.२८४ ॥
3390. वनस्पतीनां सर्वेषामुपभोगो यथा यथा ।
3391. यथा तथा दमः कार्यो हिंसायामिति धारणा ॥ ८.२८५ ॥
3392. मनुष्याणां पशूनां च दुःखाय प्रहृते सति ।
3393. यथा यथा महद्दुःखं दण्डं कुर्यात्तथा तथा ॥ ८.२८६ ॥
3394. अङ्गावपीडनायां च व्रणशोनितयोस्तथा ।
3395. समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा ॥ ८.२८७ ॥
3396. द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा ।
3397. स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम् ॥ ८.२८८ ॥
3398. चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु ।
3399. मूल्यात्पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥ ८.२८९ ॥
3400. यानस्य चैव यातुश्च यानस्वामिन एव च ।
3401. दशातिवर्तनान्याहुः शेषे दण्डो विधीयते ॥ ८.२९० ॥
3402. छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते ।
3403. अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ ८.२९१ ॥
3404. छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च ।
3405. आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् ॥ ८.२९२ ॥
3406. यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु ।
3407. तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ॥ ८.२९३ ॥
3408. प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति ।
3409. युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥ ८.२९४ ॥
3410. स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा ।
3411. प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः ॥ ८.२९५ ॥
3412. मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषं भवेत् ।
3413. प्राणभृत्सु महत्स्वर्धं गोगजोष्ट्रहयादिषु ॥ ८.२९६ ॥
3414. क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः ।
3415. पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ ८.२९७ ॥
3416. गर्धभाजाविकानां तु दण्डः स्यात्पञ्चमाषिकः ।
3417. माषिकस्तु भवेद्दण्डः श्वसूकरनिपातने ॥ ८.२९८ ॥
3418. भार्या पुत्रश्च दासश्च प्रेष्यो भ्रात्रा च सोदरः ।
3419. प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥ ८.२९९ ॥
3420. पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथं चन ।
3421. अतोऽन्यथा तु प्रहरन् प्राप्तः स्याच्चौरकिल्बिषम् ॥ ८.३०० ॥
3422. एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः ।
3423. स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ॥ ८.३०१ ॥
3424. परमं यत्नमातिष्ठेत्स्तेनानां निग्रहे नृपः ।
3425. स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते ॥ ८.३०२ ॥
3426. अभयस्य हि यो दाता स पूज्यः सततं नृपः ।
3427. सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥ ८.३०३ ॥
3428. सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः ।
3429. अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥ ८.३०४ ॥
3430. यदधीते यद्यजते यद्ददाति यदर्चति ।
3431. तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् ॥ ८.३०५ ॥
3432. रक्षन् धर्मेण भूतानि राजा वध्यांश्च घातयन् ।
3433. यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥ ८.३०६ ॥
3434. योऽरक्षन् बलिमादत्ते करं शुल्कं च पार्थिवः ।
3435. प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥ ८.३०७ ॥
3436. अरक्षितारं राजानं बलिषड्भागहारिणम् ।
3437. तमाहुः सर्वलोकस्य समग्रमलहारकम् ॥ ८.३०८ ॥
3438. अनपेक्षितमर्यादं नास्तिकं विप्रलुंपकम् ।
3439. अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥ ८.३०९ ॥
3440. अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः ।
3441. निरोधनेन बन्धेन विविधेन वधेन च ॥ ८.३१० ॥
3442. निग्रहेण हि पापानां साधूनां संग्रहेण च ।
3443. द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः ॥ ८.३११ ॥
3444. क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् ।
3445. बालवृद्धातुराणां च कुर्वता हितमात्मनः ॥ ८.३१२ ॥
3446. यः क्षिप्तो मर्षयत्यार्तैस्तेन स्वर्गे महीयते ।
3447. यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति ॥ ८.३१३ ॥
3448. राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता ।
3449. आचक्षाणेन तत्स्तेयमेवंकर्मास्मि शाधि माम् ॥ ८.३१४ ॥
3450. स्कन्धेनादाय मुसलं लगुडं वापि खादिरम् ।
3451. शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥ ८.३१५ ॥
3452. शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते ।
3453. अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ॥ ८.३१६ ॥
3454. अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ।
3455. गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥ ८.३१७ ॥
3456. राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः ।
3457. निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ८.३१८ ॥
3458. यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् ।
3459. स दण्डं प्राप्नुयान्माषं तच्च तस्मिन् समाहरेत् ॥ ८.३१९ ॥
3460. धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ।
3461. शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् ॥ ८.३२० ॥
3462. तथा धरिममेयानां शतादभ्यधिके वधः ।
3463. सुवर्णरजतादीनामुत्तमानां च वाससाम् ॥ ८.३२१ ॥
3464. पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते ।
3465. शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥ ८.३२२ ॥
3466. पुरुषाणां कुलीनानां नारीणां च विशेषतः ।
3467. मुख्यानां चैव रत्नानां हरणे वधमर्हति ॥ ८.३२३ ॥
3468. महापशूनां हरणे शस्त्राणामौषधस्य च ।
3469. कालमासाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ॥ ८.३२४ ॥
3470. गोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने ।
3471. पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः ॥ ८.३२५ ॥
3472. सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ।
3473. दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥ ८.३२६ ॥
3474. वेणुवैदलभाण्डानां लवणानां तथैव च ।
3475. मृण्मयानां च हरणे मृदो भस्मन एव च ॥ ८.३२७ ॥
3476. मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च ।
3477. मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम् ॥ ८.३२८ ॥
3478. अन्येषां चैवमादीनां मद्यानामोदनस्य च ।
3479. पक्वान्नानां च सर्वेषां तन्मुल्याद्द्विगुणो दमः ॥ ८.३२९ ॥
3480. पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च ।
3481. अन्येष्वपरिपूतेषु दण्डः स्यात्पञ्चकृष्णलः ॥ ८.३३० ॥
3482. परिपूतेषु धान्येषु शाकमूलफलेषु च ।
3483. निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः ॥ ८.३३१ ॥
3484. स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् ।
3485. निरन्वयं भवेत्स्तेयं हृत्वापव्ययते च यत् ॥ ८.३३२ ॥
3486. यस्त्वेतान्युपकॢप्तानि द्रव्याणि स्तेनयेन्नरः ।
3487. तमाद्यं दण्डयेद्राजा यश्चाग्निं चोरयेद्गृहात् ॥ ८.३३३ ॥
3488. येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।
3489. तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥ ८.३३४ ॥
3490. पिताचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः ।
3491. नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ ८.३३५ ॥
3492. कार्षापणं भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः ।
3493. तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा ॥ ८.३३६ ॥
3494. अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
3495. षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य च ॥ ८.३३७ ॥
3496. ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् ।
3497. द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्धि सः ॥ ८.३३८ ॥
3498. वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च ।
3499. तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत् ॥ ८.३३९ ॥
3500. योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम् ।
3501. याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥ ८.३४० ॥
3502. द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके ।
3503. आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥ ८.३४१ ॥
3504. असंदितानां संदाता संदितानां च मोक्षकः ।
3505. दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्बिषम् ॥ ८.३४२ ॥
3506. अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् ।
3507. यशोऽस्मिन् प्राप्नुयाल्लोके प्रेत्य चानुत्तमं सुखम् ॥ ८.३४३ ॥
3508. ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् ।
3509. नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥ ८.३४४ ॥
3510. वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः ।
3511. साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ॥ ८.३४५ ॥
3512. साहसे वर्तमानं तु यो मर्षयति पार्थिवः ।
3513. स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति ॥ ८.३४६ ॥
3514. न मित्रकारणाद्राजा विपुलाद्वा धनागमात् ।
3515. समुत्सृजेत्साहसिकान् सर्वभूतभयावहान् ॥ ८.३४७ ॥
3516. शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते ।
3517. द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥ ८.३४८ ॥
3518. आत्मनश्च परित्राणे दक्षिणानां च संगरे ।
3519. स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥ ८.३४९ ॥
3520. गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
3521. आततायिनमायान्तं हन्यादेवाविचारयन् ॥ ८.३५० ॥
3522. नाततायिवधे दोषो हन्तुर्भवति कश्चन ।
3523. प्रकाशं वाप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ ८.३५१ ॥
3524. परदाराभिमर्शेषु प्रवृत्तान्नॄन्महीपतिः ।
3525. उद्वेजनकरैर्दण्डैश्छिन्नयित्वा प्रवासयेत् ॥ ८.३५२ ॥
3526. तत्समुत्थो हि लोकस्य जायते वर्णसंकरः ।
3527. येन मूलहरोऽधर्मः सर्वनाशाय कल्पते ॥ ८.३५३ ॥
3528. परस्य पत्न्या पुरुषः संभाषां योजयन् रहः ।
3529. पूर्वमाक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् ॥ ८.३५४ ॥
3530. यस्त्वनाक्षारितः पूर्वमभिभाषते कारणात् ।
3531. न दोषं प्राप्नुयात्किं चिन्न हि तस्य व्यतिक्रमः ॥ ८.३५५ ॥
3532. परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा ।
3533. नदीनां वापि संभेदे स संग्रहणमाप्नुयात् ॥ ८.३५६ ॥
3534. उपचारक्रिया केलिः स्पर्शो भूषणवाससाम् ।
3535. सह खट्वासनं चैव सर्वं संग्रहणं स्मृतम् ॥ ८.३५७ ॥
3536. स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया ।
3537. परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥ ८.३५८ ॥
3538. अब्राह्मणः संग्रहणे प्राणान्तं दण्डमर्हति ।
3539. चतुर्णामपि वर्णानां दारा रक्ष्यतमाः सदा ॥ ८.३५९ ॥
3540. भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा ।
3541. संभाषनं सह स्त्रीभिः कुर्युरप्रतिवारिताः ॥ ८.३६० ॥
3542. न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् ।
3543. निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति ॥ ८.३६१ ॥
3544. नैष चारणदारेषु विधिर्नात्मोपजीविषु ।
3545. सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च ॥ ८.३६२ ॥
3546. किं चिदेव तु दाप्यः स्यात्संभाषां ताभिराचरन् ।
3547. प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥ ८.३६३ ॥
3548. योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति ।
3549. सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ॥ ८.३६४ ॥
3550. कन्यां भजन्तीमुत्कृष्टं न किं चिदपि दापयेत् ।
3551. जघन्यं सेवमानां तु संयतां वासयेद्गृहे ॥ ८.३६५ ॥
3552. उत्तमां सेवमानस्तु जघन्यो वधमर्हति ।
3553. शुल्कं दद्यात्सेवमानः समामिच्छेत्पिता यदि ॥ ८.३६६ ॥
3554. अभिषह्य तु यः कन्यां कुर्याद्दर्पेण मानवः ।
3555. तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥ ८.३६७ ॥
3556. सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदमाप्नुयात् ।
3557. द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥ ८.३६८ ॥
3558. कन्यैव कन्यां या कुर्यात्तस्याः स्याद्द्विशतो दमः ।
3559. शुल्कं च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश ॥ ८.३६९ ॥
3560. या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति ।
3561. अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा ॥ ८.३७० ॥
3562. भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिगुणदर्पिता ।
3563. तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥ ८.३७१ ॥
3564. पुमांसं दाहयेत्पापं शयने तप्त आयसे ।
3565. अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ॥ ८.३७२ ॥
3566. संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः ।
3567. व्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥ ८.३७३ ॥
3568. शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् ।
3569. अगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते ॥ ८.३७४ ॥
3570. वैश्यः सर्वस्वदण्डः स्यात्संवत्सरनिरोधतः ।
3571. सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥ ८.३७५ ॥
3572. ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ ।
3573. वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥ ८.३७६ ॥
3574. उभावपि तु तावेव ब्राह्मण्या गुप्तया सह ।
3575. विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ८.३७७ ॥
3576. सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्व्रजन् ।
3577. शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः ॥ ८.३७८ ॥
3578. मौण्ड्यं प्राणान्तिकं दण्डो ब्राह्मणस्य विधीयते ।
3579. इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ ८.३७९ ॥
3580. न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् ।
3581. राष्ट्रादेनं बहिः कुर्यात्समग्रधनमक्षतम् ॥ ८.३८० ॥
3582. न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि ।
3583. तस्मादस्य वधं राजा मनसापि न चिन्तयेत् ॥ ८.३८१ ॥
3584. वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
3585. यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥ ८.३८२ ॥
3586. सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।
3587. शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद्दमः ॥ ८.३८३ ॥
3588. क्षत्रियायामगुप्तायां वैश्ये पञ्चशतं दमः ।
3589. मूत्रेण मौण्ड्यमिच्छेत्तु क्षत्रियो दण्डमेव वा ॥ ८.३८४ ॥
3590. अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् ।
3591. शतानि पञ्च दण्ड्यः स्यात्सहस्रं त्वन्त्यजस्त्रियम् ॥ ८.३८५ ॥
3592. यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् ।
3593. न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ॥ ८.३८६ ॥
3594. एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके ।
3595. सांराज्यकृत्सजात्येषु लोके चैव यशस्करः ॥ ८.३८७ ॥
3596. ऋत्विजं यस्त्यजेद्याज्यो याज्यं च र्त्विक्त्यजेद्यदि ।
3597. शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् ॥ ८.३८८ ॥
3598. न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति ।
3599. त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट् ॥ ८.३८९ ॥
3600. आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः ।
3601. न विब्रूयान्नृपो धर्मं चिकीर्षन् हितमात्मनः ॥ ८.३९० ॥
3602. यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः ।
3603. सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥ ८.३९१ ॥
3604. प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे ।
3605. अर्हावभोजयन् विप्रो दण्डमर्हति माषकम् ॥ ८.३९२ ॥
3606. श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् ।
3607. तदन्नं द्विगुणं दाप्यो हिरण्यं चैव माषकम् ॥ ८.३९३ ॥
3608. अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः ।
3609. श्रोत्रियेषूपकुर्वंश्च न दाप्याः केन चित्करम् ॥ ८.३९४ ॥
3610. श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिंचनम् ।
3611. महाकुलीनमार्यं च राजा संपूजयेत्सदा ॥ ८.३९५ ॥
3612. शाल्मलीफलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः ।
3613. न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥ ८.३९६ ॥
3614. तन्तुवायो दशपलं दद्यादेकपलाधिकम् ।
3615. अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥ ८.३९७ ॥
3616. शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः ।
3617. कुर्युरर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥ ८.३९८ ॥
3618. राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च ।
3619. ताणि निर्हरतो लोभात्सर्वहारं हरेन्नृपः ॥ ८.३९९ ॥
3620. शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी ।
3621. मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम् ॥ ८.४०० ॥
3622. आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ ।
3623. विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ ॥ ८.४०१ ॥
3624. पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथ वा गते ।
3625. कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ॥ ८.४०२ ॥
3626. तुलामानं प्रतीमानं सर्वं च स्यात्सुलक्षितम् ।
3627. षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥ ८.४०३ ॥
3628. पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे ।
3629. पादं पशुश्च योषिच्च पादार्धं रिक्तकः पुमान् ॥ ८.४०४ ॥
3630. भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।
3631. रिक्तभाण्डानि यत्किं चित्पुमांसश्चापरिच्छदाः ॥ ८.४०५ ॥
3632. दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् ।
3633. नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥ ८.४०६ ॥
3634. गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः ।
3635. ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥ ८.४०७ ॥
3636. यन्नावि किं चिद्दाशानां विशीर्येतापराधतः ।
3637. तद्दाशैरेव दातव्यं समागम्य स्वतोऽंशतः ॥ ८.४०८ ॥
3638. एष नौयायिनामुक्तो व्यवहारस्य निर्णयः ।
3639. दाशापराधतस्तोये दैविके नास्ति निग्रहः ॥ ८.४०९ ॥
3640. वाणिज्यं कारयेद्वैश्यं कुसीदं कृषिमेव च ।
3641. पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ॥ ८.४१० ॥
