RIG VEDA MANTRA SAMHITA [ Srutis ]
Tenth Mandalam Mantram
TOTAL HYMN [1-191] SUKTAM
[1-25][SUKTAM]
अग्रे बर्हन्नुषसामूर्ध्वो अस्थान निर्जगन्वान तमसोज्योतिषागात |
अग्निर्भानुना रुशता सवङग आ जातोविश्वा सद्मान्यप्राः ||
स जातो गर्भो असि रोदस्योरग्ने चारुर्विभ्र्त ओषधीषु |
चित्रः शिशुः परि तमांस्यक्तून पर मात्र्भ्यो अधिकनिक्रदत गाः ||
विष्णुरित्था परममस्य विद्वाञ जातो बर्हन्नभि पातित्र्तीयम |
आसा यदस्य पयो अक्रत सवं सचेतसो अभ्यर्चन्त्यत्र ||
अत उ तवा पितुभ्र्तो जनित्रीरन्नाव्र्धं परति चरन्त्यन्नैः |
ता ईं परत्येषि पुनरन्यरूपा असि तवं विक्षुमानुषीषु होता ||
होतारं चित्ररथमध्वरस्य यज्ञस्य-यज्ञस्य केतुंरुशन्तम |
परत्यर्धिं देवस्य-देवस्य मह्ना शरिया तवग्निमतिथिं जनानाम ||
स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभाप्र्थिव्याः |
अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान ||
आ हि दयावाप्र्थिवी अग्न उभे सदा पुत्रो न मातराततन्थ |
पर याह्यछोशतो यविष्ठाथा वह सहस्येहदेवान || [1]
agne bṛhannuṣasāmūrdhvo asthān nirjaghanvān tamasojyotiṣāghāt |
aghnirbhānunā ruśatā svaṅgha ā jātoviśvā sadmānyaprāḥ ||
sa jāto gharbho asi rodasyoraghne cārurvibhṛta oṣadhīṣu |
citraḥ śiśuḥ pari tamāṃsyaktūn pra mātṛbhyo adhikanikradat ghāḥ ||
viṣṇuritthā paramamasya vidvāñ jāto bṛhannabhi pātitṛtīyam |
āsā yadasya payo akrata svaṃ sacetaso abhyarcantyatra ||
ata u tvā pitubhṛto janitrīrannāvṛdhaṃ prati carantyannaiḥ |
tā īṃ pratyeṣi punaranyarūpā asi tvaṃ vikṣumānuṣīṣu hotā ||
hotāraṃ citrarathamadhvarasya yajñasya-yajñasya ketuṃruśantam |
pratyardhiṃ devasya-devasya mahnā śriyā tvaghnimatithiṃ janānām ||
sa tu vastrāṇyadha peśanāni vasāno aghnirnābhāpṛthivyāḥ |
aruṣo jātaḥ pada iḷāyāḥ purohito rājanyakṣīha devān ||
ā hi dyāvāpṛthivī aghna ubhe sadā putro na mātarātatantha |
pra yāhyachośato yaviṣṭhāthā vaha sahasyehadevān ||
पिप्रीहि देवानुशतो यविष्ठ विद्वान रतून्रतुपतेयजेह |
ये दैव्या रत्विजस्तेभिरग्ने तवं होतॄणामस्यायजिष्ठः ||
वेषि होत्रमुत पोत्रं जनानां मन्धातासि दरविणोदार्तावा |
सवाहा वयं कर्णवामा हवींषि देवो देवान्यजत्वग्निरर्हन ||
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोळुम |
अग्निर्विद्वान स यजात सेदु होता सो अध्वरांस रतून कल्पयाति ||
यद वो वयं परमिनाम वरतानि विदुषं देवाविदुष्टरासः |
अग्निष टद विश्वमा पर्णाति विद्वान्येभिर्देवान रतुभिः कल्पयाति ||
यत पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वतेमर्त्यासः |
अग्निष टद धोता करतुविद विजानन्यजिष्ठो देवान रतुशो यजाति ||
विश्वेषां हयध्वराणामनीकं चित्रं केतुं जनितात्वा जजान |
स आ यजस्व नर्वतीरनु कषा सपार्हािषः कषुमतीर्विश्वजन्याः ||
यं तवा दयावाप्र्थिवी यं तवापस्त्वष्टा यं तवासुजनिमा जजान |
पन्थामनु परविद्वान्पित्र्याणं दयुमदग्ने समिधानो वि भाहि ||
piprīhi devānuśato yaviṣṭha vidvān ṛtūnrtupateyajeha |
