An enquiry is to be instituted, at all times, into the Highest Person, denoted by the term “Brahman”, the greatest of all because of His infinite, inconceivable and innate nature, qualities, powers and so on,—by one who has studied...
Vedanta
श्रीभगवानुवाच – अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम्।पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ १ ॥ ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि।तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥ २ ॥ यथा महान्ति भूतानिभूतेषूच्चावचेष्वनु।प्रविष्टान्यप्रविष्टानितथा तेषु न तेष्वहम् ॥ ३ ॥ एतावदेव जिज्ञास्यंतत्त्व जिज्ञासुनाऽऽत्मनः।अन्वयव्यतिरेकाभ्यां यत्स्यात् सर्वत्र सर्वदा ॥ ४ ॥
अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्नात्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृतः ।
You may call the Vedas Hindu, but Hindu is a foreign name. We are not Hindus. Our real identification is varnasrama. Varnasrama denotes the followers of the Vedas, those who accept the human society in eight divisions of varna...
एकं सर्वगतं व्योम बहिरन्तर्यथा घटे । नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा-अहो निरञ्जनः शान्तो बोधोऽहं प्रकृतेः परः ।
एतावन्तमहं कालं मोहेनैव विडम्बितः
श्रीमद्भागवतमहापुराणम्- एकादशः स्कन्धः अथ षड्विंशोऽध्यायः ऐलगीतम् श्रीभगवानुवाच – मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः। आनन्दं परमात्मानमात्मस्थं समुपैति माम् ॥ १ गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया। गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः। वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥ २ सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित्। तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत्...
We know from Scripture that there is a Supreme Person whose nature is absolute bliss and goodness; who is fundamentally antagonistic to all evil; who is the cause of the origination, sustentation, and dissolution of the world; who differs...
तत्र स्मृतिव्यावृत्तं प्रमात्वमनधिगताबाधितार्थविषयकज्ञानत्वम् । स्मृतिसाधारणन्तु अबाधितार्थविषयकज्ञानत्वम् । नीरूपस्यापि कालस्येन्द्रियवेद्यत्वाभ्युपगमेन, धारावाहिकबुद्धेरपि पूर्वपूर्वज्ञानाविषयतत्तत्क्षणविशेषविषयकत्वेन न तत्राव्याप्तिः । किञ्च सिद्धान्ते धारावाहिकबुद्धिस्थले न ज्ञानभेदः । किन्तु यावद्घटस्फुरणं तावद्घटाकारान्तःकरणवृत्तिरेकैव, न तु नाना । वृत्तेः स्वविरोधिवृत्युत्पत्तिपर्यन्तं स्थायित्वाभ्युपगमात् । तथा च तत्प्रतिफलितचैतन्यरूपं घटादिज्ञानमपि तत्र तावत्कालीनमेकमेव इति नाव्याप्तिशङ्कापि...
सनत-सुजात-Free from all kinds of duality, it is manifest as the universe and all-pervading. Men of learning say that it is without any change, except in the language used to describe it. The Soul is the cause of my...
বৈদিক কবি প্রকৃতির জীবন্ত ও দেবোপম শক্তিগুলির পূজা করেন বটে, কিন্তু তাঁহার এই অদ্বৈতধৰ্ম্ম একটু বিশেষ ধরণের। ইন্দ্র, বরুণ, অগ্নি, সূৰ্য্য এই সকল দেবাত্মা বটে, কিন্তু ইহাদের ব্যক্তিগত স্বাতন্ত্র্য তেমন সুস্পষ্ট নহে—ইহাদের পরস্পরের মধ্যে আকার-বিনিময় ও পরিবর্ত্তন চলিতেছে। এই...
जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता
तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् ।
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः
मुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ॥