3642. क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ ।
3643. बिभृयादानृशंस्येन स्वानि कर्माणि कारयेत् ॥ ८.४११ ॥
3644. दास्यं तु कारयंल्लोभाद्ब्राह्मणः संस्कृतान् द्विजान् ।
3645. अनिच्छतः प्राभवत्याद्राज्ञा दण्ड्यः शतानि षट् ॥ ८.४१२ ॥
3646. शूद्रं तु कारयेद्दास्यं क्रीतमक्रीतमेव वा ।
3647. दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयंभुवा ॥ ८.४१३ ॥
3648. न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते ।
3649. निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति ॥ ८.४१४ ॥
3650. ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ ।
3651. पैत्रिको दण्डदासश्च सप्तैते दासयोनयः ॥ ८.४१५ ॥
3652. भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः ।
3653. यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ ८.४१६ ॥
3654. विस्रब्धं ब्राह्मणः शूद्राद्द्रव्योपादानमाचरेत् ।
3655. न हि तस्यास्ति किं चित्स्वं भर्तृहार्यधनो हि सः ॥ ८.४१७ ॥
3656. वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् ।
3657. तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत् ॥ ८.४१८ ॥
3658. अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च ।
3659. आयव्ययौ च नियतावाकरान् कोशमेव च ॥ ८.४१९ ॥
3660. एवं सर्वानिमान् राजा व्यवहारान् समापयन् ।
3661. व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् ॥ ८.४२० ॥

Lawline

3662. पुरुषस्य स्त्रियाश्चैव धर्मे वर्त्मनि तिष्ठतोः ।
3663. संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ॥ ९.१ ॥
3664. अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् ।
3665. विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥ ९.२ ॥
3666. पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
3667. रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ ९.३ ॥
3668. कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः ।
3669. मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ॥ ९.४ ॥
3670. सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः ।
3671. द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः ॥ ९.५ ॥
3672. इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् ।
3673. यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥ ९.६ ॥
3674. स्वां प्रसूतिं चरित्रं च कुलमात्मानमेव च ।
3675. स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ॥ ९.७ ॥
3676. पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते ।
3677. जायायास्तद्धि जायात्वं यदस्यां जायते पुनः ॥ ९.८ ॥
3678. यादृशं भजते हि स्त्री सुतं सूते तथाविधम् ।
3679. तस्मात्प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत्प्रयत्नतः ॥ ९.९ ॥
3680. न कश्चिद्योषितः शक्तः प्रसह्य परिरक्षितुम् ।
3681. एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् ॥ ९.१० ॥
3682. अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ।
3683. शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ॥ ९.११ ॥
3684. अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः ।
3685. आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥ ९.१२ ॥
3686. पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।
3687. स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् ॥ ९.१३ ॥
3688. नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः ।
3689. सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ॥ ९.१४ ॥
3690. पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः ।
3691. रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते ॥ ९.१५ ॥
3692. एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् ।
3693. परमं यत्नमातिष्ठेत्पुरुषो रक्षणं प्रति ॥ ९.१६ ॥
3694. शय्यासनमलङ्कारं कामं क्रोधमनार्जवं म्:अनार्यताम्] ।
3695. द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुरकल्पयत् ॥ ९.१७ ॥
3696. नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मे व्यवस्थितिः ।
3697. निरिन्द्रिया ह्यमन्त्राश्च स्त्रीभ्योऽनृतमिति स्थितिः ॥ ९.१८ ॥
3698. तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि ।
3699. स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ॥ ९.१९ ॥
3700. यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता ।
3701. तन्मे रेतः पिता वृङ्क्तामित्यस्यैतन्निदर्शनम् ॥ ९.२० ॥
3702. ध्यायत्यनिष्टं यत्किं चित्पाणिग्राहस्य चेतसा ।
3703. तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते ॥ ९.२१ ॥
3704. यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि ।
3705. तादृग्गुणा सा भवति समुद्रेणेव निम्नगा ॥ ९.२२ ॥
3706. अक्षमाला वसिष्ठेन संयुक्ताधमयोनिजा ।
3707. शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥ ९.२३ ॥
3708. एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः ।
3709. उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भर्तृगुणैः शुभैः ॥ ९.२४ ॥
3710. एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा ।
3711. प्रेत्येह च सुखोदर्कान् प्रजाधर्मान्निबोधत ॥ ९.२५ ॥
3712. प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः ।
3713. स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥ ९.२६ ॥
3714. उत्पादनमपत्यस्य जातस्य परिपालनम् ।
3715. प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम् ॥ ९.२७ ॥
3716. अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा ।
3717. दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह ॥ ९.२८ ॥
3718. पतिं या नाभिचरति मनोवाग्देहसंयता ।
3719. सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते ॥ ९.२९ ॥
3720. व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् ।
3721. सृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते ॥ ९.३० ॥
3722. पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः ।
3723. विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत ॥ ९.३१ ॥
3724. भर्तरि पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि ।
3725. आहुरुत्पादकं के चिदपरे क्षेत्रिणं विदुः ॥ ९.३२ ॥
3726. क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् ।
3727. क्षेत्रबीजसमायोगात्संभवः सर्वदेहिनाम् ॥ ९.३३ ॥
3728. विशिष्टं कुत्र चिद्बीजं स्त्रीयोनिस्त्वेव कुत्र चित् ।
3729. उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥ ९.३४ ॥
3730. बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते ।
3731. सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता ॥ ९.३५ ॥
3732. यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते ।
3733. तादृग्रोहति तत्तस्मिन् बीजं स्वैर्व्यञ्जितं गुणैः ॥ ९.३६ ॥
3734. इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते ।
3735. न च योनिगुणान् कांश्चिद्बीजं पुष्यति पुष्टिषु ॥ ९.३७ ॥
3736. भूमावप्येककेदारे कालोप्तानि कृषीवलैः ।
3737. नानारूपाणि जायन्ते बीजानीह स्वभावतः ॥ ९.३८ ॥
3738. व्रीहयः शालयो मुद्गास्तिला माषास्तथा यवाः ।
3739. यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा ॥ ९.३९ ॥
3740. अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते ।
3741. उप्यते यद्धि यद्बीजं तत्तदेव प्ररोहति ॥ ९.४० ॥
3742. तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ।
3743. आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥ ९.४१ ॥
3744. अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः ।
3745. यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥ ९.४२ ॥
3746. नश्यतीषुर्यथा विद्धः खे विद्धमनुविध्यतः ।
3747. तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ॥ ९.४३ ॥
3748. पृथोरपीमां पृथिवीं भार्यां पूर्वविदो विदुः ।
3749. स्थाणुच्छेदस्य केदारमाहुः शाल्यवतो मृगम् ॥ ९.४४ ॥
3750. एतावानेव पुरुषो यज्जायात्मा प्रजेति ह ।
3751. विप्राः प्राहुस्तथा चैतद्यो भर्ता सा स्मृताङ्गना ॥ ९.४५ ॥
3752. न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते ।
3753. एवं धर्मं विजानीमः प्राक्प्रजापतिनिर्मितम् ॥ ९.४६ ॥
3754. सकृदंशो निपतति सकृत्कन्या प्रदीयते ।
3755. सकृदाह ददानीति त्रीण्येतानि सतां सकृत् ॥ ९.४७ ॥
3756. यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु च ।
3757. नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि ॥ ९.४८ ॥
3758. येऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः ।
3759. ते वै सस्यस्य जातस्य न लभन्ते फलं क्व चित् ॥ ९.४९ ॥
3760. यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् ।
3761. गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम् ॥ ९.५० ॥
3762. तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः ।
3763. कुर्वन्ति क्षेत्रिणामर्थं न बीजी लभते फलम् ॥ ९.५१ ॥
3764. फलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा ।
3765. प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्गलीयसी ॥ ९.५२ ॥
3766. क्रियाभ्युपगमात्त्वेतद्बीजार्थं यत्प्रदीयते ।
3767. तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥ ९.५३ ॥
3768. ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।
3769. क्षेत्रिकस्यैव तद्बीजं न वप्ता लभते फलम् ॥ ९.५४ ॥
3770. एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च ।
3771. विहंगमहिषीणां च विज्ञेयः प्रसवं प्रति ॥ ९.५५ ॥
3772. एतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् ।
3773. अतः परं प्रवक्ष्यामि योषितां धर्ममापदि ॥ ९.५६ ॥
3774. भ्रातुर्ज्येष्ठस्य भार्या या गुरुपत्न्यनुजस्य सा ।
3775. यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥ ९.५७ ॥
3776. ज्येष्ठो यवीयसो भार्यां यवीयान् वाग्रजस्त्रियम् ।
3777. पतितौ भवतो गत्वा नियुक्तावप्यनापदि ॥ ९.५८ ॥
3778. देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्नियुक्तया ।
3779. प्रजेप्सिताआधिगन्तव्या संतानस्य परिक्षये ॥ ९.५९ ॥
3780. विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि ।
3781. एकमुत्पादयेत्पुत्रं न द्वितीयं कथं चन ॥ ९.६० ॥
3782. द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः ।
3783. अनिर्वृतं नियोगार्थं पश्यन्तो धर्मतस्तयोः ॥ ९.६१ ॥
3784. विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि ।
3785. गुरुवच्च स्नुषावच्च वर्तेयातां परस्परम् ॥ ९.६२ ॥
3786. नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः ।
3787. तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥ ९.६३ ॥
3788. नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
3789. अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥ ९.६४ ॥
3790. नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्व चित् ।
3791. न विवाहविधावुक्तं विधवावेदनं पुनः ॥ ९.६५ ॥
3792. अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः ।
3793. मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ॥ ९.६६ ॥
3794. स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।
3795. वर्णानां संकरं चक्रे कामोपहतचेतनः ॥ ९.६७ ॥
3796. ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम् ।
3797. नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः ॥ ९.६८ ॥
3798. यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
3799. तामनेन विधानेन निजो विन्देत देवरः ॥ ९.६९ ॥
3800. यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
3801. मिथो भजेता प्रसवात्सकृत्सकृदृतावृतौ ॥ ९.७० ॥
3802. न दत्त्वा कस्य चित्कन्यां पुनर्दद्याद्विचक्षणः ।
3803. दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥ ९.७१ ॥
3804. विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम् ।
3805. व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥ ९.७२ ॥
3806. यस्तु दोषवतीं कन्यामनाख्यायोपपादयेत् ।
3807. तस्य तद्वितथं कुर्यात्कन्यादातुर्दुरात्मनः ॥ ९.७३ ॥
3808. विधाय वृत्तिं भार्यायाः प्रवसेत्कार्यवान्नरः ।
3809. अवृत्तिकर्शिता हि स्त्री प्रदुष्येत्स्थितिमत्यपि ॥ ९.७४ ॥
3810. विधाय प्रोषिते वृत्तिं जीवेन्नियममास्थिता ।
3811. प्रोषिते त्वविधायैव जीवेच्छिल्पैरगर्हितैः ॥ ९.७५ ॥
3812. प्रोषितो धर्मकार्यार्थं प्रतीक्ष्योऽष्टौ नरः समाः ।
3813. विद्यार्थं षड्यशोऽर्थं वा कामार्थं त्रींस्तु वत्सरान् ॥ ९.७६ ॥
3814. संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः ।
3815. ऊर्ध्वं संवत्सरात्त्वेनां दायं हृत्वा न संवसेत् ॥ ९.७७ ॥
3816. अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तमेव वा ।
3817. सा त्रीन्मासान् परित्याज्या विभूषणपरिच्छदा ॥ ९.७८ ॥
3818. उन्मत्तं पतितं क्लीबमबीजं पापरोगिणम् ।
3819. न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्तनम् ॥ ९.७९ ॥
3820. मद्यपासाधुवृत्ता च प्रतिकूला च या भवेत् ।
3821. व्याधिता वाधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा ॥ ९.८० ॥
3822. वन्ध्याष्टमेऽधिवेद्याऽअब्दे दशमे तु मृतप्रजा ।
3823. एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥ ९.८१ ॥
3824. या रोगिणी स्यात्तु हिता संपन्ना चैव शीलतः ।
3825. सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हि चित् ॥ ९.८२ ॥
3826. अधिविन्ना तु या नारी निर्गच्छेद्रुषिता गृहात् ।
3827. सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ॥ ९.८३ ॥
3828. प्रतिषिद्धापि चेद्या तु मद्यमभ्युदयेष्वपि ।
3829. प्रेक्षासमाजं गच्छेद्वा सा दण्ड्या कृष्णलानि षट् ॥ ९.८४ ॥
3830. यदि स्वाश्चापराश्चैव विन्देरन् योषितो द्विजाः ।
3831. तासां वर्णक्रमेण स्याज्ज्येष्ठ्यं पूजा च वेश्म च ॥ ९.८५ ॥
3832. भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् ।
3833. स्वा चैव कुर्यात्सर्वेषां नास्वजातिः कथं चन ॥ ९.८६ ॥
3834. यस्तु तत्कारयेन्मोहात्सजात्या स्थितयान्यया ।
3835. यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ॥ ९.८७ ॥
3836. उत्कृष्टायाभिरूपाय वराय सदृशाय च ।
3837. अप्राप्तामपि तां तस्मै कन्यां दद्याद्यथाविधि ॥ ९.८८ ॥
3838. काममा मरणात्तिष्ठेद्गृहे कन्या र्तुमत्यपि ।
3839. न चैवैनां प्रयच्चेत्तु गुणहीनाय कर्हि चित् ॥ ९.८९ ॥
3840. त्रीणि वर्षाण्युदीक्षेत कुमार्यृतुमती सती ।
3841. ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥ ९.९० ॥
3842. अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् ।
3843. नैनः किं चिदवाप्नोति न च यं साधिगच्छति ॥ ९.९१ ॥
3844. अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा ।
3845. मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् ॥ ९.९२ ॥
3846. पित्रे न दद्याच्छुल्कं तु कन्यामृतुमतीं हरन् ।
3847. स च स्वाम्यादतिक्रामेदृतूनां प्रतिरोधनात् ॥ ९.९३ ॥
3848. त्रिंशद्वर्षो वहेत्कन्यां हृद्यां द्वादशवार्षिकीम् ।
3849. त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः ॥ ९.९४ ॥
3850. देवदत्तां पतिर्भार्यां विन्दते नेच्छयात्मनः ।
3851. तां साध्वीं बिभृयान्नित्यं देवानां प्रियमाचरन् ॥ ९.९५ ॥
3852. प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवः ।
3853. तस्मात्साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ॥ ९.९६ ॥
3854. कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः ।
3855. देवराय प्रदातव्या यदि कन्यानुमन्यते ॥ ९.९७ ॥
3856. आददीत न शूद्रोऽपि शुल्कं दुहितरं ददन् ।
3857. शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ॥ ९.९८ ॥
3858. एतत्तु न परे चक्रुर्नापरे जातु साधवः ।
3859. यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ॥ ९.९९ ॥
3860. नानुशुश्रुम जात्वेतत्पूर्वेष्वपि हि जन्मसु ।
3861. शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ॥ ९.१०० ॥
3862. अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः ।
3863. एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥ ९.१०१ ॥
3864. तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ ।
3865. यथा नाभिचरेतां तौ वियुक्तावितरेतरम् ॥ ९.१०२ ॥
3866. एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः ।
3867. आपद्यपत्यप्राप्तिश्च दायधर्मं निबोधत ॥ ९.१०३ ॥
3868. ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम् ।
3869. भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥ ९.१०४ ॥
3870. ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः ।
3871. शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥ ९.१०५ ॥
3872. ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।
3873. पितॄणामनृणश्चैव स तस्मात्सर्वमर्हति ॥ ९.१०६ ॥
3874. यस्मिन्नृणं संनयति येन चानन्त्यमश्नुते ।
3875. स एव धर्मजः पुत्रः कामजानितरान् विदुः ॥ ९.१०७ ॥
3876. पितेव पालयेत्पूत्रान् ज्येष्ठो भ्रातॄण्यवीयसः ।
3877. पुत्रवच्चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥ ९.१०८ ॥
3878. ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ।
3879. ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः ॥ ९.१०९ ॥
3880. यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः ।
3881. अज्येष्ठवृत्तिर्यस्तु स्यात्स संपूज्यस्तु बन्धुवत् ॥ ९.११० ॥
3882. एवं सह वसेयुर्वा पृथग्वा धर्मकाम्यया ।
3883. पृथग्विवर्धते धर्मस्तस्माद्धर्म्या पृथक्क्रिया ॥ ९.१११ ॥
3884. ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् ।
3885. ततोऽर्धं मध्यमस्य स्यात्तुरीयं तु यवीयसः ॥ ९.११२ ॥
3886. ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् ।
3887. येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्मध्यमं धनम् ॥ ९.११३ ॥
3888. सर्वेषां धनजातानामाददीताग्र्यमग्रजः ।
3889. यच्च सातिशयं किं चिद्दशतश्चाप्नुयाद्वरम् ॥ ९.११४ ॥
3890. उद्धारो न दशस्वस्ति संपन्नानां स्वकर्मसु ।
3891. यत्किं चिदेव देयं तु ज्यायसे मानवर्धनम् ॥ ९.११५ ॥
3892. एवं समुद्धृतोद्धारे समानंशान् प्रकल्पयेत् ।
3893. उद्धारेऽनुद्धृते त्वेषामियं स्यादंशकल्पना ॥ ९.११६ ॥