ye daivyā ṛtvijastebhiraghne tvaṃ hotṝṇāmasyāyajiṣṭhaḥ ||
veṣi hotramuta potraṃ janānāṃ mandhātāsi draviṇodāṛtāvā |
svāhā vayaṃ kṛṇavāmā havīṃṣi devo devānyajatvaghnirarhan ||
ā devānāmapi panthāmaghanma yacchaknavāma tadanupravoḷum |
aghnirvidvān sa yajāt sedu hotā so adhvarāṃsa ṛtūn kalpayāti ||
yad vo vayaṃ pramināma vratāni viduṣaṃ devāaviduṣṭarāsaḥ |
aghniṣ ṭad viśvamā pṛṇāti vidvānyebhirdevān ṛtubhiḥ kalpayāti ||
yat pākatrā manasā dīnadakṣā na yajñasya manvatemartyāsaḥ |
aghniṣ ṭad dhotā kratuvid vijānanyajiṣṭho devān ṛtuśo yajāti ||
viśveṣāṃ hyadhvarāṇāmanīkaṃ citraṃ ketuṃ janitātvā jajāna |
sa ā yajasva nṛvatīranu kṣā spārhāiṣaḥ kṣumatīrviśvajanyāḥ ||
yaṃ tvā dyāvāpṛthivī yaṃ tvāpastvaṣṭā yaṃ tvāsujanimā jajāna |
panthāmanu pravidvānpitṛyāṇaṃ dyumadaghne samidhāno vi bhāhi ||
इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमानदर्शि |
चिकिद वि भाति भासा बर्हतासिक्नीमेति रुशतीमपाजन ||
कर्ष्णां यदेनीमभि वर्पसा भूज्जनयन योषाम्ब्र्हतः पितुर्जाम |
ऊर्ध्वं भानुं सूर्यस्य सतभायन्दिवो वसुभिररतिर्वि भाति ||
भद्रो भद्रया सचमान आगात सवसारं जारो अभ्येतिपश्चात |
सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन रुशद्भिर्वर्णैरभि राममस्थात ||
अस्य यामासो बर्हतो न वग्नूनिन्धाना अग्नेः सख्युःशिवस्य |
इड्यस्य वर्ष्णो बर्हतः सवासो भामासो यामन्नक्तवश्चिकित्रे ||
सवना न यस्य भामासः पवन्ते रोचमानस्य बर्हतःसुदिवः |
जयेष्ठेभिर्यस्तेजिष्ठैः करीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति दयाम ||
अस्य शुष्मासो दद्र्शानपवेर्जेहमानस्य सवनयन नियुद्भिः |
परत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा ||
स आ वक्षि महि न आ च सत्सि दिवस्प्र्थिव्योररतिर्युवत्योः |
अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भीरभस्वानेह गम्याः ||
ino rājannaratiḥ samiddho raudro dakṣāya suṣumānadarśi |
cikid vi bhāti bhāsā bṛhatāsiknīmeti ruśatīmapājan ||
kṛṣṇāṃ yadenīmabhi varpasā bhūjjanayan yoṣāmbṛhataḥ piturjām |
ūrdhvaṃ bhānuṃ sūryasya stabhāyandivo vasubhiraratirvi bhāti ||
bhadro bhadrayā sacamāna āghāt svasāraṃ jāro abhyetipaścāt |
supraketairdyubhiraghnirvitiṣṭhan ruśadbhirvarṇairabhi rāmamasthāt ||
asya yāmāso bṛhato na vaghnūnindhānā aghneḥ sakhyuḥśivasya |
iḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmannaktavaścikitre ||
svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥsudivaḥ |
jyeṣṭhebhiryastejiṣṭhaiḥ krīḷumadbhirvarṣiṣṭhebhirbhānubhirnakṣati dyām ||
asya śuṣmāso dadṛśānapaverjehamānasya svanayan niyudbhiḥ |
pratnebhiryo ruśadbhirdevatamo vi rebhadbhiraratirbhāti vibhvā ||
sa ā vakṣi mahi na ā ca satsi divaspṛthivyoraratiryuvatyoḥ |
aghniḥ sutukaḥ sutukebhiraśvai rabhasvadbhīrabhasvāneha ghamyāḥ ||
पर ते यक्षि पर त इयर्मि मन्म भुवो यथा वन्द्यो नोहवेषु |
