Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Easy Sanskrit grammar

Easy Sanskrit grammar

Hindu Holy Man

Vedic rishis are the careers of Eterlan Sanatan Vedic Dharma.

ॐ असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मामृतं गमय ।।
ॐ शान्ति शान्ति शान्तिः ।। [ बृहदारण्यक उपनिषद् 1.3.28.]

माहेश्वराणि सूत्राणि

  1.  (अइउण्)  (ऋऌक् )  (एओङ् )  (ऐऔच् )  (हयवरट् )  (लँण् )
  2.  (ञमङणनम् )  (झभञ् )
  3.  (घढधष् ) (जबगडदश् )
  4.  (खफछठथचटतव् )(कपय् )
  5.  (शषसर् )  (हल् )

अ आ इ ई उ ऊ ऋ ॠ ऌ ए ऐ ओ औ अं अः क् ख् ग् घ् ङ् च् छ् ज् झ् ञ् ट् ठ् ड् ढ् ण् त् थ् द् ध् न् प् फ् ब् भ् म् य् र् ल् व् श् ष् स् ह् ळ्

SABDA RUPA

Rāma (noun, masculine, akārānta)अकारांत पुल्लिंग.

Singular-  Dual – Plural

  1. रामः (rāmaḥ) रामौ (rāmau) रामाः (rāmāḥ)
  2. रामम् (rāmam) रामौ (rāmau) रामान् (rāmān)
  3. रामेण (rāmeṇa) रामाभ्याम् (rāmābhyām) रामैः (rāmaiḥ)
  4. रामाय (rāmāya) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
  5. रामात् (rāmāt) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
  6. रामस्य (rāmasya) रामयोः (rāmayoḥ) रामाणाम् (rāmāṇām)
  7. रामे (rāme) रामयोः (rāmayoḥ) रामेषु (rāmeṣhu)
  8. हे राम (he rāma) हे रामौ (he rāmau) हे रामाः (he rāmāḥ)

सम्बोधन:- अंश अंशौ अंशाः

 इकारन्तः पुंलिङ्गः ’हरि’ शब्दः 
विभक्तिएकवचनम्द्विवचनम्बहुवचनम्
प्रथमाहरिःहरीहरयः
स.प्रथमाहे हरिहे हरीहे हरयः
द्वितीयाहरिम्हरीहरीन्
तृतीयाहरिणाहरिभ्याम्हरिभि:
चतुर्थीहरयेहरिभ्याम्हरिभ्यः
पञ्चमीहरेःहरिभ्याम्हरिभ्यः
षष्ठीहरेःहर्योःहरीणाम्
सप्तमीहरौहर्योःहरिषु
इकारन्तः पुंलिङ्गः ’पति’ शब्दः 
विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा पतिः पती पतयः
स.प्रथमा हे पति हे पती हे पतयः
द्वितीया पतिम् पती पतीन्
तृतीया पत्या पतिभ्याम् पतिभि:
चतुर्थी पत्ये पतिभ्याम् पतिभ्यः
पञ्चमी पत्युः पतिभ्याम् पतिभ्यः
षष्ठी पत्युः पत्योः पतीणाम
सप्तमी पत्यौ पत्योः पतिषु
 
 
 

Prefixes (upasarga) There are 22 of these. 
pra (प्र)
parA (परा)
apa (अप)
sam (सम्)
anu (अनु)
ava (अव)-अवगच्छति
nis (निस्)
nir (निर्)
dus (दुस्)
dur (दुर्)
vi (वि)
A (आ)- आगच्छति
ni (नि)
adhi (अधि)
ati (अति)
api (अपि)
su (सु)
abhi (अभि)
prati (प्रति)
pari (परि)
upa (उप)
ud (उद्)


SanskritSanskrit It is the oldest living language and civilizational mark. The language of Rig Veda or Atharva Veda (10000 years old) is a pre-Sanskrit Vedic language. It has its own Pratisakhya (Grammar) and Nirukta (Vocabulary).  40% of Tamil is Sanskrit. Before the written form, it was in the form of oral tradition. Such is the case of  Six Kanda Ramayana. Before Valmiki, it was in Oral form. Sanskrit has been the language of  Jambudvipa. The mother tongue of Sunok, Vasistha, Viswamitra or grandparents of  Zarathustra (Resource person of Abrahamic Religions) was the language of Rig Veda. The legend goes that the origin of Sanskrit is the sky, therefore, it is called Deva Bhasa. Conjugation Of Verb

Conjugation of गच्छति (gacchati) –root गम्
 NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd person