3894. एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः ।
3895. अंशमंशं यवीयांस इति धर्मो व्यवस्थितः ॥ ९.११७ ॥
3896. स्वेभ्योऽंशेभ्यस्तु कन्याभ्यः प्रदद्युर्भ्रातरः पृथक् ।
3897. स्वात्स्वादंशाच्चतुर्भागं पतिताः स्युरदित्सवः ॥ ९.११८ ॥
3898. अजाविकं सैकशफं न जातु विषमं भजेत् ।
3899. अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते ॥ ९.११९ ॥
3900. यवीयाञ्ज्येष्ठभार्यायां पुत्रमुत्पादयेद्यदि ।
3901. समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः ॥ ९.१२० ॥
3902. उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते ।
3903. पिता प्रधानं प्रजने तस्माद्धर्मेण तं भजेत् ॥ ९.१२१ ॥
3904. पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः ।
3905. कथं तत्र विभागः स्यादिति चेत्संशयो भवेत् ॥ ९.१२२ ॥
3906. एकं वृषभमुद्धारं संहरेत स पूर्वजः ।
3907. ततोऽपरे ज्येष्ठवृषास्तदूनानां स्वमातृतः ॥ ९.१२३ ॥
3908. ज्येष्ठस्तु जातो ज्येष्ठायां हरेद्वृषभषोडशाः ।
3909. ततः स्वमातृतः शेषा भजेरन्निति धारणा ॥ ९.१२४ ॥
3910. सदृशस्त्रीषु जातानां पुत्राणामविशेषतः ।
3911. न मातृतो ज्यैष्ठ्यमस्ति जन्मतो ज्यैष्ठ्यमुच्यते ॥ ९.१२५ ॥
3912. जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् ।
3913. यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता ॥ ९.१२६ ॥
3914. अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ।
3915. यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम् ॥ ९.१२७ ॥
3916. अनेन तु विधानेन पुरा चक्रेऽथ पुत्रिकाः ।
3917. विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः ॥ ९.१२८ ॥
3918. ददौ स दश धर्माय कश्यपाय त्रयोदश ।
3919. सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ॥ ९.१२९ ॥
3920. यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
3921. तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ ९.१३० ॥
3922. मातुस्तु यौतकं यत्स्यात्कुमारीभाग एव सः ।
3923. दौहित्र एव च हरेदपुत्रस्याखिलं धनम् ॥ ९.१३१ ॥
3924. दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् ।
3925. स एव दद्याद्द्वौ पिण्डौ पित्रे मातामहाय च ॥ ९.१३२ ॥
3926. पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः ।
3927. तयोर्हि मातापितरौ संभूतौ तस्य देहतः ॥ ९.१३३ ॥
3928. पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते ।
3929. समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः ॥ ९.१३४ ॥
3930. अपुत्रायां मृतायां तु पुत्रिकायां कथं चन ।
3931. धनं तत्पुत्रिकाभर्ता हरेतैवाविचारयन् ॥ ९.१३५ ॥
3932. अकृता वा कृता वापि यं विन्देत्सदृशात्सुतम् ।
3933. पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥ ९.१३६ ॥
3934. पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ।
3935. अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ ९.१३७ ॥
3936. पुंनाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः ।
3937. तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ ९.१३८ ॥
3938. पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते ।
3939. दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत् ॥ ९.१३९ ॥
3940. मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः ।
3941. द्वितीयं तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः ॥ ९.१४० ॥
3942. उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः ।
3943. स हरेतैव तद्रिक्थं संप्राप्तोऽप्यन्यगोत्रतः ॥ ९.१४१ ॥
3944. गोत्ररिक्थे जनयितुर्न हरेद्दत्त्रिमः क्व चित् ।
3945. गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥ ९.१४२ ॥
3946. अनियुक्तासुतश्चैव पुत्रिण्याप्तश्च देवरात् ।
3947. उभौ तौ नार्हतो भागं जारजातककामजौ ॥ ९.१४३ ॥
3948. नियुक्तायामपि पुमान्नार्यां जातोऽविधानतः ।
3949. नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः ॥ ९.१४४ ॥
3950. हरेत्तत्र नियुक्तायां जातः पुत्रो यथाउरसः ।
3951. क्षेत्रिकस्य तु तद्बीजं धर्मतः प्रसवश्च सः ॥ ९.१४५ ॥
3952. धनं यो बिभृयाद्भ्रातुर्मृतस्य स्त्रियमेव च ।
3953. सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥ ९.१४६ ॥
3954. या नियुक्तान्यतः पुत्रं देवराद्वाप्यवाप्नुयात् ।
3955. तं कामजमरिक्थीयं वृथोत्पन्नं प्रचक्षते ॥ ९.१४७ ॥
3956. एतद्विधानं विज्ञेयं विभागस्यैकयोनिषु ।
3957. बह्वीषु चैकजातानां नानास्त्रीषु निबोधत ॥ ९.१४८ ॥
3958. ब्राह्मणस्यानुपूर्व्येण चतस्रस्तु यदि स्त्रियः ।
3959. तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ॥ ९.१४९ ॥
3960. कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च ।
3961. विप्रस्याउद्धारिकं देयमेकांशश्च प्रधानतः ॥ ९.१५० ॥
3962. त्र्यंशं दायाद्धरेद्विप्रो द्वावंशौ क्षत्रियासुतः ।
3963. वैश्याजः सार्धमेवांशमंशं शूद्रासुतो हरेत् ॥ ९.१५१ ॥
3964. सर्वं वा रिक्थजातं तद्दशधा परिकल्प्य च ।
3965. धर्म्यं विभागं कुर्वीत विधिनानेन धर्मवित् ॥ ९.१५२ ॥
3966. चतुरोऽंशान् हरेद्विप्रस्त्रीनंशान् क्षत्रियासुतः ।
3967. वैश्यापुत्रो हरेद्द्व्यंशमंशं शूद्रासुतो हरेत् ॥ ९.१५३ ॥
3968. यद्यपि स्यात्तु सत्पुत्रोऽप्यसत्पुत्रोऽपि वा भवेत् ।
3969. नाधिकं दशमाद्दद्याच्छूद्रापुत्राय धर्मतः ॥ ९.१५४ ॥
3970. ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् ।
3971. यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥ ९.१५५ ॥
3972. समवर्णासु वा जाताः सर्वे पुत्रा द्विजन्मनाम् ।
3973. उद्धारं ज्यायसे दत्त्वा भजेरन्नितरे समम् ॥
3974. ९.१५६ ॥
3975. शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते ।
3976. तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत् ॥ ९.१५७ ॥
3977. पुत्रान् द्वादश यानाह नॄणां स्वायंभुवो मनुः ।
3978. तेषां षड्बन्धुदायादाः षडदायादबान्धवाः ॥ ९.१५८ ॥
3979. औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
3980. गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥ ९.१५९ ॥
3981. कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
3982. स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः ॥ ९.१६० ॥
3983. यादृशं फलमाप्नोति कुप्लवैः संतरञ्जलम् ।
3984. तादृशं फलमाप्नोति कुपुत्रैः संतरंस्तमः ॥ ९.१६१ ॥
3985. यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ ।
3986. यस्य यत्पैतृकं रिक्थं स तद्गृह्णीत नेतरः ॥ ९.१६२ ॥
3987. एक एवाउरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।
3988. शेषाणामानृशंस्यार्थं प्रदद्यात्तु प्रजीवनम् ॥ ९.१६३ ॥
3989. षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् ।
3990. औरसो विभजन् दायं पित्र्यं पञ्चममेव वा ॥ ९.१६४ ॥
3991. औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ ।
3992. दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥ ९.१६५ ॥
3993. स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् ।
3994. तमौरसं विजानीयात्पुत्रं प्राथमकल्पिकम् ॥ ९.१६६ ॥
3995. यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा ।
3996. स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥ ९.१६७ ॥
3997. माता पिता वा दद्यातां यमद्भिः पुत्रमापदि ।
3998. सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥ ९.१६८ ॥
3999. सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम् ।
4000. पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः ॥ ९.१६९ ॥
4001. उत्पद्यते गृहे यस्तु न च ज्ञायेत कस्य सः ।
4002. स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः ॥ ९.१७० ॥
4003. मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा ।
4004. यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते ॥ ९.१७१ ॥
4005. पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः ।
4006. तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम् ॥ ९.१७२ ॥
4007. या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती ।
4008. वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥ ९.१७३ ॥
4009. क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् ।
4010. स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥ ९.१७४ ॥
4011. या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया ।
4012. उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते ॥ ९.१७५ ॥
4013. सा चेदक्षतयोनिः स्याद्गतप्रत्यागतापि वा ।
4014. पौनर्भवेन भर्त्रा सा पुनः संस्कारमर्हति ॥ ९.१७६ ॥
4015. मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् ।
4016. आत्मानमर्पयेद्यस्मै स्वयंदत्तस्तु स स्मृतः ॥ ९.१७७ ॥
4017. यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम् ।
4018. स पारयन्नेव शवस्तस्मात्पारशवः स्मृतः ॥ ९.१७८ ॥
4019. दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् ।
4020. सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः ॥ ९.१७९ ॥
4021. क्षेत्रजादीन् सुतानेतानेकादश यथोदितान् ।
4022. पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥ ९.१८० ॥
4023. य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः ।
4024. यस्य ते बीजतो जातास्तस्य ते नेतरस्य तु ॥ ९.१८१ ॥
4025. भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान् भवेत् ।
4026. सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ ९.१८२ ॥
4027. सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत् ।
4028. सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः ॥ ९.१८३ ॥
4029. श्रेयसः श्रेयसोऽलाभे पापीयान् रिक्थमर्हति ।
4030. बहवश्चेत्तु सदृशाः सर्वे रिक्थस्य भागिनः ॥ ९.१८४ ॥
4031. न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।
4032. पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च ॥ ९.१८५ ॥
4033. त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते ।
4034. चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते ॥ ९.१८६ ॥
4035. अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत् ।
4036. अत ऊर्ध्वं सकुल्यः स्यादाचार्यः शिष्य एव वा ॥ ९.१८७ ॥
4037. सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः ।
4038. त्रैविद्याः शुचयो दान्तास्तथा धर्मो न हीयते ॥ ९.१८८ ॥
4039. अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः ।
4040. इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः ॥ ९.१८९ ॥
4041. संस्थितस्यानपत्यस्य सगोत्रात्पुत्रमाहरेत् ।
4042. तत्र यद्रिक्थजातं स्यात्तत्तस्मिन् प्रतिपादयेत् ॥ ९.१९० ॥
4043. द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने ।
4044. तयोर्यद्यस्य पित्र्यं स्यात्तत्स गृह्णीत नेतरः ॥ ९.१९१ ॥
4045. जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।
4046. भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ॥ ९.१९२ ॥
4047. यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः ।
4048. मातामह्या धनात्किं चित्प्रदेयं प्रीतिपूर्वकम् ॥ ९.१९३ ॥
4049. अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि ।
4050. भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ ९.१९४ ॥
4051. अन्वाधेयं च यद्दत्तं पत्या प्रीतेन चैव यत् ।
4052. पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भवेत् ॥ ९.१९५ ॥
4053. ब्राह्मदैवार्षगान्धर्व- प्राजापत्येषु यद्वसु ।
4054. अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥ ९.१९६ ॥
4055. यत्त्वस्याः स्याद्धनं दत्तं विवाहेष्वासुरादिषु ।
4056. अप्रजायामतीतायां मातापित्रोस्तदिष्यते ॥ ९.१९७ ॥
4057. स्त्रियां तु यद्भवेद्वित्तं पित्रा दत्तं कथं चन ।
4058. ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेत् ॥ ९.१९८ ॥
4059. न निर्हारं स्त्रियः कुर्युः कुटुम्बाद्बहुमध्यगात् ।
4060. स्वकादपि च वित्ताद्धि स्वस्य भर्तुरनाज्ञया ॥ ९.१९९ ॥
4061. पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् ।
4062. न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ ९.२०० ॥
4063. अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
4064. उन्मत्तजडमूकाश्च ये च के चिन्निरिन्द्रियाः ॥ ९.२०१ ॥
4065. सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा ।
4066. ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ॥ ९.२०२ ॥
4067. यद्यर्थिता तु दारैः स्यात्क्लीबादीनां कथं चन ।
4068. तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति ॥ ९.२०३ ॥
4069. यत्किं चित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति ।
4070. भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥ ९.२०४ ॥
4071. अविद्यानां तु सर्वेषामीहातश्चेद्धनं भवेत् ।
4072. समस्तत्र विभागः स्यादपित्र्य इति धारणा ॥ ९.२०५ ॥
4073. विद्याधनं तु यद्यस्य तत्तस्यैव धनं भवेत् ।
4074. मैत्र्यमौद्वाहिकं चैव माधुपर्किकमेव च ॥ ९.२०६ ॥
4075. भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्मणा ।
4076. स निर्भाज्यः स्वकादंशात्किं चिद्दत्त्वोपजीवनम् ॥ ९.२०७ ॥
4077. अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जितम् ।
4078. स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥ ९.२०८ ॥
4079. पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् ।
4080. न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥ ९.२०९ ॥
4081. विभक्ताः सह जीवन्तो विभजेरन् पुनर्यदि ।
4082. समस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते ॥ ९.२१० ॥
4083. येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
4084. म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥ ९.२११ ॥
4085. सोदर्या विभजेरंस्तं समेत्य सहिताः समम् ।
4086. भ्रातरो ये च संसृष्टा भागिन्यश्च सनाभयः ॥ ९.२१२ ॥
4087. यो ज्येष्ठो विनिकुर्वीत लोभाद्भ्रातॄन् यवीयसः ।
4088. सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः ॥ ९.२१३ ॥
4089. सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् ।
4090. न चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ॥ ९.२१४ ॥
4091. भ्रातॄणामविभक्तानां यद्युत्थानं भवेत्सह ।
4092. न पुत्रभागं विषमं पिता दद्यात्कथं चन ॥ ९.२१५ ॥
4093. ऊर्ध्वं विभागाज्जातस्तु पित्र्यमेव हरेद्धनम् ।
4094. संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह ॥ ९.२१६ ॥
4095. अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् ।
4096. मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥ ९.२१७ ॥
4097. ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि ।
4098. पश्चाद्दृश्येत यत्किं चित्तत्सर्वं समतां नयेत् ॥ ९.२१८ ॥
4099. वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः ।
4100. योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ ९.२१९ ॥
4101. अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः ।
4102. क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत ॥ ९.२२० ॥
4103. द्यूतं समाह्वयं चैव राजा राष्ट्रान्निवारयेत् ।
4104. राजान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् ॥ ९.२२१ ॥
4105. प्रकाशमेतत्तास्कर्यं यद्देवनसमाह्वयौ ।
4106. तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत् ॥ ९.२२२ ॥
4107. अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते ।
4108. प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥ ९.२२३ ॥
4109. द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत वा ।
4110. तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥ ९.२२४ ॥
4111. कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश्च मानवान् ।
4112. विकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात् ॥ ९.२२५ ॥
4113. एते राष्ट्रे वर्तमाना राज्ञः प्रछन्नतस्कराः ।
4114. विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ॥ ९.२२६ ॥
4115. द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं महत् ।
4116. तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ॥ ९.२२७ ॥
4117. प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः ।
4118. तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा ॥ ९.२२८ ॥
4119. क्षत्रविट्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् ।
4120. आनृण्यं कर्मणा गच्छेद्विप्रो दद्याच्छनैः शनैः ॥ ९.२२९ ॥
4121. स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् ।
4122. शिफाविदलरज्ज्वाद्यैर्विदध्यान्नृपतिर्दमम् ॥ ९.२३० ॥
4123. ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम् ।
4124. धनोष्मणा पच्यमानास्तान्निःस्वान् कारयेन्नृपः ॥ ९.२३१ ॥
4125. कूटशासनकर्तॄंश्च प्रकृतीनां च दूषकान् ।
4126. स्त्रीबालब्राह्मणघ्नांश्च हन्याद्द्विट्सेविनस्तथा ॥ ९.२३२ ॥
4127. तीरितं चानुशिष्टं च यत्र क्व चन यद्भवेत् ।
4128. कृतं तद्धर्मतो विद्यान्न तद्भूयो निवर्तयेत् ॥ ९.२३३ ॥
4129. अमात्याः प्राड्विवाको वा यत्कुर्युः कार्यमन्यथा ।
4130. तत्स्वयं नृपतिः कुर्यात्तान् सहस्रं च दण्डयेत् ॥ ९.२३४ ॥
4131. ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः ।
4132. एते सर्वे पृथग्ज्ञेया महापातकिनो नराः ॥ ९.२३५ ॥
4133. चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् ।
4134. शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥ ९.२३६ ॥
4135. गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
4136. स्तेये च श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ॥ ९.२३७ ॥
4137. असंभोज्या ह्यसंयाज्या असंपाठ्याऽविवाहिनः ।
4138. चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥ ९.२३८ ॥
4139. ज्ञातिसंबन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः ।
4140. निर्दया निर्नमस्कारास्तन्मनोरनुशासनम् ॥ ९.२३९ ॥
4141. प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम् ।
4142. नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥ ९.२४० ॥
4143. आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः ।
4144. विवास्यो वा भवेद्राष्ट्रात्सद्रव्यः सपरिच्छदः ॥ ९.२४१ ॥
4145. इतरे कृतवन्तस्तु पापान्येतान्यकामतः ।
4146. सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम् ॥ ९.२४२ ॥