धन्वन्निव परपा असि तवमग्न इयक्षवे पूरवेप्रत्न राजन ||
यं तवा जनासो अभि संचरन्ति गाव उष्णमिव वरजंयविष्ठ |
दूतो देवानामसि मर्त्यानामन्तर्महांश्चरसि रोचनेन ||
शिशुं न तवा जेन्यं वर्धयन्ती माता बिभर्तिसचनस्यमाना |
धनोरधि परवता यासि हर्यञ जिगीषसेपशुरिवावस्र्ष्टः ||
मूरा अमूर न वयं चिकित्वो महित्वमग्ने तवमङग वित्से |
शये वव्रिश्चरति जिह्वयादन रेरिह्यते युवतिंविश्पतिः सन ||
कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः |
अस्नातापो वर्षभो न पर वेति सचेतसो यं पर्णयन्तमर्ताः ||
तनूत्यजेव तस्करा वनर्गु रशनाभिर्दशभिरभ्यधीताम |
इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथंन शुचयद्भिरङगैः ||
बरह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत |
रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुछन ||
pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo nohaveṣu |
dhanvanniva prapā asi tvamaghna iyakṣave pūravepratna rājan ||
yaṃ tvā janāso abhi saṃcaranti ghāva uṣṇamiva vrajaṃyaviṣṭha |
dūto devānāmasi martyānāmantarmahāṃścarasi rocanena ||
śiśuṃ na tvā jenyaṃ vardhayantī mātā bibhartisacanasyamānā |
dhanoradhi pravatā yāsi haryañ jighīṣasepaśurivāvasṛṣṭaḥ ||
mūrā amūra na vayaṃ cikitvo mahitvamaghne tvamaṅgha vitse |
śaye vavriścarati jihvayādan rerihyate yuvatiṃviśpatiḥ san ||
kūcijjāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ |
asnātāpo vṛṣabho na pra veti sacetaso yaṃ parṇayantamartāḥ ||
tanūtyajeva taskarā vanarghu raśanābhirdaśabhirabhyadhītām |
iyaṃ te aghne navyasī manīṣā yukṣvā rathaṃna śucayadbhiraṅghaiḥ ||
brahma ca te jātavedo namaśceyaṃ ca ghīḥ sadamidvardhanī bhūt |
rakṣā ṇo aghne tanayāni tokā rakṣota nastanvo aprayuchan ||
एकः समुद्रो धरुणो रयीणामस्मद धर्दो भूरिजन्मा विचष्टे |
सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्येनिहितं पदं वेः ||
समानं नीळं वर्षणो वसानाः सं जग्मिरे महिषार्वतीभिः |
रतस्य पदं कवयो नि पान्ति गुहा नामानिदधिरे पराणि ||
रतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती |
विश्वस्य नाभिं चरतो धरुवस्य कवेश्चित्तन्तुं मनसा वियन्तः ||
रतस्य हि वर्तनयः सुजातमिषो वाजाय परदिवःसचन्ते |
अधीवासं रोदसी वावसाने घर्तैरन्नैर्वाव्र्धाते मधूनाम ||
सप्त सवसॄररुषीर्वावशानो विद्वान मध्व उज्जभाराद्र्शे कम |
अन्तर्येमे अन्तरिक्षे पुराजा इछन वव्रिमविदत्पूषणस्य ||
सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात |
आयोर्ह सकम्भ उपमस्य नीळे पथांविसर्गे धरुणेषु तस्थौ ||
असच्च सच्च परमे वयोमन दक्षस्य जन्मन्नदितेरुपस्थे |
अग्निर्ह नः पर थमजा रतस्य पूर्व आयुनि वर्षभश्चधेनुः ||
ekaḥ samudro dharuṇo rayīṇāmasmad dhṛdo bhūrijanmā vicaṣṭe |
siṣaktyūdharniṇyorupastha utsasya madhyenihitaṃ padaṃ veḥ ||
samānaṃ nīḷaṃ vṛṣaṇo vasānāḥ saṃ jaghmire mahiṣāarvatībhiḥ |
ṛtasya padaṃ kavayo ni pānti ghuhā nāmānidadhire parāṇi ||
ṛtāyinī māyinī saṃ dadhāte mitvā śiśuṃ jajñaturvardhayantī |
