साम्बं सदाशिवं देवं तन्त्रमार्गप्रदर्शकम् । मङलाय च लोकानां भक्तानां रक्षणाय च-विद्याप्रदं गणपतिं सर्वप्रत्यूहनाशकम् । भक्ताभीष्टप्रदातारं बुद्धिजाड्यापहारकम्-तथा श्रेयस्करी शक्तिं नत्वा मन्त्रमहोदधेः । भाषाटीकां वितनुते मालवीयः सुधाकरः-नारोचकीं न वा क्लिष्टां नाव्यक्तां न च विस्तृताम् । पदाक्षरानुगां स्पष्टां भावमात्रप्रबोधिनीम्...
Tantra
आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्तिव्रातं तस्य स्वरूपं स च निज महसश्छादनाद्बद्धरूपः ।
आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह यत्संग्रहेणार्थ एषः ॥३३०॥
मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते तत्सद्भावाद्विमलमपि तद्भाति मालिन्यधाम ।
यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरीं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का ॥३३१॥
भावव्रात हठाज्जनस्य...
न ध्यानं धारणा नैव न स्थानं वर्णमेव च ।
न रेचकं पूरकञ्चैव नरोद्घातञ्च कुम्भकम् -न चान्तमादिमध्यस्थं न सतो वृद्धिरेव च ।
ग्राह्यग्राहकनिर्मुक्तग्रन्थातीतञ्च यद्भवेत्
न मे बन्धो न मोक्षो मे भीतस्यैता विभीषिकाः - प्रतिबिम्बम् इदम् बुद्धेर् जलेष्व् इव विवस्वतः.........The breath is exhaled with the sound 'Ha' and inhaled again with the sound 'Sa'. Thus the individual always repeats this particular mantra Hamsa
शास्त्रं च परमेश्वरभाषितम् एव प्रमाणम् ।
अपरशास्त्रोक्तानाम् अर्थानां तत्र वैविक्त्येन अभ्युपगमात् तदर्थातिरिक्तयुक्तिसिद्धनिरूपणाच् च तेन अपरागमोक्तं ज्ञानं तावत एव बन्धात् विमोचकम् न सर्वस्मात् सर्वस्मात् तु विमोचकं परमेश्वरशास्त्रं पञ्चस्रोतोमयं दशाष्टादशवस्वष्टभेदभिन्नम् ।
कुलार्णवतन्त्र
रुद्रयामलतन्त्र
स्वछन्दतन्त्र
सिद्धयोगेश्वरीमातातन्त्र
हूंकारी कालरुपी नरपिशितमुखा सान्द्ररौद्रारजिह्वे
हूँकारी घोरनादे परमशिरशिखा हारती पिङ्गलाक्षे।
ओं बुद्धकापालिनी ह्रीः। ओं कापालवज्रिणी आः। विध्वंसय सर्वनागान्। उत्थापय विध्याधरान्। जीवापय
कालदष्टान्। भो भो भगवति बुद्धकापालिनी सर्वनागक्षयंकरी। हः ह हः स्वाहा॥
Advocatetanmoy is an authority on the Mahanirvana Tantra, a Sanskrit text that is part of the Agama-Shastra tradition of Sanatan Dharma. It has written extensively on the text, which is the source of much of the knowledge and understanding...
In "Reminiscences of the Tantric Vision," Advocateanmoy writes about its experience with Tantric meditation and how it has helped it to develop a deeper understanding of the universe and his own consciousness. It talks about the importance of understanding...
You must be logged in to post a comment.