गच्छति ›

gacchati

गच्छतः›

gacchataḥ

गच्छन्ति

gacchanti

गच्छते
gacchate
गच्छेते
gacchete
गच्छन्ते
gacchante
गम्यते
gamyate
गम्येते
gamyete
गम्यन्ते
gamyante
2nd personगच्छसि›
gacchasi
गच्छथः›
gacchathaḥ
गच्छथ
gacchatha
गच्छसे
gacchase
गच्छेथे
gacchethe
गच्छध्वे
gacchadhve
गम्यसे
gamyase
गम्येथे
gamyethe
गम्येध्वे
gamyedhve
1st personगच्छामि›
gacchāmi
गच्छावः›
gacchāvaḥ
गच्छामः
gacchāmaḥ
गच्छे
gacche
गच्छावहे
gacchāvahe
गच्छामहे
gacchāmahe
गम्ये
gamye
गम्यावहे
gamyāvahe
गम्यामहे
gamyāmahe
Past tense (Imperfect)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअगच्छत्
agacchat
अगच्छताम्
agacchatām
अगच्छन्
agacchan
अगच्छत
agacchata
अगच्छेताम्
agacchetām
अगच्छन्त
agacchanta
अगम्यत
agamyata
अगम्येताम्
agamyetām
अगम्यन्त
agamyanta
2nd personअगच्छः
agacchaḥ
अगच्छतम्
agacchatam
अगच्छत
agacchata
अगच्छथाः
agacchathāḥ
अगच्छेथाम्
agacchethām
अगच्छध्वम्
agacchadhvam
अगम्यथाः
agamyathāḥ
अगम्येथाम्
agamyethām
अगम्यध्वम्
agamyadhvam
1st personअगच्छम्
agaccham
अगच्छाव
agacchāva
अगच्छाम
agacchāma
अगच्छे
agacche
अगच्छावहि
agacchāvahi
अगच्छामहि
agacchāmahi
अगम्ये
agamye
अगम्यावहि
agamyāvahi
अगम्यामहि
agamyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personगच्छतु
gacchatu
गच्छताम्
gacchatām
गच्छन्तु
gacchantu
गच्छताम्
gacchatām
गच्छेताम्
gacchetām
गच्छन्ताम्
gacchantām
गम्यताम्
gamyatām
गम्येताम्
gamyetām
गम्यन्ताम्
gamyantām
2nd personगच्छ
gaccha
गच्छतम्
gacchatam
गच्छत
gacchata
गच्छस्व
gacchasva
गच्छेथाम्
gacchethām
गच्छध्वम्
gacchadhvam
गम्यस्व
gamyasva
गम्येथाम्
gamyethām
गम्यध्वम्
gamyadhvam
1st personगच्छानि
gacchāni
गच्छाव
gacchāva
गच्छाम
gacchāma
गच्छै
gacchai
गच्छावहै
gacchāvahai
गच्छामहै
gacchāmahai
गम्यै
gamyai
गम्यावहै
gamyāvahai
गम्यामहै
gamyāmahai
 Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personगच्छेत्
gacchet
गच्छेताम्
gacchetām
गच्छेयुः
gaccheyuḥ
गच्छेत
gaccheta
गच्छेयाताम्
gaccheyātām
गच्छेरन्
gaccheran
गम्येत
gamyeta
गम्येयाताम्
gamyeyātām
गम्येरन्
gamyeran
2nd personगच्छेः
gaccheḥ
गच्छेतम्
gacchetam
गच्छेत
gaccheta
गच्छेथाः
gacchethāḥ
गच्छेयाथाम्
gaccheyāthām
गच्छेध्वम्
gacchedhvam
गम्येथाः
gamyethāḥ
गम्येयाथाम्
gamyeyāthām
गम्येध्वम्
gamyedhvam
1st personगच्छेयम्
gaccheyam
गच्छेव
gaccheva
गच्छेम
gacchema
गच्छेय
gaccheya
गच्छेवहि
gacchevahi
गच्छेमहि
gacchemahi
गम्येय
gamyeya
गम्येवहि
gamyevahi
गम्येमहि
gamyemahi

Pratya + गम्

  1. शतृ गच्छन्
  2. शानच् गम्यमानः
  3. क्तवतु गतवान्
  4. क्त गतः
  5. यत् गम्यम्- गन्तुम् योग्यम्
  6. अनीयर् गमनीयम्
  7. तव्यम् गन्तव्यम्
  8. सन् जिगमिषा
  9. णिच् गमयति
  10. तुम् गन्तुम्
  11. त्वा गत्वा