viśvasya nābhiṃ carato dhruvasya kaveścittantuṃ manasā viyantaḥ ||
ṛtasya hi vartanayaḥ sujātamiṣo vājāya pradivaḥsacante |
adhīvāsaṃ rodasī vāvasāne ghṛtairannairvāvṛdhāte madhūnām ||
sapta svasṝraruṣīrvāvaśāno vidvān madhva ujjabhārādṛśe kam |
antaryeme antarikṣe purājā ichan vavrimavidatpūṣaṇasya ||
sapta maryādāḥ kavayastatakṣustāsāmekāmidabhyaṃhuro ghāt |
āyorha skambha upamasya nīḷe pathāṃvisarghe dharuṇeṣu tasthau ||
asacca sacca parame vyoman dakṣasya janmannaditerupasthe |
aghnirha naḥ pra thamajā ṛtasya pūrva āyuni vṛṣabhaścadhenuḥ ||
अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ |
जयेष्ठेभिर्यो भानुभिरषूणां पर्येति परिवीतोविभावा ||
यो भनुभिर्विभावा विभात्यग्निर्देवेभिरतावाजस्रः |
आ यो विवाय सख्या सखिभ्यो.अपरिह्व्र्तो अत्यो न सप्तिः ||
ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसोव्युष्टौ |
आ यस्मिन मना हवींष्यग्नावरिष्टरथस्कभ्नाति शूषैः ||
शूषेभिर्व्र्धो जुषाणो अर्कैर्देवानछा रघुपत्वाजिगाति |
मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान ||
तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिराक्र्णुध्वम |
आ यं विप्रासो मतिभिर्ग्र्णन्ति जातवेदसंजुह्वं सहानाम ||
सं यस्मिन विश्वा वसूनि जग्मुर्वाजे नाश्वाःसप्तीवन्त एवैः |
अस्मे ऊतीरिन्द्रवाततमा अर्वाचीनाग्न आ कर्णुष्व ||
अधा हयग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ |
तं ते देवासो अनु केतमायन्नधावर्धन्त परथमासूमाः ||
ayaṃ sa yasya śarmannavobhiraghneredhate jaritābhiṣṭau |
jyeṣṭhebhiryo bhānubhirṣūṇāṃ paryeti parivītovibhāvā ||
yo bhanubhirvibhāvā vibhātyaghnirdevebhirtāvājasraḥ |
ā yo vivāya sakhyā sakhibhyo.aparihvṛto atyo na saptiḥ ||
īśe yo viśvasyā devavīterīśe viśvāyuruṣasovyuṣṭau |
ā yasmin manā havīṃṣyaghnāvariṣṭarathaskabhnāti śūṣaiḥ ||
śūṣebhirvṛdho juṣāṇo arkairdevānachā raghupatvājighāti |
mandro hotā sa juhvā yajiṣṭhaḥ sammiślo aghnirā jigharti devān ||
tamusrāmindraṃ na rejamānamaghniṃ ghīrbhirnamobhirākṛṇudhvam |
ā yaṃ viprāso matibhirghṛṇanti jātavedasaṃjuhvaṃ sahānām ||
saṃ yasmin viśvā vasūni jaghmurvāje nāśvāḥsaptīvanta evaiḥ |
asme ūtīrindravātatamā arvācīnāaghna ā kṛṇuṣva ||
adhā hyaghne mahnā niṣadyā sadyo jajñāno havyo babhūtha |
taṃ te devāso anu ketamāyannadhāvardhanta prathamāsaūmāḥ ||
सवस्ति नो दिवो अग्ने पर्थिव्या विश्वायुर्धेहि यजथाय देव |
सचेमहि तव दस्म परकेतैरुरुष्या ण उरुभिर्देवशंसैः ||
इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गर्णन्तिरधः |
यदा ते मर्तो अनु भोगमानड वसो दधानोमतिभिः सुजात ||
अग्निं मन्ये पितरमग्निमापिमग्निं भरातरं सदमित्सखायम |
अग्नेरनीकं बर्हतः सपर्यं दिवि शुक्रंयजतं सूर्यस्य ||
सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं तरायसे दम आनित्यहोता |
रतवा स रोहिदश्वः पुरुक्षुर्द्युभिरस्माहभिर्वाममस्तु ||