4147. नाददीत नृपः साधुर्महापातकिनो धनम् ।
4148. आददानस्तु तल्लोभात्तेन दोषेण लिप्यते ॥ ९.२४३ ॥
4149. अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् ।
4150. श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥ ९.२४४ ॥
4151. ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः ।
4152. ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥ ९.२४५ ॥
4153. यत्र वर्जयते राजा पापकृद्भ्यो धनागमम् ।
4154. तत्र कालेन जायन्ते मानवा दीर्घजीविनः ॥ ९.२४६ ॥
4155. निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक् ।
4156. बालाश्च न प्रमीयन्ते विकृतं च न जायते ॥ ९.२४७ ॥
4157. ब्राह्मणान् बाधमानं तु कामादवरवर्णजम् ।
4158. हन्याच्चित्रैर्वधोपायैरुद्वेजनकरैर्नृपः ॥ ९.२४८ ॥
4159. यावानवध्यस्य वधे तावान् वध्यस्य मोक्षणे ।
4160. अधर्मो नृपतेर्दृष्टो धर्मस्तु विनियच्छतः ॥ ९.२४९ ॥
4161. उदितोऽयं विस्तरशो मिथो विवादमानयोः ।
4162. अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥ ९.२५० ॥
4163. एवं धर्म्याणि कार्याणि सम्यक्कुर्वन्महीपतिः ।
4164. देशानलब्धांल्लिप्सेत लब्धांश्च परिपालयेत् ॥ ९.२५१ ॥
4165. सम्यङ्निविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः ।
4166. कण्टकोद्धरणे नित्यमातिष्ठेद्यत्नमुत्तमम् ॥ ९.२५२ ॥
4167. रक्षनादार्यवृत्तानां कण्टकानां च शोधनात् ।
4168. नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥ ९.२५३ ॥
4169. अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः ।
4170. तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ॥ ९.२५४ ॥
4171. निर्भयं तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम् ।
4172. तस्य तद्वर्धते नित्यं सिच्यमान इव द्रुमः ॥ ९.२५५ ॥
4173. द्विविधांस्तस्करान् विद्यात्परद्रव्यापहारकान् ।
4174. प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः ॥ ९.२५६ ॥
4175. प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः ।
4176. प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः ॥ ९.२५७ ॥
4177. उत्कोचकाश्चाउपधिका वञ्चकाः कितवास्तथा ।
4178. मङ्गलादेशवृत्ताश्च भद्राश्चेक्षणिकैः सह ॥ ९.२५८ ॥
4179. असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः ।
4180. शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः ॥ ९.२५९ ॥
4181. एवमादीन् विजानीयात्प्रकाशांल्लोककण्टकान् ।
4182. निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः ॥ ९.२६० ॥
4183. तान् विदित्वा सुचरितैर्गूढैस्तत्कर्मकारिभिः ।
4184. चारैश्चानेकसंस्थानैः प्रोत्साद्य वशमानयेत् ॥ ९.२६१ ॥
4185. तेषां दोषानभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः ।
4186. कुर्वीत शासनं राजा सम्यक्सारापराधतः ॥ ९.२६२ ॥
4187. न हि दण्डादृते शक्यः कर्तुं पापविनिग्रहः ।
4188. स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥ ९.२६३ ॥
4189. सभाप्रपापूपशाला- वेशमद्यान्नविक्रयाः ।
4190. चतुष्पथांश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥ ९.२६४ ॥
4191. जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च ।
4192. शून्यानि चाप्यगाराणि वनान्युपवनानि च ॥ ९.२६५ ॥
4193. एवंविधान्नृपो देशान् गुल्मैः स्थावरजङ्गमैः ।
4194. तस्करप्रतिषेधार्थं चारैश्चाप्यनुचारयेत् ॥ ९.२६६ ॥
4195. तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः ।
4196. विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः ॥ ९.२६७ ॥
4197. भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः ।
4198. शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम् ॥ ९.२६८ ॥
4199. ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये ।
4200. तान् प्रसह्य नृपो हन्यात्समित्रज्ञातिबान्धवान् ॥ ९.२६९ ॥
4201. न होढेन विना चौरं घातयेद्धार्मिको नृपः ।
4202. सहोढं सोपकरणं घातयेदविचारयन् ॥ ९.२७० ॥
4203. ग्रामेष्वपि च ये के चिच्चौराणां भक्तदायकाः ।
4204. भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत् ॥ ९.२७१ ॥
4205. राष्ट्रेषु रक्षाधिकृतान् सामन्तांश्चैव चोदितान् ।
4206. अभ्याघातेषु मध्यस्थाञ्शिष्याच्चौरानिव द्रुतम् ॥ ९.२७२ ॥
4207. यश्चापि धर्मसमयात्प्रच्युतो धर्मजीवनः ।
4208. दण्डेनैव तमप्योषेत्स्वकाद्धर्माद्धि विच्युतम् ॥ ९.२७३ ॥
4209. ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने ।
4210. शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः ॥ ९.२७४ ॥
4211. राज्ञः कोशापहर्तॄंश्च प्रतिकूलेषु च स्थितान् ।
4212. घातयेद्विविधैर्दण्डैररीणां चोपजापकान् ॥ ९.२७५ ॥
4213. संधिं छित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः ।
4214. तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ ९.२७६ ॥
4215. अङ्गुलीर्ग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे ।
4216. द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥ ९.२७७ ॥
4217. अग्निदान् भक्तदांश्चैव तथा शस्त्रावकाशदान् ।
4218. संनिधातॄंश्च मोषस्य हन्याच्चौरमिवेश्वरः ॥ ९.२७८ ॥
4219. तडागभेदकं हन्यादप्सु शुद्धवधेन वा ।
4220. यद्वापि प्रतिसंस्कुर्याद्दाप्यस्तूत्तमसाहसम् ॥ ९.२७९ ॥
4221. कोष्ठागारायुधागार- देवतागारभेदकान् ।
4222. हस्त्यश्वरथहर्तॄंश्च हन्यादेवाविचारयन् ॥ ९.२८० ॥
4223. यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् ।
4224. आगमं वाप्यपां भिन्द्यात्स दाप्यः पूर्वसाहसम् ॥ ९.२८१ ॥
4225. समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि ।
4226. स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ॥ ९.२८२ ॥
4227. आपद्गतोऽथ वा वृद्धा गर्भिणी बाल एव वा ।
4228. परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः ॥ ९.२८३ ॥
4229. चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः ।
4230. अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥ ९.२८४ ॥
4231. संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः ।
4232. प्रतिकुर्याच्च तत्सर्वं पञ्च दद्याच्छतानि च ॥ ९.२८५ ॥
4233. अदूषितानां द्रव्याणां दूषणे भेदने तथा ।
4234. मणीनामपवेधे च दण्डः प्रथमसाहसः ॥ ९.२८६ ॥
4235. समैर्हि विषमं यस्तु चरेद्वै मूल्यतोऽपि वा ।
4236. समाप्नुयाद्दमं पूर्वं नरो मध्यममेव वा ॥ ९.२८७ ॥
4237. बन्धनानि च सर्वाणि राजा मार्गे निवेशयेत् ।
4238. दुःखिता यत्र दृश्येरन् विकृताः पापकारिणह् ॥ ९.२८८ ॥
4239. प्राकारस्य च भेत्तारं परिखाणां च पूरकम् ।
4240. द्वाराणां चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् ॥ ९.२८९ ॥
4241. अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः ।
4242. मूलकर्मणि चानाप्तेः कृत्यासु विविधासु च ॥ ९.२९० ॥
4243. अबीजविक्रयी चैव बीजोत्कृष्टा तथैव च ।
4244. मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्वधम् ॥ ९.२९१ ॥
4245. सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ।
4246. प्रवर्तमानमन्याये छेदयेल्लवशः क्षुरैः ॥ ९.२९२ ॥
4247. सीताद्रव्यापहरणे शस्त्राणामौषधस्य च ।
4248. कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥ ९.२९३ ॥
4249. स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत्तथा ।
4250. सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ॥ ९.२९४ ॥
4251. सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् ।
4252. पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं महत् ॥ ९.२९५ ॥
4253. सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत् ।
4254. अन्योन्यगुणवैशेष्यान्न किं चिदतिरिच्यते ॥ ९.२९६ ॥
4255. तेषु तेषु तु कृत्येषु तत्तदङ्गं विशिष्यते ।
4256. येन यत्साध्यते कार्यं तत्तस्मिञ्श्रेष्ठमुच्यते ॥ ९.२९७ ॥
4257. चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् ।
4258. स्वशक्तिं परशक्तिं च नित्यं विद्यान्महीपतिः ॥ ९.२९८ ॥
4259. पीडनानि च सर्वाणि व्यसनानि तथैव च ।
4260. आरभेत ततः कार्यं संचिन्त्य गुरुलाघवम् ॥ ९.२९९ ॥
4261. आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः ।
4262. कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ॥ ९.३०० ॥
4263. कृतं त्रेतायुगं चैव द्वापरं कलिरेव च ।
4264. राज्ञो वृत्तानि सर्वाणि राजा हि युगमुच्यते ॥ ९.३०१ ॥
4265. कलिः प्रसुप्तो भवति स जाग्रद्द्वापरं युगम् ।
4266. कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम् ॥ ९.३०२ ॥
4267. इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च ।
4268. चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ॥ ९.३०३ ॥
4269. वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्षति ।
4270. तथाभिवर्षेत्स्वं राष्ट्रं कामैरिन्द्रव्रतं चरन् ॥ ९.३०४ ॥
4271. अष्टौ मासान् यथादित्यस्तोयं हरति रश्मिभिः ।
4272. तथा हरेत्करं राष्ट्रान्नित्यमर्कव्रतं हि तत् ॥ ९.३०५ ॥
4273. प्रविश्य सर्वभूतानि यथा चरति मारुतः ।
4274. तथा चारैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ॥ ९.३०६ ॥
4275. यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति ।
4276. तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम् ॥ ९.३०७ ॥
4277. वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते ।
4278. तथा पापान्निगृह्णीयाद्व्रतमेतद्धि वारुणम् ॥ ९.३०८ ॥
4279. परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः ।
4280. तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः ॥ ९.३०९ ॥
4281. प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु ।
4282. दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ॥ ९.३१० ॥
4283. यथा सर्वाणि भूतानि धरा धारयते समम् ।
4284. तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥ ९.३११ ॥
4285. एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः ।
4286. स्तेनान् राजा निगृह्णीयात्स्वराष्ट्रे पर एव च ॥ ९.३१२ ॥
4287. परामप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् ।
4288. ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ॥ ९.३१३ ॥
4289. यैः कृतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः ।
4290. क्षयी चाप्यायितः सोमः को न नश्येत्प्रकोप्य तान् ॥ ९.३१४ ॥
4291. लोकानन्यान् सृजेयुर्ये लोकपालांश्च कोपिताः ।
4292. देवान् कुर्युरदेवांश्च कः क्षिण्वंस्तान् समृध्नुयात् ॥ ९.३१५ ॥
4293. यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा ।
4294. ब्रह्म चैव धनं येषां को हिंस्यात्ताञ्जिजीविषुः ॥ ९.३१६ ॥
4295. अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् ।
4296. प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥ ९.३१७ ॥
4297. श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति ।
4298. हूयमानश्च यज्ञेषु भूय एवाभिवर्धते ॥ ९.३१८ ॥
4299. एवं यद्यप्यनिष्टेषु वर्तन्ते सर्वकर्मसु ।
4300. सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥ ९.३१९ ॥
4301. क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः ।
4302. ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम् ॥ ९.३२० ॥
4303. अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
4304. तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ९.३२१ ॥
4305. नाब्रह्म क्षत्रमृध्नोति नाक्षत्रं ब्रह्म वर्धते ।
4306. ब्रह्म क्षत्रं च संपृक्तमिह चामुत्र वर्धते ॥ ९.३२२ ॥
4307. दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् ।
4308. पुत्रे राज्यं समासृज्य कुर्वीत प्रायणं रणे ॥ ९.३२३ ॥
4309. एवं चरन् सदा युक्तो राजधर्मेषु पार्थिवः ।
4310. हितेषु चैव लोकस्य सर्वान् भृत्यान्नियोजयेत् ॥ ९.३२४ ॥
4311. एषोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः ।
4312. इमं कर्मविधिं विद्यात्क्रमशो वैश्यशूद्रयोः ॥ ९.३२५ ॥
4313. वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् ।
4314. वार्तायां नित्ययुक्तः स्यात्पशूनां चैव रक्षणे ॥ ९.३२६ ॥
4315. प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् ।
4316. ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥ ९.३२७ ॥
4317. न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ।
4318. वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन ॥ ९.३२८ ॥
4319. मणिमुक्ताप्रवालानां लोहानां तान्तवस्य च ।
4320. गन्धानां च रसानां च विद्यादर्घबलाबलम् ॥ ९.३२९ ॥
4321. बीजानामुप्तिविच्च स्यात्क्षेत्रदोषगुणस्य च ।
4322. मानयोगं च जानीयात्तुलायोगांश्च सर्वशः ॥ ९.३३० ॥
4323. सारासारं च भाण्डानां देशानां च गुणागुणान् ।
4324. लाभालाभं च पण्यानां पशूनां परिवर्धनम् ॥ ९.३३१ ॥
4325. भृत्यानां च भृतिं विद्याद्भाषाश्च विविधा नृणां ।
4326. द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च ॥ ९.३३२ ॥
4327. धर्मेण च द्रव्यवृद्धावातिष्ठेद्यत्नमुत्तमम् ।
4328. दद्याच्च सर्वभूतानामन्नमेव प्रयत्नतः ॥ ९.३३३ ॥
4329. विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् ।
4330. शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परः ॥ ९.३३४ ॥
4331. शुचिरुत्कृष्टशुश्रूषुर्मृदुवागनहंकृतः ।
4332. ब्राह्मणाद्याश्रयो नित्यमुत्कृष्टां जातिमश्नुते ॥ ९.३३५ ॥
4333. एषोऽनापदि वर्णानामुक्तः कर्मविधिः शुभः ।
4334. आपद्यपि हि यस्तेषां क्रमशस्तन्निबोधत ॥ ९.३३६ ॥

Lawline

4335. अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः ।
4336. प्रब्रूयाद्ब्राह्मणस्त्वेषां नेतराविति निश्चयः ॥ १०.१ ॥
4337. सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान् यथाविधि ।
4338. प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत् ॥ १०.२ ॥
4339. वैशेष्यात्प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् ।
4340. संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥ १०.३ ॥
4341. ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
4342. चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ॥ १०.४ ॥
4343. सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु ।
4344. आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते ॥ १०.५ ॥
4345. स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान् सुतान् ।
4346. सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥ १०.६ ॥
4347. अनन्तरासु जातानां विधिरेष सनातनः ।
4348. द्व्येकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम् ॥ १०.७ ॥
4349. ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते ।
4350. निषादः शूद्रकन्यायां यः पारशव उच्यते ॥ १०.८ ॥
4351. क्षत्रियाच्छूद्रकन्यायां क्रूराचारविहारवान् ।
4352. क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते ॥ १०.९ ॥
4353. विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः ।
4354. वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः ॥ १०.१० ॥
4355. क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः ।
4356. वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥ १०.११ ॥
4357. शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् ।
4358. वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः ॥ १०.१२ ॥
4359. एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ ।
4360. क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि ॥ १०.१३ ॥
4361. पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् ।
4362. ताननन्तरनाम्नस्तु मातृदोषात्प्रचक्षते ॥ १०.१४ ॥
4363. ब्राह्मणादुग्रकन्यायामावृतो नाम जायते ।
4364. आभीरोऽम्बष्ठकन्यायामायोगव्यां तु धिग्वणः ॥ १०.१५ ॥
4365. आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् ।
4366. प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः ॥ १०.१६ ॥
4367. वैश्यान्मागधवैदेहौ क्षत्रियात्सूत एव तु ।
4368. प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः ॥ १०.१७ ॥
4369. जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः ।
4370. शूद्राज्जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥ १०.१८ ॥
4371. क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते ।
4372. वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते ॥ १०.१९ ॥
4373. द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् ।
4374. तान् सावित्रीपरिभ्रष्टान् व्रात्यानिति विनिर्दिशेत् ॥ १०.२० ॥
4375. व्रात्यात्तु जायते विप्रात्पापात्मा भूर्जकण्टकः ।
4376. आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥ १०.२१ ॥
4377. झल्लो मल्लश्च राजन्याद्व्रात्यान्निच्छिविरेव च ।
4378. नटश्च करणश्चैव खसो द्रविड एव च ॥ १०.२२ ॥
4379. वैश्यात्तु जायते व्रात्यात्सुधन्वाचार्य एव च ।
4380. कारुषश्च विजन्मा च मैत्रः सात्वत एव च ॥ १०.२३ ॥
4381. व्यभिचारेण वर्णानामवेद्यावेदनेन च ।
4382. स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः ॥ १०.२४ ॥
4383. संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः ।
4384. अन्योन्यव्यतिषक्ताश्च तान् प्रवक्ष्याम्यशेषतः ॥ १०.२५ ॥
4385. सूतो वैदेहकश्चैव चण्डालश्च नराधमः ।
4386. मागधः तथायोगव एव च क्षत्रजातिश्च ॥ १०.२६ ॥
4387. एते षट्सदृशान् वर्णाञ्जनयन्ति स्वयोनिषु ।
4388. मातृजात्यां प्रसूयन्ते प्रवारासु च योनिषु ॥ १०.२७ ॥
4389. यथा त्रयाणां वर्णानां द्वयोरात्मास्य जायते ।
4390. आनन्तर्यात्स्वयोन्यां तु तथा बाह्येष्वपि क्रमात् ॥ १०.२८ ॥
4391. ते चापि बाह्यान् सुबहूंस्ततोऽप्यधिकदूषितान् ।
4392. परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥ १०.२९ ॥
4393. यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ।
4394. तथा बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते ॥ १०.३० ॥
4395. प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः ।
4396. हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ॥ १०.३१ ॥
4397. प्रसाधनोपचारज्ञमदासं दासजीवनम् ।
4398. सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे ॥ १०.३२ ॥
4399. मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते ।
4400. नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ॥ १०.३३ ॥
4401. निषादो मार्गवं सूते दासं नौकर्मजीविनम् ।
4402. कैवर्तमिति यं प्राहुरार्यावर्तनिवासिनः ॥ १०.३४ ॥
