अथातो न्यायाध्ययनस्य पार्षदं वर्तयिष्यामः १ पदानां संहितां विद्यात् २ पदविधिरिति ३ द्विरुदात्तं बृहस्पत्यादीनाम् ४ प्रत्यञ्चां द्वे उपोत्तमे ५ अवर्णमध्य आकार एकादेशे विशेषः ६ अवर्णान्ताञ्च ७ इकारादौ च ८ एकारादौ च ९ कृदन्ते द्व्युपसर्गे १० गतिपूर्वो यदा धातुः ११ उपसर्गपूर्वमाख्यातम् १२ वचने वचने पूर्वम् १३ एकेन द्वे १४ द्विनतिकानि वा १५ परकारणानि १६ परयोगीनि १७ अर्थपादादिषूदात्तमाख्यातमामन्त्रितं पदम् १८ व्याघ्रादीन्यनुदात्तानि पादादीनामपोदितम् १९ वाक्यविपर्यये पदलोपेषु पादादिवत्स्वरः २० चयोगादनिघातः २१ वायोगादनिघातः २२ आमन्त्रितादाद्युदात्तात् २३ लुप्तकरणान्यकरणानि वा २४ अन्ययोगादनिघातः २५ नहीत्यनेन युक्तानि २६ यदित्येनेन समस्तेन २७ वचनात्परेण च सर्वत्र युक्तं वापवादो वा लुप्तं वा तत्पदं येन योगः २८
Vedanga
सर्वार्थं धर्मं प्रथमम् । उपवादाननुवदेत् ३ ब्राह्मणक्षत्रियवैश्यरथकाराणाँ यज्ञाः ४ निषादस्थपतेरिष्ट्यग्न्याधेयम् ५ अध्वर्युर्यजुर्वेदेन करोत्यृग्वेदेन होता सामवेदेनोद्गाता सर्वैर्ब्रह्मा ६ उच्चैरृग्वेदसामवेदाभ्यामुपाँ शु यजुषोच्चैः संप्रैषैः ७ सँ स्वारैकस्वर्यमिति शब्दन्यायः ८ प्राङ्मुखः कर्म कुर्यादा चतुर्थात्कर्मणः प्रसंपश्यन् ९ उत्तरतउपचारो विहारः १० न यज्ञाङ्गेनात्मानमभिविपरिहरेत् ११ न विहारादपपर्यावर्तेत १२ अन्तराणि यज्ञाङ्गानि बाह्याः कर्तारः १३ कर्तॄणां च प्रधानकारिणोऽभ्यन्तरा बाह्या इतरे १४ यज्ञोपवीती कर्माणि कुर्यात्प्राचीनावीती पित्र्याण्याचान्तोदकोऽहसन् १५
You must be logged in to post a comment.