दयुभिर्हितं मित्रमिव परयोगं परत्नं रत्विजमध्वरस्यजारम |
बाहुभ्यामग्निमायवो.अजनन्त विक्षु होतारं नयसादयन्त ||
सवयं यजस्व दिवि देव देवान किं ते पाकः कर्णवदप्रचेताः |
यथायज रतुभिर्देव देवानेवा यजस्वतन्वं सुजात ||
भवा नो अग्ने.अवितोत गोपा भवा वयस्क्र्दुत नोवयोधाः |
रास्वा च नः सुमहो हव्यदातिं तरास्वोत नस्तन्वो अप्रयुछन ||
svasti no divo aghne pṛthivyā viśvāyurdhehi yajathāya deva |
sacemahi tava dasma praketairuruṣyā ṇa urubhirdevaśaṃsaiḥ ||
imā aghne matayastubhyaṃ jātā ghobhiraśvairabhi ghṛṇantiradhaḥ |
yadā te marto anu bhoghamānaḍ vaso dadhānomatibhiḥ sujāta ||
aghniṃ manye pitaramaghnimāpimaghniṃ bhrātaraṃ sadamitsakhāyam |
aghneranīkaṃ bṛhataḥ saparyaṃ divi śukraṃyajataṃ sūryasya ||
sidhrā aghne dhiyo asme sanutrīryaṃ trāyase dama ānityahotā |
ṛtavā sa rohidaśvaḥ purukṣurdyubhirasmāahabhirvāmamastu ||
dyubhirhitaṃ mitramiva prayoghaṃ pratnaṃ ṛtvijamadhvarasyajāram |
bāhubhyāmaghnimāyavo.ajananta vikṣu hotāraṃ nyasādayanta ||
svayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavadapracetāḥ |
yathāyaja ṛtubhirdeva devānevā yajasvatanvaṃ sujāta ||
bhavā no aghne.avitota ghopā bhavā vayaskṛduta novayodhāḥ |
rāsvā ca naḥ sumaho havyadātiṃ trāsvota nastanvo aprayuchan ||
पर केतुना बर्हता यात्यग्निरा रोदसी वर्षभो रोरवीति |
दिवश्चिदन्तानुपमानुदानळ अपामुपस्थे महिषोववर्ध ||
मुमोद गर्भो वर्षभः ककुद्मानस्रेमा वत्सः शिमीवानरावीत |
स देवतात्युद्यतानि कर्ण्वन सवेषु कषयेषुप्रथमो जिगाति ||
आ यो मूर्धानं पित्रोररब्ध नयध्वरे दधिरे सूरोर्णः |
अस्य पत्मन्नरुषीरश्वभुध्ना रतस्य योनौतन्वो जुषन्त ||
उष-उषो हि वसो अग्रमेषि तवं यमयोरभवो विभावा |
रताय सप्त दधिषे पदानि जनयन मित्रं तन्वे सवायै ||
भुवश्चक्षुर्मह रतस्य गोपा भुवो वरुणो यद रतायवेषि |
भुवो अपां नपाज्जातवेदो भुवो दूतो यस्यहव्यं जुजोषः ||
भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसेशिवाभिः |
दिवि मूर्धानं दधिषे सवर्षां जिह्वामग्नेचक्र्षे हव्यवाहम ||
अस्य तरितः करतुना वव्रे अन्तरिछन धीतिं पितुरेवैःपरस्य |
सचस्यमानः पित्रोरुपस्थे जामि बरुवाणायुधानि वेति ||
स पित्र्याण्यायुधनि विद्वनिन्द्रेषित आप्त्यो अभ्ययुध्यत |
तरिशीर्षाणं सप्तरश्मिं जघन्वान तवाष्ट्रस्य चिन्निः सस्र्जे तरितो गाः ||
भूरीदिन्द्र उदिनक्षन्तमोजो.अवाभिनत सत्पतिर्मन्यमानम |
तवाष्ट्रस्य चिद विश्वरूपस्य गोनामाचक्रणस्त्रीणि शीर्षा परा वर्क ||
pra ketunā bṛhatā yātyaghnirā rodasī vṛṣabho roravīti |
divaścidantānupamānudānaḷ apāmupasthe mahiṣovavardha ||
mumoda gharbho vṛṣabhaḥ kakudmānasremā vatsaḥ śimīvānarāvīt |
sa devatātyudyatāni kṛṇvan sveṣu kṣayeṣuprathamo jighāti ||
ā yo mūrdhānaṃ pitrorarabdha nyadhvare dadhire sūroarṇaḥ |
asya patmannaruṣīraśvabhudhnā ṛtasya yonautanvo juṣanta ||
uṣa-uṣo hi vaso aghrameṣi tvaṃ yamayorabhavo vibhāvā |
ṛtāya sapta dadhiṣe padāni janayan mitraṃ tanve svāyai ||