4403. मृतवस्त्रभृत्स्व्नारीषु गर्हितान्नाशनासु च ।
4404. भवन्त्यायोगवीष्वेते जातिहीनाः पृथक्त्रयः ॥ १०.३५ ॥
4405. कारावरो निषादात्तु चर्मकारः प्रसूयते ।
4406. वैदेहिकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ॥ १०.३६ ॥
4407. चण्डालात्पाण्डुसोपाकस्त्वक्सारव्यवहारवान् ।
4408. आहिण्डिको निषादेन वैदेह्यामेव जायते ॥ १०.३७ ॥
4409. चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।
4410. पुक्कस्यां जायते पापः सदा सज्जनगर्हितः ॥ १०.३८ ॥
4411. निषादस्त्री तु चण्डालात्पुत्रमन्त्यावसायिनम् ।
4412. श्मशानगोचरं सूते बाह्यानामपि गर्हितम् ॥ १०.३९ ॥
4413. संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः ।
4414. प्रछन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ १०.४० ॥
4415. स्वजातिजानन्तरजाः षट्सुता द्विजधर्मिणः ।
4416. शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः ॥ १०.४१ ॥
4417. तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे ।
4418. उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः ॥ १०.४२ ॥
4419. शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः ।
4420. वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ १०.४३ ॥
4421. पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवनाः शकाः ।
4422. पारदापह्लवाश्चीनाः किराता दरदाः खशाः ॥ १०.४४ ॥
4423. मुखबाहूरुपज्जानां या लोके जातयो बहिः ।
4424. म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः ॥ १०.४५ ॥
4425. ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः ।
4426. ते निन्दितैर्वर्तयेयुर्द्विजानामेव कर्मभिः ॥ १०.४६ ॥
4427. सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सनम् ।
4428. वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥ १०.४७ ॥
4429. मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च ।
4430. मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम् ॥ १०.४८ ॥
4431. क्षत्त्रुग्रपुक्कसानां तु बिलौकोवधबन्धनम् ।
4432. धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ॥ १०.४९ ॥
4433. चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च ।
4434. वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः ॥ १०.५० ॥
4435. चण्डालश्वपचानां तु बहिर्ग्रामात्प्रतिश्रयः ।
4436. अपपात्राश्च कर्तव्या धनमेषां श्वगर्दभम् ॥ १०.५१ ॥
4437. वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् ।
4438. कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः ॥ १०.५२ ॥
4439. न तैः समयमन्विच्छेत्पुरुषो धर्ममाचरन् ।
4440. व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥ १०.५३ ॥
4441. अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने ।
4442. रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥ १०.५४ ॥
4443. दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः ।
4444. अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः ॥ १०.५५ ॥
4445. वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।
4446. वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥ १०.५६ ॥
4447. वर्णापेतमविज्ञातं नरं कलुषयोनिजम् ।
4448. आर्यरूपमिवानार्यं कर्मभिः स्वैर्विभावयेत् ॥ १०.५७ ॥
4449. अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता ।
4450. पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ १०.५८ ॥
4451. पित्र्यं वा भजते शीलं मातुर्वोभयमेव वा ।
4452. न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति ॥ १०.५९ ॥
4453. कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसंकरः ।
4454. संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥ १०.६० ॥
4455. यत्र त्वेते परिध्वंसाज्जायन्ते वर्णदूषकाः ।
4456. राष्ट्रिकैः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति ॥ १०.६१ ॥
4457. ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः ।
4458. स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥ १०.६२ ॥
4459. अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
4460. एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ॥ १०.६३ ॥
4461. शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत्प्रजायते ।
4462. अश्रेयान् श्रेयसीं जातिं गच्छत्या सप्तमाद्युगात् ॥ १०.६४ ॥
4463. शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् ।
4464. क्षत्रियाज्जातमेवं तु विद्याद्वैश्यात्तथैव च ॥ १०.६५ ॥
4465. अनार्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया ।
4466. ब्राह्मण्यामप्यनार्यात्तु श्रेयस्त्वं क्वेति चेद्भवेत् ॥ १०.६६ ॥
4467. जातो नार्यामनार्यायामार्यादार्यो भवेद्गुणैः ।
4468. जातोऽप्यनार्यादार्यायामनार्य इति निश्चयः ॥ १०.६७ ॥
4469. तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः ।
4470. वैगुण्याज्जन्मनः पूर्व उत्तरः प्रतिलोमतः ॥ १०.६८ ॥
4471. सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा ।
4472. तथार्याज्जात आर्यायां सर्वं संस्कारमर्हति ॥ १०.६९ ॥
4473. बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः ।
4474. बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥ १०.७० ॥
4475. अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति ।
4476. अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ १०.७१ ॥
4477. यस्माद्बीजप्रभावेण तिर्यग्जा ऋषयोऽभवन् ।
4478. पूजिताश्च प्रशस्ताश्च तस्माद्बीजं प्रशस्यते ॥ १०.७२ ॥
4479. अनार्यमार्यकर्माणमार्यं चानार्यकर्मिणम् ।
4480. संप्रधार्याब्रवीद्धाता न समौ नासमाविति ॥ १०.७३ ॥
4481. ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः ।
4482. ते सम्यगुपजीवेयुः षट्कर्माणि यथाक्रमम् ॥ १०.७४ ॥
4483. अध्यापनमध्ययनं यजनं याजनं तथा ।
4484. दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः ॥ १०.७५ ॥
4485. षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका ।
4486. याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ १०.७६ ॥
4487. त्रयो धर्मा निवर्तन्ते ब्राह्मणात्क्षत्रियं प्रति ।
4488. अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः ॥ १०.७७ ॥
4489. वैश्यं प्रति तथैवैते निवर्तेरन्निति स्थितिः ।
4490. न तौ प्रति हि तान् धर्मान्मनुराह प्रजापतिः ॥ १०.७८ ॥
4491. शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर्विषः ।
4492. आजीवनार्थं धर्मस्तु दानमध्ययनं यजिः ॥ १०.७९ ॥
4493. वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् ।
4494. वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥ १०.८० ॥
4495. अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।
4496. जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः ॥ १०.८१ ॥
4497. उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् ।
4498. कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम् ॥ १०.८२ ॥
4499. वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्सत्रियोऽपि वा ।
4500. हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ॥ १०.८३ ॥
4501. कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिताः ।
4502. भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ॥ १०.८४ ॥
4503. इदं तु वृत्तिवैकल्यात्त्यजतो धर्मनैपुणं ।
4504. विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ॥ १०.८५ ॥
4505. सर्वान् रसानपोहेत कृतान्नं च तिलैः सह ।
4506. अश्मनो लवणं चैव पशवो ये च मानुषाः ॥ १०.८६ ॥
4507. सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च ।
4508. अपि चेत्स्युररक्तानि फलमूले तथौषधीः ॥ १०.८७ ॥
4509. अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः ।
4510. क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ १०.८८ ॥
4511. आरण्यांश्च पशून् सर्वान् दंष्ट्रिणश्च वयांसि च ।
4512. मद्यं नीलिं च लाक्षां च सर्वांश्चैकशफांस्तथा ॥ १०.८९ ॥
4513. काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः ।
4514. विक्रीणीत तिलाञ्शूद्रान् धर्मार्थमचिरस्थितान् ॥ १०.९० ॥
4515. भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः ।
4516. कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥ १०.९१ ॥
4517. सद्यः पतति मांसेन लाक्षया लवणेन च ।
4518. त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ १०.९२ ॥
4519. इतरेषां तु पण्यानां विक्रयादिह कामतः ।
4520. ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥ १०.९३ ॥
4521. रसा रसैर्निमातव्या न त्वेव लवणं रसैः ।
4522. कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥ १०.९४ ॥
4523. जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः ।
4524. न त्वेव ज्यायंसीं वृत्तिमभिमन्येत कर्हि चित् ॥ १०.९५ ॥
4525. यो लोभादधमो जात्या जीवेदुत्कृष्टकर्मभिः ।
4526. तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥ १०.९६ ॥
4527. वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः ।
4528. परधर्मेण जीवन् हि सद्यः पतति जातितः ॥ १०.९७ ॥
4529. वैश्योऽजीवन् स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् ।
4530. अनाचरन्नकार्याणि निवर्तेत च शक्तिमान् ॥ १०.९८ ॥
4531. अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।
4532. पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः ॥ १०.९९ ॥
4533. यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।
4534. तानि कारुककर्माणि शिल्पानि विविधानि च ॥ १०.१०० ॥
4535. वैश्यवृत्तिमनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः ।
4536. अवृत्तिकर्षितः सीदन्निमं धर्मं समाचरेत् ॥ १०.१०१ ॥
4537. सर्वतः प्रतिगृह्णीयाद्ब्राह्मणस्त्वनयं गतः ।
4538. पवित्रं दुष्यतीत्येतद्धर्मतो नोपपद्यते ॥ १०.१०२ ॥
4539. नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् ।
4540. दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥ १०.१०३ ॥
4541. जीवितात्ययमापन्नो योऽन्नमत्ति ततस्ततः ।
4542. आकाशमिव पङ्केन न स पापेन लिप्यते ॥ १०.१०४ ॥
4543. अजीगर्तः सुतं हन्तुमुपासर्पद्बुभुक्षितः ।
4544. न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन् ॥ १०.१०५ ॥
4545. श्वमांसमिच्छनार्तोऽत्तुं धर्माधर्मविचक्षणः ।
4546. प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥ १०.१०६ ॥
4547. भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने ।
4548. बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः ॥ १०.१०७ ॥
4549. क्षुधार्तश्चात्तुमभ्यागाद्विश्वामित्रः श्वजाघनीम् ।
4550. चण्डालहस्तादादाय धर्माधर्मविचक्षणः ॥ १०.१०८ ॥
4551. प्रतिग्रहाद्याजनाद्वा तथैवाध्यापनादपि ।
4552. प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥ १०.१०९ ॥
4553. याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् ।
4554. प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः ॥ १०.११० ॥
4555. जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् ।
4556. प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ १०.१११ ॥
4557. शिलोञ्छमप्याददीत विप्रोऽजीवन् यतस्ततः ।
4558. प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते ॥ १०.११२ ॥
4559. सीदद्भिः कुप्यमिच्छद्भिर्धने वा पृथिवीपतिः ।
4560. याच्यः स्यात्स्नातकैर्विप्रैरदित्संस्त्यागमर्हति ॥ १०.११३ ॥
4561. अकृतं च कृतात्क्षेत्राद्गौरजाविकमेव च ।
4562. हिरण्यं धान्यमन्नं च पूर्वं पूर्वमदोषवत् ॥ १०.११४ ॥
4563. सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।
4564. प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ १०.११५ ॥
4565. विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः ।
4566. धृतिर्भैक्षं कुसीदं च दश जीवनहेतवः ॥ १०.११६ ॥
4567. ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत् ।
4568. कामं तु खलु धर्मार्थं दद्यात्पापीयसेऽल्पिकाम् ॥ १०.११७ ॥
4569. चतुर्थमाददानोऽपि क्षत्रियो भागमापदि ।
4570. प्रजा रक्षन् परं शक्त्या किल्बिषात्प्रतिमुच्यते ॥ १०.११८ ॥
4571. स्वधर्मो विजयस्तस्य नाहवे स्यात्पराङ्मुखः ।
4572. शस्त्रेण वैश्यान् रक्षित्वा धर्म्यमाहारयेद्बलिम् ॥ १०.११९ ॥
4573. धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् ।
4574. कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा ॥ १०.१२० ॥
4575. शूद्रस्तु वृत्तिमाकाङ्क्षन् क्षत्रमाराधयेद्यदि ।
4576. धनिनं वाप्युपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥ १०.१२१ ॥
4577. स्वर्गार्थमुभयार्थं वा विप्रानाराधयेत्तु सः ।
4578. जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता ॥ १०.१२२ ॥
4579. विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ।
4580. यदतोऽन्यद्धि कुरुते तद्भवत्यस्य निष्फलम् ॥ १०.१२३ ॥
4581. प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद्यथार्हतः ।
4582. शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥ १०.१२४ ॥
4583. उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च ।
4584. पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः ॥ १०.१२५ ॥
4585. न शूद्रे पातकं किं चिन्न च संस्कारमर्हति ।
4586. नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम् ॥ १०.१२६ ॥
4587. धर्मेप्सवस्तु धर्मज्ञाः सतां वृत्तमनुष्ठिताः ।
4588. मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥ १०.१२७ ॥
4589. यथा यथा हि सद्वृत्तमातिष्ठत्यनसूयकः ।
4590. तथा तथेमं चामुं च लोकं प्राप्नोत्यनिन्दितः ॥ १०.१२८ ॥
4591. शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः ।
4592. शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ॥ १०.१२९ ॥
4593. एते चतुर्णां वर्णानामापद्धर्माः प्रकीर्तिताः ।
4594. यान् सम्यगनुतिष्ठन्तो व्रजन्ति परमं गतिम् ॥ १०.१३० ॥
4595. एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस्य कीर्तितः ।
4596. अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥ १०.१३१ ॥

Eleventh Chapter

4597. सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम् ।
4598. गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः ॥ ११.१ ॥
4599. न वै तान् स्नातकान् विद्याद्ब्राह्मणान् धर्मभिक्षुकान् ।
4600. निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ॥ ११.२ ॥
4601. एतेभ्यो हि द्विजाग्र्येभ्यो देयमन्नं सदक्षिणम् ।
4602. इतरेभ्यो बहिर्वेदि कृतान्नं देयमुच्यते ॥ ११.३ ॥
4603. सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् ।
4604. ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ॥ ११.४ ॥
4605. कृतदारोऽपरान् दारान् भिक्षित्वा योऽधिगच्छति ।
4606. रतिमात्रं फलं तस्य द्रव्यदातुस्तु संततिः ॥ ११.५ ॥
4607. धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् ।
4608. वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते ॥ ११.६ ॥
4609. यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
4610. अधिकं वापि विद्येत स सोमं पातुमर्हति ॥ ११.७[०६ ] ॥
4611. अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ।
4612. स पीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम् ॥ ११.८[०७ ] ॥
4613. शक्तः परजने दाता स्वजने दुःखजीविनि ।
4614. मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ॥ ११.९[०८ ] ॥
4615. भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदेहिकम् ।
4616. तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च ॥ ११.१०[०९ ] ॥
4617. यज्ञश्चेत्प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः ।
4618. ब्राह्मणस्य विशेषेन धार्मिके सति राजनि ॥ ११.११[१० ] ॥
4619. यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः ।
4620. कुटुम्बात्तस्य तद्द्रव्यमाहरेद्यज्ञसिद्धये ॥ ११.१२[११ ] ॥
4621. आहरेत्त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः ।
4622. न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः ॥ ११.१३[१२ ] ॥
4623. योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः ।
4624. तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥ ११.१४[१३ ] ॥
4625. आदाननित्याच्चादातुराहरेदप्रयच्छतः ।
4626. तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते ॥ ११.१५[१४ ] ॥
4627. तथाऐव सप्तमे भक्ते भक्तानि षडनश्नता ।
4628. अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ ११.१६[१५ ] ॥
4629. खलात्क्षेत्रादगाराद्वा यतो वाप्युपलभ्यते ।
4630. आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ॥ ११.१७[१६ ] ॥
4631. ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदा चन ।
4632. दस्युनिष्क्रिययोस्तु स्वमजीवन् हर्तुमर्हति ॥ ११.१८[१७ ] ॥
4633. योऽसाधुभ्योऽर्थमादाय साधुभ्यः संप्रयच्छति ।
4634. स कृत्वा प्लवमात्मानं संतारयति तावुभौ ॥ ११.१९[१८ ] ॥
4635. यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः ।
4636. अयज्वनां तु यद्वित्तमासुरस्वं तदुच्यते ॥ ११.२०[१९ ] ॥
4637. न तस्मिन् धारयेद्दण्डं धार्मिकः पृथिवीपतिः ।
4638. क्षत्रियस्य हि बालिश्याद्ब्राह्मणः सीदति क्षुधा ॥ ११.२१[२० ] ॥
4639. तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः ।
4640. श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ॥ ११.२२[२१ ] ॥
4641. कल्पयित्वास्य वृत्तिं च रक्षेदेनं समन्ततः ।
4642. राजा हि धर्मषड्भागं तस्मात्प्राप्नोति रक्षितात् ॥ ११.२३[२२ ] ॥
4643. न यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत कर्हि चित् ।
4644. यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ ११.२४[२३ ] ॥
4645. याज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति ।
4646. स याति भासतां विप्रः काकतां वा शतं समाः ॥ ११.२५[२४ ] ॥
4647. देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः ।
4648. स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥ ११.२६[२५ ] ॥
4649. इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये ।
4650. कॢप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे ॥ ११.२७[२६ ] ॥
4651. आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः ।