bhuvaścakṣurmaha ṛtasya ghopā bhuvo varuṇo yad ṛtāyaveṣi |
bhuvo apāṃ napājjātavedo bhuvo dūto yasyahavyaṃ jujoṣaḥ ||
bhuvo yajñasya rajasaśca netā yatrā niyudbhiḥ sacaseśivābhiḥ |
divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvāmaghnecakṛṣe havyavāham ||
asya tritaḥ kratunā vavre antarichan dhītiṃ piturevaiḥparasya |
sacasyamānaḥ pitrorupasthe jāmi bruvāṇaāyudhāni veti ||
sa pitryāṇyāyudhani vidvanindreṣita āptyo abhyayudhyat |
triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cinniḥ sasṛje trito ghāḥ ||
bhūrīdindra udinakṣantamojo.avābhinat satpatirmanyamānam |
tvāṣṭrasya cid viśvarūpasya ghonāmācakraṇastrīṇi śīrṣā parā vark ||
आपो हि षठा मयोभुवस्ता न ऊर्जे दधातन |
महेरणाय चक्षसे ||
यो वः शिवतमो रसस्तस्य भजयतेह नः |
उशतीरिवमातरः ||
तस्मा अरं गमाम वो यस्य कषयाय जिन्वथ |
आपोजनयथा च नः ||
शं नो देवीरभिष्टय आपो भवन्तु पीतये |
शं योरभि सरवन्तु नः ||
ईशाना वार्याणां कषयन्तीश्चर्षणीनाम |
अपोयाचामि भेषजम ||
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा |
अग्निं चविश्वशम्भुवम ||
आपः पर्णीत भेषजां वरूथं तन्वे मम |
जयोक चसूर्यं दर्शे ||
इदमापः पर वहत यत किं च दुरितं मयि |
यद वाहमभिदुद्रोह यद व शेप उतान्र्तम ||
आपो अद्यान्वचारिषं रसेन समगस्महि |
पयस्वानग्ना गहि तं मा सं सर्ज वर्चसा ||
āpo hi ṣṭhā mayobhuvastā na ūrje dadhātana |
maheraṇāya cakṣase ||
yo vaḥ śivatamo rasastasya bhajayateha naḥ |
uśatīrivamātaraḥ ||
tasmā araṃ ghamāma vo yasya kṣayāya jinvatha |
āpojanayathā ca naḥ ||
śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye |
śaṃ yorabhi sravantu naḥ ||
īśānā vāryāṇāṃ kṣayantīścarṣaṇīnām |
apoyācāmi bheṣajam ||
apsu me somo abravīdantarviśvāni bheṣajā |
aghniṃ caviśvaśambhuvam ||
āpaḥ pṛṇīta bheṣajāṃ varūthaṃ tanve mama |
jyok casūryaṃ dṛśe ||
idamāpaḥ pra vahata yat kiṃ ca duritaṃ mayi |
yad vāhamabhidudroha yad va śepa utānṛtam ||
āpo adyānvacāriṣaṃ rasena samaghasmahi |
payasvānaghnaā ghahi taṃ mā saṃ sṛja varcasā ||
ओ चित सखायं सख्या वव्र्त्यां तिरः पुरू चिदर्णवंजगन्वन |
पितुर्नपातमा दधीत वेधा अधि कषमिप्रतरं दिध्यानः ||
न ते सखा सख्यं वष्ट्येतत सलक्ष्मा यद विषुरूपाभवाति |
महस पुत्रसो असुरस्य वीरा दिवो धर्तारौर्विया परि खयन ||
उशन्ति घा ते अम्र्तास एतदेकस्य चित तयजसं मर्त्यस्य |
नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमाविविश्याः ||
न यत पुरा चक्र्मा कद ध नूनं रता वदन्तो अन्र्तंरपेम |
गन्धर्वो अप्स्वप्या च योषा सा नो नाभिःपरमं जामि तन नौ ||
गर्भे नु नौ जनिता दम्पती कर्देवास्त्वष्टा सविताविश्वरूपः |
नाकिरस्य पर मिनन्ति वरतानि वेद नावस्यप्र्थिवि उत दयौः ||
को अस्य वेद परथमस्याह्नः क ईं ददर्श क इह परवोचत |
बर्हन मित्रस्य वरुणस्य धाम कदु बरव आहनोवीच्या नॄन ||
यमस्य मा यम्यं काम आगन समाने योनौ सहशेय्याय |
जायेव पत्ये तन्वं रिरिच्यां वि चिद वर्हेव रथ्येव चक्रा ||
न तिष्ठन्ति न नि मिषन्त्येते देवानां सपश इह येचरन्ति |
अन्येन मदाहनो याहि तुयं तेन वि वर्ह रथ्येवचक्रा ||
रात्रीभिरस्मा अहभिर्दशस्येत सूर्यस्य चक्षुर्मुहुरुन्मिमीयात |
दिवा पर्थिव्या मिथुना सबन्धू यमीर्यमस्यबिभ्र्यादजामि ||
आ घा ता गछानुत्तरा युगानि यत्र जामयः कर्णवन्नजामि |
उप बर्ब्र्हि वर्षभाय बाहुमन्यमिछस्व सुभगेपतिं मत ||
किं भरतासद यदनाथं भवाति किमु सवसा यन निरतिर्निगछत |
काममूता बह्वेतद रपामि तन्वा मे तन्वं सम्पिप्र्ग्धि ||
न वा उ ते तन्वा तन्वं सं पप्र्च्यां पापमाहुर्यःस्वसारं निगछात |
अन्येन मत परमुदः कल्पयस्व न तेभ्रात सुभगे वष्ट्येतत ||
बतो बतसि यम नैव ते मनो हर्दयं चाविदाम |
अन्या किलत्वां कक्ष्येव युक्तं परि षवजाते लिबुजेव वर्क्षम ||
अन्यमू षु तवं यम्यन्य उ तवां परि षवजाते लिबुजेवव्र्क्षम |
तस्य वा तवं मन इछा स वा तवाधा कर्णुष्वसंविदं सुभद्राम ||
cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ purū cidarṇavaṃjaghanvan |
piturnapātamā dadhīta vedhā adhi kṣamiprataraṃ didhyānaḥ ||
na te sakhā sakhyaṃ vaṣṭyetat salakṣmā yad viṣurūpābhavāti |
mahas putraso asurasya vīrā divo dhartāraurviyā pari khyan ||
uśanti ghā te amṛtāsa etadekasya cit tyajasaṃ martyasya |
ni te mano manasi dhāyyasme janyuḥ patistanvamāviviśyāḥ ||
na yat purā cakṛmā kad dha nūnaṃ ṛtā vadanto anṛtaṃrapema |
ghandharvo apsvapyā ca yoṣā sā no nābhiḥparamaṃ jāmi tan nau ||
gharbhe nu nau janitā dampatī kardevāstvaṣṭā savitāviśvarūpaḥ |
nākirasya pra minanti vratāni veda nāvasyapṛthivi uta dyauḥ ||
ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pravocat |
bṛhan mitrasya varuṇasya dhāma kadu brava āhanovīcyā nṝn ||
yamasya mā yamyaṃ kāma āghan samāne yonau sahaśeyyāya |
jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā ||
na tiṣṭhanti na ni miṣantyete devānāṃ spaśa iha yecaranti |
anyena madāhano yāhi tuyaṃ tena vi vṛha rathyevacakrā ||
rātrībhirasmā ahabhirdaśasyet sūryasya cakṣurmuhurunmimīyāt |
divā pṛthivyā mithunā sabandhū yamīryamasyabibhṛyādajāmi ||
ā ghā tā ghachānuttarā yughāni yatra jāmayaḥ kṛṇavannajāmi |
upa barbṛhi vṛṣabhāya bāhumanyamichasva subhaghepatiṃ mat ||
kiṃ bhratāsad yadanāthaṃ bhavāti kimu svasā yan nirtirnighachat |
kāmamūtā bahvetad rapāmi tanvā me tanvaṃ sampipṛghdhi ||
na vā u te tanvā tanvaṃ saṃ papṛcyāṃ pāpamāhuryaḥsvasāraṃ nighachāt |
anyena mat pramudaḥ kalpayasva na tebhrāta subhaghe vaṣṭyetat ||
bato batasi yama naiva te mano hṛdayaṃ cāvidāma |
anyā kilatvāṃ kakṣyeva yuktaṃ pari ṣvajāte libujeva vṛkṣam ||
anyamū ṣu tvaṃ yamyanya u tvāṃ pari ṣvajāte libujevavṛkṣam |
tasya vā tvaṃ mana ichā sa vā tavādhā kṛṇuṣvasaṃvidaṃ subhadrām ||
वर्षा वर्ष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः |
विश्वं स वेद वरुणो यथा धिया सयज्ञियो यजतु यज्ञियान रतून ||