4652. स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥ ११.२८[२७ ] ॥
4653. विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः ।
4654. आपत्सु मरणाद्भीतैर्विधेः प्रतिनिधिः कृतः ॥ ११.२९[२८ ] ॥
4655. प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
4656. न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् ॥ ११.३०[२९ ] ॥
4657. न ब्राह्मणो वेदयेत किं चिद्राजनि धर्मवित् ।
4658. स्ववीर्येणैव ताञ्शिष्यान्मानवानपकारिणः ॥ ११.३१[३० ] ॥
4659. स्ववीर्याद्राजवीर्याच्च स्ववीर्यं बलवत्तरम् ।
4660. तस्मात्स्वेनैव वीर्येण निगृह्णीयादरीन् द्विजः ॥ ११.३२[३१ ] ॥
4661. श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन् ।
4662. वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन् द्विजः ॥ ११.३३[३२ ] ॥
4663. क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः ।
4664. धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः ॥ ११.३४[३३ ] ॥
4665. विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते ।
4666. तस्मै नाकुशलं ब्रूयान्न शुष्कां गिरमीरयेत् ॥ ११.३५[३४ ] ॥
4667. न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः ।
4668. होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा ॥ ११.३६[३५ ] ॥
4669. नरके हि पतन्त्येते जुह्वन्तः स च यस्य तत् ।
4670. तस्माद्वैतानकुशलो होता स्याद्वेदपारगः ॥ ११.३७[३६ ] ॥
4671. प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम् ।
4672. अनाहिताग्निर्भवति ब्राह्मणो विभवे सति ॥ ११.३८[३७ ] ॥
4673. पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।
4674. न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथं चन ॥ ११.३९[३८ ] ॥
4675. इन्द्रियाणि यशः स्वर्गमायुः कीर्तिं प्रजाः पशून् ।
4676. हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ॥ ११.४०[३९ ] ॥
4677. अग्निहोत्र्यपविध्याग्नीन् ब्राह्मणः कामकारतः ।
4678. चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत् ॥ ११.४१[४० ] ॥
4679. ये शूद्रादधिगम्यार्थमग्निहोत्रमुपासते ।
4680. ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥ ११.४२[४१ ] ॥
4681. तेषां सततमज्ञानां वृषलाग्न्युपसेविनाम् ।
4682. पदा मस्तकमाक्रम्य दाता दुर्गाणि संतरेत् ॥ ११.४३[४२ ] ॥
4683. अकुर्वन् विहितं कर्म निन्दितं च समाचरन् ।
4684. प्रसक्तश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ ११.४४[४३ ] ॥
4685. अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः ।
4686. कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥ ११.४५[४४ ] ॥
4687. अकामतः कृतं पापं वेदाभ्यासेन शुध्यति ।
4688. कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः ॥ ११.४६[४५ ] ॥
4689. प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा ।
4690. न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः ॥ ११.४७[४६ ] ॥
4691. इह दुश्चरितैः के चित्के चित्पूर्वकृतैस्तथा ।
4692. प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ ११.४८[४७ ] ॥
4693. सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् ।
4694. ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ॥ ११.४९[४८ ] ॥
4695. पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् ।
4696. धान्यचौरोऽङ्गहीनत्वमातिरैक्यं तु मिश्रकः ॥ ११.५०[४९ ] ॥
4697. अन्नहर्तामयावित्वं मौक्यं वागपहारकः ।
4698. वस्त्रापहारकः श्वैत्र्यं पङ्गुतामश्वहारकः ॥ ११.५१[५० ] ॥
4699. एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः ।
4700. जडमूकान्धबधिरा विकृताकृतयस्तथा ॥ ११.५२[५१ ] ॥
4701. चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये ।
4702. निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः ॥ ११.५३[५२ ] ॥
4703. ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
4704. महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ ११.५४[५३ ] ॥
4705. अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।
4706. गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ ११.५५[५४ ] ॥
4707. ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ।
4708. गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ॥ ११.५६[५५ ] ॥
4709. निक्षेपस्यापहरणं नराश्वरजतस्य च ।
4710. भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥ ११.५७[५६ ] ॥
4711. रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च ।
4712. सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ ११.५८[५७ ] ॥
4713. गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः ।
4714. गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥ ११.५९[५८ ] ॥
4715. परिवित्तितानुजेऽनूढे परिवेदनमेव च ।
4716. तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ११.६०[५९ ] ॥
4717. कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् ।
4718. तडागारामदाराणामपत्यस्य च विक्रयः ॥ ११.६१[६० ] ॥
4719. व्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च ।
4720. भृत्या चाध्ययनादानमपण्यानां च विक्रयः ॥ ११.६२[६१ ] ॥
4721. सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनम् ।
4722. हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म च ॥ ११.६३[६२ ] ॥
4723. इन्धनार्थमशुष्काणां द्रुमाणामवपातनम् ।
4724. आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥ ११.६४[६३ ] ॥
4725. अनाहिताग्निता स्तेयमृणानामनपक्रिया ।
4726. असच्छाष्ट्राधिगमनं कौशीलव्यस्य च क्रिया ॥ ११.६५[६४ ] ॥
4727. धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् ।
4728. स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ॥ ११.६६[६५ ] ॥
4729. ब्राह्मणस्य रुजः कृत्वा घ्रातिरघ्रेयमद्ययोः ।
4730. जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥ ११.६७[६६ ] ॥
4731. खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा ।
4732. संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥ ११.६८[६७ ] ॥
4733. निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ।
4734. अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ ११.६९[६८ ] ॥
4735. कृमिकीटवयोहत्या मद्यानुगतभोजनम् ।
4736. फलैधःकुसुमस्तेयमधैर्यं च मलावहम् ॥ ११.७०[६९ ] ॥
4737. एतान्येनांसि सर्वाणि यथोक्तानि पृथक्पृथक् ।
4738. यैर्यैर्व्रतैरपोह्यन्ते तानि सम्यङ्निबोधत ॥ ११.७१[७० ] ॥
4739. ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् ।
4740. भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम् ॥ ११.७२[७१ ] ॥
4741. लक्ष्यं शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः ।
4742. प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः ॥ ११.७३[७२ ] ॥
4743. यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ।
4744. अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ॥ ११.७४[७३ ] ॥
4745. जपन् वान्यतमं वेदं योजनानां शतं व्रजेत् ।
4746. ब्रह्महत्यापनोदाय मितभुङ्नियतेन्द्रियः ॥ ११.७५[७४ ] ॥
4747. सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् ।
4748. धनं हि जीवनायालं गृहं वा सपरिच्छदम् ॥ ११.७६[७५ ] ॥
4749. हविष्यभुग्वानुसरेत्प्रतिस्रोतः सरस्वतीम् ।
4750. जपेद्वा नियताहारस्त्रिर्वै वेदस्य संहिताम् ॥ ११.७७[७६ ] ॥
4751. कृतवापनो निवसेद्ग्रामान्ते गोव्रजेऽपि वा ।
4752. आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥ ११.७८[७७ ] ॥
4753. ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजेत् ।
4754. मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च ॥ ११.७९[७८ ] ॥
4755. त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा ।
4756. विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ॥ ११.८०[७९ ] ॥
4757. एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः ।
4758. समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ ११.८१[८० ] ॥
4759. शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे ।
4760. स्वमेनोऽवभृथस्नातो हयमेधे विमुच्यते ॥ ११.८२[८१ ] ॥
4761. धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते ।
4762. तस्मात्समागमे तेषामेनो विख्याप्य शुध्यति ॥ ११.८३[८२ ] ॥
4763. ब्रह्मणः संभवेनैव देवानामपि दैवतम् ।
4764. प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ॥ ११.८४[८३ ] ॥
4765. तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनः सुनिष्कृतिम् ।
4766. सा तेषां पावनाय स्यात्पवित्रा विदुषां हि वाक् ॥ ११.८५[८४ ] ॥
4767. अतोऽन्यतममास्थाय विधिं विप्रः समाहितः ।
4768. ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ॥ ११.८६[८५ ] ॥
4769. हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् ।
4770. राजन्यवैश्यौ चेजानावात्रेयीमेव च स्त्रियम् ॥ ११.८७[८६ ] ॥
4771. उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा ।
4772. अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥ ११.८८[८७ ] ॥
4773. इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् ।
4774. कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ ११.८९[८८ ] ॥
4775. सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् ।
4776. तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः ॥ ११.९०[८९ ] ॥
4777. गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा ।
4778. पयो घृतं वा मरणाद्गोशकृद्रसमेव वा ॥ ११.९१[९० ] ॥
4779. कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ।
4780. सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥ ११.९२[९१ ] ॥
4781. सुरा वै मलमन्नानां पाप्मा च मलमुच्यते ।
4782. तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ ११.९३[९२ ] ॥
4783. गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
4784. यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ ११.९४[९३ ] ॥
4785. यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ।
4786. तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ॥ ११.९५[९४ ] ॥
4787. अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत् ।
4788. अकार्यमन्यत्कुर्याद्वा ब्राह्मणो मदमोहितः ॥ ११.९६[९५ ] ॥
4789. यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ।
4790. तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥ ११.९७[९६ ] ॥
4791. एषा विचित्राभिहिता सुरापानस्य निष्कृतिः ।
4792. अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥ ११.९८[९७ ] ॥
4793. सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु ।
4794. स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति ॥ ११.९९[९८ ] ॥
4795. गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् ।
4796. वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु ॥ ११.१००[९९ ] ॥
4797. तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् ।
4798. चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम् ॥ ११.१०१[१०० ] ॥
4799. एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः ।
4800. गुरुस्त्रीगमनीयं तु व्रतैरेभिरपानुदेत् ॥ ११.१०२[१०१ ] ॥
4801. गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये ।
4802. सूर्मीं ज्वलन्तीं स्वाश्लिष्येन्मृत्युना स विशुध्यति ॥ ११.१०३[१०२ ] ॥
4803. स्वयं वा शिष्णवृषणावुत्कृत्याधाय चाञ्जलौ ।
4804. नैरृतीं दिशमातिष्ठेदा निपातादजिह्मगः ॥ ११.१०४[१०३ ] ॥
4805. खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने ।
4806. प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः ॥ ११.१०५[१०४ ] ॥
4807. चान्द्रायणं वा त्रीन्मासानभ्यस्येन्नियतेन्द्रियः ।
4808. हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ ११.१०६[१०५ ] ॥
4809. एतैर्व्रतैरपोहेयुर्महापातकिनो मलम् ।
4810. उपपातकिनस्त्वेवमेभिर्नानाविधैर्व्रतैः ॥ ११.१०७[१०६ ] ॥
4811. उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् ।
4812. कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः ॥ ११.१०८[१०७ ] ॥
4813. चतुर्थकालमश्नीयादक्षारलवणं मितम् ।
4814. गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥ ११.१०९[१०८ ] ॥
4815. दिवानुगच्छेद्गास्तास्तु तिष्ठन्नूर्ध्वं रजः पिबेत् ।
4816. शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥ ११.११०[१०९ ] ॥
4817. तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् ।
4818. आसीनासु तथासीनो नियतो वीतमत्सरः ॥ ११.१११[११० ] ॥
4819. आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः ।
4820. पतितां पङ्कलग्नं वा सर्वोपायैर्विमोचयेत् ॥ ११.११२[१११ ] ॥
4821. उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
4822. न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ ११.११३[११२ ] ॥
4823. आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथ वा खले ।
4824. भक्षयन्तीं न कथयेत्पिबन्तं चैव वत्सकम् ॥ ११.११४[११३ ] ॥
4825. अनेन विधिना यस्तु गोघ्नो गामनुगच्छति ।
4826. स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति ॥ ११.११५[११४ ] ॥
4827. वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः ।
4828. अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ ११.११६[११५ ] ॥
4829. एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः ।
4830. अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणमथापि वा ॥ ११.११७[११६ ] ॥
4831. अवकीर्णी तु काणेन गर्दभेन चतुष्पथे ।
4832. पाकयज्ञविधानेन यजेत निरृतिं निशि ॥ ११.११८[११७ ] ॥
4833. हुत्वाग्नौ विधिवद्धोमानन्ततश्च समेत्यृचा ।
4834. वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतीः ॥ ११.११९[११८ ] ॥
4835. कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ।
4836. अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥ ११.१२०[११९ ] ॥
4837. मारुतं पुरुहूतं च गुरुं पावकमेव च ।
4838. चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः ॥ ११.१२१[१२० ] ॥
4839. एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
4840. सप्तागारांश्चरेद्भैक्षं स्वकर्म परिकीर्तयन् ॥ ११.१२२[१२१ ] ॥
4841. तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् ।
4842. उपस्पृशंस्त्रिषवणं त्वब्देन स विशुध्यति ॥ ११.१२३[१२२ ] ॥
4843. जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया ।
4844. चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ ११.१२४[१२३ ] ॥
4845. संकरापात्रकृत्यासु मासं शोधनमैन्दवम् ।
4846. मलिनीकरणीयेषु तप्तः स्याद्यावकैस्त्र्यहम् ॥ ११.१२५[१२४ ] ॥
4847. तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।
4848. वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥ ११.१२६[१२५ ] ॥
4849. अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः ।
4850. वृषभैकसहस्रा गा दद्यात्सुचरितव्रतः ॥ ११.१२७[१२६ ] ॥
4851. त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् ।
4852. वसन् दूरतरे ग्रामाद्वृक्षमूलनिकेतनः ॥ ११.१२८[१२७ ] ॥
4853. एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः ।
4854. प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम् ॥ ११.१२९[१२८ ] ॥
4855. एतदेव व्रतं कृत्स्नं षण्मासाञ्शूद्रहा चरेत् ।
4856. वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः ॥ ११.१३०[१२९ ] ॥
4857. मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च ।
4858. श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥ ११.१३१[१३० ] ॥
4859. पयः पिबेत्त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।
4860. उपस्पृशेत्स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥ ११.१३२[१३१ ] ॥
4861. अभ्रिं कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः ।
4862. पलालभारकं षण्ढे सैसकं चैकमाषकम् ॥ ११.१३३[१३२ ] ॥
4863. घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ ।
4864. शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥ ११.१३४[१३३ ] ॥
4865. हत्वा हंसं बलाकां च बकं बर्हिणमेव च ।
4866. वानरं श्येनभासौ च स्पर्शयेद्ब्राह्मणाय गाम् ॥ ११.१३५[१३४ ] ॥
4867. वासो दद्याद्धयं हत्वा पञ्च नीलान् वृषान् गजम् ।
4868. अजमेषावनड्वाहं खरं हत्वैकहायनम् ॥ ११.१३६[१३५ ] ॥
4869. क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात्पयस्विनीम् ।
4870. अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥ ११.१३७[१३६ ] ॥
4871. जीनकार्मुकबस्तावीन् पृथग्दद्याद्विशुद्धये ।
4872. चतुर्णामपि वर्णानां नारीर्हत्वानवस्थिताः ॥ ११.१३८[१३७ ] ॥
4873. दानेन वधनिर्णेकं सर्पादीनामशक्नुवन् ।
4874. एकैकशश्चरेत्कृच्छ्रं द्विजः पापापनुत्तये ॥ ११.१३९[१३८ ] ॥
4875. अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे ।
4876. पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥ ११.१४०[१३९ ] ॥
4877. किं चिदेव तु विप्राय दद्यादस्थिमतां वधे ।
4878. अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ ११.१४१[१४० ] ॥
4879. फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् ।
4880. गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ ११.१४२[१४१ ] ॥
4881. अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ।
4882. फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ ११.१४३[१४२ ] ॥
4883. कृष्टजानामोषधीनां जातानां च स्वयं वने ।
4884. वृथालम्भेऽनुगच्छेद्गां दिनमेकं पयोव्रतः ॥ ११.१४४[१४३ ] ॥
4885. एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् ।
4886. ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे ॥ ११.१४५[१४४ ] ॥
4887. अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुध्यति ।
4888. मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः ॥ ११.१४६[१४५ ] ॥
4889. अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा ।
4890. पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीशृतं पयः ॥ ११.१४७[१४६ ] ॥
4891. स्पृष्ट्व दत्त्वा च मदिरां विधिवत्प्रतिगृह्य च ।
4892. शूद्रोच्छिष्टाश्च पीत्वापः कुशवारि पिबेत्त्र्यहम् ॥ ११.१४८[१४७ ] ॥
4893. ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः ।
4894. प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुध्यति ॥ ११.१४९[१४८ ] ॥
4895. अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ।
4896. पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ ११.१५०[१४९ ] ॥
4897. वपनं मेखला दण्डो भैक्षचर्या व्रतानि च ।
4898. निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥ ११.१५१[१५० ] ॥
4899. अभोज्यानां तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टमेव च ।
4900. जग्ध्वा मांसमभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥ ११.१५२[१५१ ] ॥
4901. शुक्तानि च कषायांश्च पीत्वा मेध्यान्यपि द्विजः ।
4902. तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः ॥ ११.१५३[१५२ ] ॥
4903. विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।
4904. प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥ ११.१५४[१५३ ] ॥
4905. शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च ।
4906. अज्ञातं चैव सूनास्थमेतदेव व्रतं चरेत् ॥ ११.१५५[१५४ ] ॥
4907. क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे ।
4908. नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ॥ ११.१५६[१५५ ] ॥
4909. मासिकान्नं तु योऽश्नीयादसमावर्तको द्विजः ।
4910. स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ॥ ११.१५७[१५६ ] ॥
4911. ब्रह्मचारी तु योऽश्नीयान्मधु मांसं कथं चन ।
4912. स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥ ११.१५८[१५७ ] ॥
4913. बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च ।
4914. केशकीटावपन्नं च पिबेद्ब्रह्मसुवर्चलाम् ॥ ११.१५९[१५८ ] ॥
4915. अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता ।
4916. अज्ञानभुक्तं तूत्तार्यं शोध्यं वाप्याशु शोधनैः ॥ ११.१६०[१५९ ] ॥
4917. एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः ।
4918. स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ॥ ११.१६१[१६० ] ॥
4919. धान्यान्नधनचौर्याणि कृत्वा कामाद्द्विजोत्तमः ।
4920. स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति ॥ ११.१६२[१६१ ] ॥
4921. मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।
4922. कूपवापीजलानां च शुद्धिश्चान्द्रायणं स्मृतम् ॥ ११.१६३[१६२ ] ॥
4923. द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।
4924. चरेत्सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ ११.१६४[१६३ ] ॥
4925. भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।
4926. पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ ११.१६५[१६४ ] ॥
4927. तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।
4928. चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ ११.१६६[१६५ ] ॥
4929. मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
4930. अयःकांस्योपलानां च द्वादशाहं कणान्नता ॥ ११.१६७[१६६ ] ॥
4931. कार्पासकीटजोर्णानां द्विशफैकशफस्य च ।
4932. पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः ॥ ११.१६८[१६७ ] ॥
4933. एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः ।
4934. अगम्यागमनीयं तु व्रतैरेभिरपानुदेत् ॥ ११.१६९[१६८ ] ॥
4935. गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु ।
4936. सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥ ११.१७०[१६९ ] ॥
4937. पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुरेव च ।
4938. मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥ ११.१७१[१७० ] ॥
4939. एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान् ।
4940. ज्ञातित्वेनानुपेयास्ताः पतति ह्युपयन्नधः ॥ ११.१७२[१७१ ] ॥
4941. अमानुषीषू पुरुष उदक्यायामयोनिषु ।
4942. रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ॥ ११.१७३[१७२ ] ॥
4943. मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ।
4944. गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥ ११.१७४[१७३ ] ॥
4945. चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
4946. पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥ ११.१७५[१७४ ] ॥
4947. विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ।
4948. यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम् ॥ ११.१७६[१७५ ] ॥
4949. सा चेत्पुनः प्रदुष्येत्तु सदृशेनोपमन्त्रिता ।
4950. कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ॥ ११.१७७[१७६ ] ॥
4951. यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ।
4952. तद्भैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ ११.१७८[१७७ ] ॥
4953. एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः ।
4954. पतितैः संप्रयुक्तानामिमाः शृणुत निष्कृतीः ॥ ११.१७९[१७८ ] ॥
4955. संवत्सरेण पतति पतितेन सहाचरन् ।
4956. याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥ ११.१८०[१७९ ] ॥
4957. यो येन पतितेनैषां संसर्गं याति मानवः ।
4958. स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥ ११.१८१[१८० ] ॥
4959. पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः ।
4960. निन्दितेऽहनि सायाह्ने ज्ञातिर्त्विग्गुरुसंनिधौ ॥ ११.१८२[१८१ ] ॥
4961. दासी घटमपां पूर्णं पर्यस्येत्प्रेतवत्पदा ।
4962. अहोरात्रमुपासीरन्नशौचं बान्धवैः सह ॥ ११.१८३[१८२ ] ॥
4963. निवर्तेरंश्च तस्मात्तु संभाषणसहासने ।
4964. दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ॥ ११.१८४[१८३ ] ॥
4965. ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद्धनम् ।
4966. ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान् गुणतोऽधिकः ॥ ११.१८५[१८४ ] ॥
4967. प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् ।
4968. तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ ११.१८६[१८५ ] ॥
4969. स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ।
4970. सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ ११.१८७[१८६ ] ॥
4971. एतदेव विधिं कुर्याद्योषित्सु पतितास्वपि ।
4972. वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ॥ ११.१८८[१८७ ] ॥
4973. एनस्विभिरनिर्णिक्तैर्नार्थं किं चित्सहाचरेत् ।
4974. कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हि चित् ॥ ११.१८९[१८८ ] ॥
4975. बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।
4976. शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥ ११.१९०[१८९ ] ॥
4977. येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
4978. तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनाययेत् ॥ ११.१९१[१९० ] ॥
4979. प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ।
4980. ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ ११.१९२[१९१ ] ॥
4981. यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
4982. तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥ ११.१९३[१९२ ] ॥
4983. जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
4984. मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ ११.१९४[१९३ ] ॥
4985. उपवासकृशं तं तु गोव्रजात्पुनरागतम् ।
4986. प्रणतं प्रति पृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥ ११.१९५[१९४ ] ॥
4987. सत्यमुक्त्वा तु विप्रेषु विकिरेद्यवसं गवाम् ।
4988. गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् ॥ ११.१९६[१९५ ] ॥
4989. व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ।
4990. अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ॥ ११.१९७[१९६ ] ॥
4991. शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।
4992. संवत्सरं यवाहारस्तत्पापमपसेधति ॥ ११.१९८[१९७ ] ॥
4993. श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।
4994. नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति ॥ ११.१९९[१९८ ] ॥
4995. षष्ठान्नकालता मासं संहिताजप एव वा ।
4996. होमाश्च सकला नित्यमपाङ्क्त्यानां विशोधनम् ॥ ११.२००[१९९ ] ॥
4997. उष्ट्रयानं समारुह्य खरयानं तु कामतः ।
4998. स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥ ११.२०१[२०० ] ॥
4999. विनाद्भिरप्सु वाप्यार्तः शारीरं संनिषेव्य च ।
5000. सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति ॥ ११.२०२[२०१ ] ॥
5001. वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
5002. स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ ११.२०३[२०२ ] ॥
5003. हुङ्कारं ब्राह्मणस्योक्त्वा त्वम्कारं च गरीयसः ।
5004. स्नात्वानश्नन्नहः शेषमभिवाद्य प्रसादयेत् ॥ ११.२०४[२०३ ] ॥
5005. ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा ।
5006. विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥ ११.२०५[२०४ ] ॥
5007. अवगूर्य त्वब्दशतं सहस्रमभिहत्य च ।
5008. जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ ११.२०६[२०५ ] ॥
5009. शोणितं यावतः पांसून् संगृह्णाति महीतले ।
5010. तावन्त्यब्दसहस्राणि तत्कर्ता नरके वसेत् ॥ ११.२०७[२०६ ] ॥
5011. अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने ।
5012. कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ११.२०८[२०७ ] ॥
5013. अनुक्तनिष्कृतीनां तु पापानामपनुत्तये ।
5014. शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ ११.२०९[२०८ ] ॥
5015. यैरभ्युपायैरेनांसि मानवो व्यपकर्षति ।
5016. तान् वोऽभ्युपायान् वक्ष्यामि देवर्षिपितृसेवितान् ॥ ११.२१०[२०९ ] ॥
5017. त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ।
5018. त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन् द्विजः ॥ ११.२११[२१० ] ॥
5019. गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
5020. एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् ॥ ११.२१२[२११ ] ॥
5021. एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ।
5022. त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः ॥ ११.२१३[२१२ ] ॥
5023. तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् ।
5024. प्रतित्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः ॥ ११.२१४[२१३ ] ॥
5025. यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ।
5026. पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः ॥ ११.२१५[२१४ ] ॥
5027. एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् ।
5028. उपस्पृशंस्त्रिषवणमेतच्चाण्द्रायणं स्मृतम् ॥ ११.२१६[२१५ ] ॥
5029. एतमेव विधिं कृत्स्नमाचरेद्यवमध्यमे ।
5030. शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥ ११.२१७[२१६ ] ॥
5031. अष्टावष्टौ समश्नीयात्पिण्डान्मध्यंदिने स्थिते ।
5032. नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥ ११.२१८[२१७ ] ॥
5033. चतुरः प्रातरश्नीयात्पिण्डान् विप्रः समाहितः ।
5034. चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ ११.२१९[२१८ ] ॥
5035. यथा कथं चित्पिण्डानां तिस्रोऽशीतीः समाहितः ।
5036. मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ ११.२२०[२१९ ] ॥
5037. एतद्रुद्रास्तथादित्या वसवश्चाचरन् व्रतम् ।
5038. सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः ॥ ११.२२१[२२० ] ॥
5039. महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम् ।
5040. अहिंसा सत्यमक्रोधमार्जवं च समाचरेत् ॥ ११.२२२[२२१ ] ॥
5041. त्रिरह्नस्त्रिर्निशायां च सवासा जलमाविशेत् ।
5042. स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हि चित् ॥ ११.२२३[२२२ ] ॥
5043. स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा ।
5044. ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः ॥ ११.२२४[२२३ ] ॥
5045. सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः ।
5046. सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादृतः ॥ ११.२२५[२२४ ] ॥
5047. एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः ।
5048. अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् ॥ ११.२२६[२२५ ] ॥
5049. ख्यापनेनानुतापेन तपसाध्ययनेन च ।
5050. पापकृन्मुच्यते पापात्तथा दानेन चापदि ॥ ११.२२७[२२६ ] ॥
5051. यथा यथा नरोऽधर्मं स्वयं कृत्वानुभाषते ।
5052. तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते ॥ ११.२२८[२२७ ] ॥
5053. यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति ।
5054. तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते ॥ ११.२२९[२२८ ] ॥
5055. कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते ।
5056. नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः ॥ ११.२३०[२२९ ] ॥
5057. एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् ।
5058. मनोवाङ्गूर्तिभिर्नित्यं शुभं कर्म समाचरेत् ॥ ११.२३१[२३० ] ॥
5059. अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् ।
5060. तस्माद्विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ॥ ११.२३२[२३१ ] ॥
5061. यस्मिन् कर्मण्यस्य कृते मनसः स्यादलाघवम् ।
5062. तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् ॥ ११.२३३[२३२ ] ॥
5063. तपोमूलमिदं सर्वं दैवमानुषकं सुखम् ।
5064. तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः ॥ ११.२३४[२३३ ] ॥
5065. ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् ।
5066. वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ॥ ११.२३५[२३४ ] ॥
5067. ऋषयः संयतात्मानः फलमूलानिलाशनाः ।
5068. तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ॥ ११.२३६[२३५ ] ॥
5069. औषधान्यगदो विद्या दैवी च विविधा स्थितिः ।
5070. तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम् ॥ ११.२३७[२३६ ] ॥
5071. यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम् ।
5072. सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ११.२३८[२३७ ] ॥
5073. महापातकिनश्चैव शेषाश्चाकार्यकारिणः ।
5074. तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः ॥ ११.२३९[२३८ ] ॥
5075. कीताश्चाहिपतंगाश्च पशवश्च वयांसि च ।
5076. स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥ ११.२४०[२३९ ] ॥
5077. यत्किं चिदेनः कुर्वन्ति मनोवाङ्गूर्तिभिर्जनाः ।
5078. तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः ॥ ११.२४१[२४० ] ॥
5079. तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः ।
5080. इज्याश्च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च ॥ ११.२४२[२४१ ] ॥
5081. प्रजापतिरिदं शास्त्रं तपसैवासृजत्प्रभुः ।
5082. तथैव वेदानृषयस्तपसा प्रतिपेदिरे ॥ ११.२४३[२४२ ] ॥
5083. इत्येतत्तपसो देवा महाभाग्यं प्रचक्षते ।
5084. सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यमुत्तमम् ॥ ११.२४४[२४३ ] ॥
5085. वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा ।
5086. नाशयन्त्याशु पापानि महापातकजान्यपि ॥ ११.२४५[२४४ ] ॥
5087. यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात् ।
5088. तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ॥ ११.२४६[२४५ ] ॥
5089. इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि ।
5090. अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ॥ ११.२४७[२४६ ] ॥
5091. सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश ।
5092. अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥ ११.२४८[२४७ ] ॥
5093. कौत्सं जप्त्वाप इत्येतद्वसिष्ठं च प्रतीत्यृचम् ।
5094. माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ॥ ११.२४९[२४८ ] ॥
5095. सकृज्जप्त्वास्यवामीयं शिवसंकल्पमेव च ।
5096. अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः ॥ ११.२५०[२४९ ] ॥
5097. हविष्पान्तीयमभ्यस्य न तमं ह इतीति च ।
5098. जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ ११.२५१[२५० ] ॥
5099. एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् ।
5100. अवेत्यृचं जपेदब्दं यत्किं चेदमितीति वा ॥ ११.२५२[२५१ ] ॥
5101. प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ।
5102. जपंस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् ॥ ११.२५३[२५२ ] ॥
5103. सोमारौद्रं तु बह्वेनाः मासमभ्यस्य शुध्यति ।
5104. स्रवन्त्यामाचरन् स्नानमर्यम्णामिति च तृचम् ॥ ११.२५४[२५३ ] ॥
5105. अब्दार्धमिन्द्रमित्येतदेनस्वी सप्तकं जपेत् ।
5106. अप्रशस्तं तु कृत्वाप्सु मासमासीत भैक्षभुक् ॥ ११.२५५[२५४ ] ॥
5107. मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः ।
5108. सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इत्यृचम् ॥ ११.२५६[२५५ ] ॥
5109. महापातकसंयुक्तोऽनुगच्छेद्गाः समाहितः ।
5110. अभ्यस्याब्दं पावमानीर्भैक्षाहारो विशुध्यति ॥ ११.२५७[२५६ ] ॥
5111. अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् ।
5112. मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥ ११.२५८[२५७ ] ॥
5113. त्र्यहं तूपवसेद्युक्तस्त्रिरह्नोऽभ्युपयन्नपः ।
5114. मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाघमर्षणम् ॥ ११.२५९[२५८ ] ॥
5115. यथाश्वमेधः क्रतुराट्सर्वपापापनोदनः ।
5116. तथाघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ ११.२६०[२५९ ] ॥
5117. हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः ।
5118. ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किं चन ॥ ११.२६१[२६० ] ॥
5119. ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः ।
5120. साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥ ११.२६२[२६१ ] ॥
5121. यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति ।
5122. तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ॥ ११.२६३[२६२ ] ॥
5123. ऋचो यजूंषि चान्यानि सामानि विविधानि च ।
5124. एष ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित् ॥ ११.२६४[२६३ ] ॥
5125. आद्यं यत्त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता ।
5126. स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित् ॥ ११.२६५[२६४ ] ॥

Twealth Chapter

5127. चातुर्वर्ण्यस्य कृत्स्नोऽयमुक्तो धर्मस्त्वयानघः ।
5128. कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम् ॥ १२.१ ॥
5129. स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः ।
5130. अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ॥ १२.२ ॥
5131. शुभाशुभफलं कर्म मनोवाग्देहसंभवम् ।
5132. कर्मजा गतयो नॄणामुत्तमाधममध्यमः ॥ १२.३ ॥
5133. तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः ।
5134. दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम् ॥ १२.४ ॥
5135. परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ।
5136. वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥ १२.५ ॥
5137. पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः ।
5138. असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ १२.६ ॥
5139. अदत्तानामुपादानं हिंसा चैवाविधानतः ।
5140. परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥ १२.७ ॥
5141. मानसं मनसैवायमुपभुङ्क्ते शुभाशुभम् ।
5142. वाचा वाचा कृतं कर्म कायेनैव च कायिकम् ॥ १२.८ ॥
5143. शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।
5144. वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥ १२.९ ॥
5145. वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च ।
5146. यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥ १२.१० ॥
5147. त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः ।
5148. कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति ॥ १२.११ ॥
5149. योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
5150. यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ १२.१२ ॥
5151. जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम् ।
5152. येन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ १२.१३ ॥
5153. तावुभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च ।
5154. उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥ १२.१४ ॥
5155. असंख्या मूर्तयस्तस्य निष्पतन्ति शरीरतः ।
5156. उच्चावचानि भूतानि सततं चेष्टयन्ति याः ॥ १२.१५ ॥
5157. पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम् ।
5158. शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम् ॥ १२.१६ ॥
5159. तेनानुभूय ता यामीः शरीरेणेह यातनाः ।
5160. तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः ॥ १२.१७ ॥
5161. सोऽनुभूयासुखोदर्कान् दोषान् विषयसङ्गजान् ।
5162. व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ ॥ १२.१८ ॥
5163. तौ धर्मं पश्यतस्तस्य पापं चातन्द्रितौ सह ।
5164. याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम् ॥ १२.१९ ॥
5165. यद्याचरति धर्मं स प्रायशोऽधर्ममल्पशः ।
5166. तैरेव चावृतो भूतैः स्वर्गे सुखमुपाश्नुते ॥ १२.२० ॥
5167. यदि तु प्रायशोऽधर्मं सेवते धर्ममल्पशः ।
5168. तैर्भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ॥ १२.२१ ॥
5169. यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः ।
5170. तान्येव पञ्च भूतानि पुनरप्येति भागशः ॥ १२.२२ ॥
5171. एता दृष्ट्वास्य जीवस्य गतीः स्वेनैव चेतसा ।
5172. धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः ॥ १२.२३ ॥
5173. सत्त्वं रजस्तमश्चैव त्रीन् विद्यादात्मनो गुणान् ।
5174. यैर्व्याप्येमान् स्थितो भावान्महान् सर्वानशेषतः ॥ १२.२४ ॥
5175. यो यदैषां गुणो देहे साकल्येनातिरिच्यते ।
5176. स तदा तद्गुणप्रायं तं करोति शरीरिणम् ॥ १२.२५ ॥
5177. सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम् ।
5178. एतद्व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः ॥ १२.२६ ॥
5179. तत्र यत्प्रीतिसंयुक्तं किं चिदात्मनि लक्षयेत् ।
5180. प्रशान्तमिव शुद्धाभं सत्त्वं तदुपधारयेत् ॥ १२.२७ ॥
5181. यत्तु दुःखसमायुक्तमप्रीतिकरमात्मनः ।
5182. तद्रजो प्रतीपं विद्यात्सततं हारि देहिनाम् ॥ १२.२८ ॥
5183. यत्तु स्यान्मोहसंयुक्तमव्यक्तं विषयात्मकम् ।
5184. अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ १२.२९ ॥
5185. त्रयाणामपि चैतेषां गुणानां यः फलोदयः ।
5186. अग्र्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः ॥ १२.३० ॥
5187. वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः ।
5188. धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम् ॥ १२.३१ ॥
5189. आरम्भरुचिताधैर्यमसत्कार्यपरिग्रहः ।
5190. विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥ १२.३२ ॥
5191. लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता ।
5192. याचिष्णुता प्रमादश्च तामसं गुणलक्षणम् ॥ १२.३३ ॥
5193. त्रयाणामपि चैतेषां गुणानां त्रिषु तिष्ठताम् ।
5194. इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥ १२.३४ ॥
5195. यत्कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति ।
5196. तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥ १२.३५ ॥
5197. येनास्मिन् कर्मना लोके ख्यातिमिच्छति पुष्कलाम् ।
5198. न च शोचत्यसंपत्तौ तद्विज्ञेयं तु राजसम् ॥ १२.३६ ॥
5199. यत्सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन् ।
5200. येन तुष्यति चात्मास्य तत्सत्त्वगुणलक्षणम् ॥ १२.३७ ॥
5201. तमसो लक्षणं कामो रजसस्त्वर्थ उच्यते ।
5202. सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम् ॥ १२.३८ ॥
5203. येन यस्तु गुणेनैषां संसरान् प्रतिपद्यते ।
5204. तान् समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ॥ १२.३९ ॥
5205. देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः ।
5206. तिर्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः ॥ १२.४० ॥
5207. त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः ।
5208. अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः ॥ १२.४१ ॥
5209. स्थावराः कृमिकीटाश्च मत्स्याः सर्पाः सकच्छपाः ।
5210. पशवश्च मृगाश्चैव जघन्या तामसी गतिः ॥ १२.४२ ॥
5211. हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः ।
5212. सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः ॥ १२.४३ ॥
5213. चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः ।
5214. रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः ॥ १२.४४ ॥
5215. झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः ।
5216. द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः ॥ १२.४५ ॥
5217. राजानः क्षत्रियाश्चैव राज्ञां चैव पुरोहिताः ।
5218. वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः ॥ १२.४६ ॥
5219. गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च ये ।
5220. तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः ॥ १२.४७ ॥
5221. तापसा यतयो विप्रा ये च वैमानिका गणाः ।
5222. नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः ॥ १२.४८ ॥
5223. यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः ।
5224. पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः ॥ १२.४९ ॥
5225. ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च ।
5226. उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः ॥ १२.५० ॥
5227. एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः ।
5228. त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ॥ १२.५१ ॥
5229. इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च ।
5230. पापान् संयान्ति संसारानविद्वांसो नराधमाः ॥ १२.५२ ॥
5231. यां यां योनिं तु जीवोऽयं येन येनेह कर्मणा ।
5232. क्रमशो याति लोकेऽस्मिंस्तत्तत्सर्वं निबोधत ॥ १२.५३ ॥
5233. बहून् वर्षगणान् घोरान्नरकान् प्राप्य तत्क्षयात् ।
5234. संसारान् प्रतिपद्यन्ते महापातकिनस्त्विमान् ॥ १२.५४ ॥
5235. श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणां ।
5236. चण्डालपुक्कसानां च ब्रह्महा योनिमृच्छति ॥ १२.५५ ॥
5237. कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् ।
5238. हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥ १२.५६ ॥
5239. लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् ।
5240. हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ १२.५७ ॥
5241. तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि ।
5242. क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥ १२.५८ ॥
5243. हिंस्रा भवन्ति क्रव्यादाः कृमयोऽमेध्यभक्षिणः ।
5244. परस्परादिनः स्तेनाः प्रेत्यान्त्यस्त्रीनिषेविणः ॥ १२.५९ ॥
5245. संयोगं पतितैर्गत्वा परस्यैव च योषितम् ।
5246. अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ॥ १२.६० ॥
5247. मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः ।
5248. विविधाणि च रत्नानि जायते हेमकर्तृषु ॥ १२.६१ ॥
5249. धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः ।
5250. मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ॥ १२.६२ ॥
5251. मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः ।
5252. चीरीवाकस्तु लवणं बलाका शकुनिर्दधि ॥ १२.६३ ॥
5253. कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः ।
5254. कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ॥ १२.६४ ॥
5255. छुच्छुन्दरिः शुभान् गन्धान् पत्रशाकं तु बर्हिणः ।
5256. श्वावित्कृतान्नं विविधमकृतान्नं तु शल्यकः ॥ १२.६५ ॥
5257. बको भवति हृत्वाग्निं गृहकारी ह्युपस्करम् ।
5258. रक्तानि हृत्वा वासांसि जायते जीवजीवकः ॥ १२.६६ ॥
5259. वृको मृगेभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः ।
5260. स्त्रीमृक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः ॥ १२.६७ ॥
5261. यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः ।
5262. अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ १२.६८ ॥
5263. स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः ।
5264. एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ १२.६९ ॥
5265. स्वेभ्यः स्वेभ्यस्तु कर्मभ्यश्च्युता वर्णा ह्यनापदि ।
5266. पापान् संसृत्य संसारान् प्रेष्यतां यान्ति शत्रुषु ॥ १२.७० ॥
5267. वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्च्युतः ।
5268. अमेध्यकुणपाशी च क्षत्रियः कटपूतनः ॥ १२.७१ ॥
5269. मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ।
5270. चैलाशकश्च भवति शूद्रो धर्मात्स्वकाच्च्युतः ॥ १२.७२ ॥
5271. यथा यथा निषेवन्ते विषयान् विषयात्मकाः ।
5272. तथा तथा कुशलता तेषां तेषूपजायते ॥ १२.७३ ॥
5273. तेऽभ्यासात्कर्मणां तेषां पापानामल्पबुद्धयः ।
5274. संप्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु ॥ १२.७४ ॥
5275. तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् ।
5276. असिपत्रवनादीनि बन्धनछेदनानि च ॥ १२.७५ ॥
5277. विविधाश्चैव संपीडाः काकोलूकैश्च भक्षणम् ।
5278. करम्भवालुकातापान् कुम्भीपाकांश्च दारुणान् ॥ १२.७६ ॥
5279. संभवांश्च वियोनीषु दुःखप्रायासु नित्यशः ।
5280. शीतातपाभिघातांश्च विविधानि भयानि च ॥ १२.७७ ॥
5281. असकृद्गर्भवासेषु वासं जन्म च दारुणम् ।
5282. बन्धनानि च काष्ठानि परप्रेष्यत्वमेव च ॥ १२.७८ ॥
5283. बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनैः ।
5284. द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ॥ १२.७९ ॥
5285. जरां चैवाप्रतीकारां व्याधिभिश्चोपपीडनम् ।
5286. क्लेशांश्च विविधांस्तांस्तान्मृत्युमेव च दुर्जयम् ॥ १२.८० ॥
5287. यादृशेन तु भावेन यद्यत्कर्म निषेवते ।
5288. तादृशेन शरीरेण तत्तत्फलमुपाश्नुते ॥ १२.८१ ॥
5289. एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः ।
5290. नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ॥ १२.८२ ॥
5291. वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां च संयमः ।
5292. अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥ १२.८३ ॥
5293. सर्वेषामपि चैतेषां शुभानामिह कर्मणाम् ।
5294. किं चिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति ॥ १२.८४ ॥
5295. सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् ।
5296. तद्ध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ॥ १२.८५ ॥
5297. षण्णामेषां तु सर्वेषां कर्मणां प्रेत्य चेह च ।
5298. श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥ १२.८६ ॥
5299. वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः ।
5300. अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन् क्रियाविधौ ॥ १२.८७ ॥
5301. सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च ।
5302. प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ १२.८८ ॥
5303. इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।
5304. निष्कामं ज्ञातपूर्वं तु निवृत्तमुपदिश्यते ॥ १२.८९ ॥
5305. प्रवृत्तं कर्म संसेव्यं देवानामेति साम्यताम् ।
5306. निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै ॥ १२.९० ॥
5307. सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
5308. समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ॥ १२.९१ ॥
5309. यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः ।
5310. आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् ॥ १२.९२ ॥
5311. एतद्धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः ।
5312. प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा ॥ १२.९३ ॥
5313. पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् ।
5314. अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः ॥ १२.९४ ॥
5315. या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
5316. सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥ १२.९५ ॥
5317. उत्पद्यन्ते च्यवन्ते च यान्यतोऽन्यानि कानि चित् ।
5318. तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च ॥ १२.९६ ॥
5319. चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् ।
5320. भूतं भव्यं भविष्यं च सर्वं वेदात्प्रसिध्यति ॥ १२.९७ ॥
5321. शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
5322. वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः ॥ १२.९८ ॥
5323. बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् ।
5324. तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम् ॥ १२.९९ ॥
5325. सेनापत्यं च राज्यं च दण्डनेतृत्वमेव च ।
5326. सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ १२.१०० ॥
5327. यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान् ।
5328. तथा दहति वेदज्ञः कर्मजं दोषमात्मनः ॥ १२.१०१ ॥
5329. वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ।
5330. इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ॥ १२.१०२ ॥
5331. अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
5332. धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ १२.१०३ ॥
5333. तपो विद्या च विप्रस्य निःश्रेयसकरं परम् ।
5334. तपसा किल्बिषं हन्ति विद्ययामृतमश्नुते ॥ १२.१०४ ॥
5335. प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् ।
5336. त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥ १२.१०५ ॥
5337. आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।
5338. यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ १२.१०६ ॥
5339. नैःश्रेयसमिदं कर्म यथोदितमशेषतः ।
5340. मानवस्यास्य शास्त्रस्य रहस्यमुपदिश्यते ॥ १२.१०७ ॥
5341. अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत् ।
5342. यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः ॥ १२.१०८ ॥
5343. धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः ।
5344. ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ १२.१०९ ॥
5345. दशावरा वा परिषद्यं धर्मं परिकल्पयेत् ।
5346. त्र्यवरा वापि वृत्तस्था तं धर्मं न विचालयेत् ॥ १२.११० ॥
5347. त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः ।
5348. त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा ॥ १२.१११ ॥
5349. ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च ।
5350. त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये ॥ १२.११२ ॥
5351. एकोऽपि वेदविद्धर्मं यं व्यवस्येद्द्विजोत्तमः ।
5352. स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः ॥ १२.११३ ॥
5353. अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् ।
5354. सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ १२.११४ ॥
5355. यं वदन्ति तमोभूता मूर्खा धर्ममतद्विदः ।
5356. तत्पापं शतधा भूत्वा तद्वक्तॄननुगच्छति ॥ १२.११५ ॥
5357. एतद्वोऽभिहितं सर्वं निःश्रेयसकरं परम् ।
5358. अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम् ॥ १२.११६ ॥
5359. एवं स भगवान् देवो लोकानां हितकाम्यया ।
5360. धर्मस्य परमं गुह्यं ममेदं सर्वमुक्तवान् ॥ १२.११७ ॥
5361. सर्वमात्मनि संपश्येत्सच्चासच्च समाहितः ।
5362. सर्वं ह्यात्मनि संपश्यन्नाधर्मे कुरुते मनः ॥ १२.११८ ॥
5363. आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम् ।
5364. आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् ॥ १२.११९ ॥
5365. खं संनिवेशयेत्खेषु चेष्टनस्पर्शनेऽनिलम् ।
5366. पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु ॥ १२.१२० ॥
5367. मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् ।
5368. वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम् ॥ १२.१२१ ॥
5369. प्रशासितारं सर्वेषामणीयांसमणोरपि ।
5370. रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥ १२.१२२ ॥
5371. एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् ।
5372. इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥ १२.१२३ ॥
5373. एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः ।
5374. जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् ॥ १२.१२४ ॥
5375. एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना ।
5376. स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम् ॥ १२.१२५ ॥
5377. इत्येतन्मानवं शास्त्रं भृगुप्रोक्तं पठन् द्विजः ।
5378. भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम् ॥ १२.१२६ ॥