रपद गन्धर्वीरप्या च योषणा नदस्य नादे परि पातुमे मनः |
इष्टस्य मध्ये अदितिर्नि धातु नो भराता नोज्येष्ठः परथमो वि वोचति ||
सो चिन नु भद्रा कषुमती यशस्वत्युषा उवास मनवेस्वर्वती |
यदीमुशन्तमुशतामनु करतुमग्निंहोतारं विदथाय जीजनन ||
अध तयं दरप्सं विभ्वं विचक्षणं विराभरदिषितः शयेनो अध्वरे |
यदी विशो वर्णते दस्ममार्याग्निं होतारमध धीरजायत ||
सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषःस्वध्वरः |
विप्रस्य वा यच्छशमान उक्थ्यं वाजंससवानुपयासि भूरिभिः ||
उदीरय पितरा जार आ भगमियक्षति हर्यतो हर्त्तैष्यति |
विवक्ति वह्निः सवपस्यते मखस्तविष्यते असुरोवेपते मती ||
यस्ते अग्ने सुमतिं मर्तो अक्षत सहसः सूनो अति स परश्र्ण्वे |
इषं दधानो वहमानो अश्वैरा स दयुमानमवान भूषति दयून ||
यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र |
रत्ना च यद विभजासि सवधावो भागं नो अत्र वसुमन्तंवीतात ||
शरुधी नो अग्ने सदने सधस्थे युक्ष्वा रथमम्र्तस्यद्रवित्नुम |
आ नो वह रोदसी देवपुत्रे माकिर्देवानामपभूरिह सयाः ||
vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditeradābhyaḥ |
viśvaṃ sa veda varuṇo yathā dhiyā sayajñiyo yajatu yajñiyān ṛtūn ||
rapad ghandharvīrapyā ca yoṣaṇā nadasya nāde pari pātume manaḥ |
iṣṭasya madhye aditirni dhātu no bhrātā nojyeṣṭhaḥ prathamo vi vocati ||
so cin nu bhadrā kṣumatī yaśasvatyuṣā uvāsa manavesvarvatī |
yadīmuśantamuśatāmanu kratumaghniṃhotāraṃ vidathāya jījanan ||
adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ virābharadiṣitaḥ śyeno adhvare |
yadī viśo vṛṇate dasmamāryāaghniṃ hotāramadha dhīrajāyata ||
sadāsi raṇvo yavaseva puṣyate hotrābhiraghne manuṣaḥsvadhvaraḥ |
viprasya vā yacchaśamāna ukthyaṃ vājaṃsasavānupayāsi bhūribhiḥ ||
udīraya pitarā jāra ā bhaghamiyakṣati haryato hṛttaiṣyati |
vivakti vahniḥ svapasyate makhastaviṣyate asurovepate matī ||
yaste aghne sumatiṃ marto akṣat sahasaḥ sūno ati sa praśṛṇve |
iṣaṃ dadhāno vahamāno aśvairā sa dyumānamavān bhūṣati dyūn ||
yadaghna eṣā samitirbhavāti devī deveṣu yajatā yajatra |
ratnā ca yad vibhajāsi svadhāvo bhāghaṃ no atra vasumantaṃvītāt ||
śrudhī no aghne sadane sadhasthe yukṣvā rathamamṛtasyadravitnum |
ā no vaha rodasī devaputre mākirdevānāmapabhūriha syāḥ ||
दयावा ह कषामा परथमे रतेनाभिश्रावे भवतःसत्यवाचा |
देवो यन मर्तान यजथाय कर्ण्वन सीदद्धोता परत्यं सवमसुं यन ||
देवो देवान परिभूरतेन वहा नो हव्यं परथमश्चिकित्वान |
धूमकेतुः समिधा भार्जीको मन्द्रो होता नित्योवाचा यजीयान ||
सवाव्र्ग देवस्याम्र्तं यदी गोरतो जातासो धारयन्तौर्वी |
विश्वे देवा अनु तत ते यजुर्गुर्दुहे यदेनीदिव्यं घर्तं वाः ||
अर्चामि वां वर्धायापो घर्तस्नू दयावाभूमी शर्णुतंरोदसी मे |
अहा यद दयावो.असुनीतिमयन मध्वा नो अत्रपितरा शिशीताम ||
किं सविन नो राजा जग्र्हे कदस्याति वरतं चक्र्मा को विवेद |
मित्रश्चिद धि षमा जुहुराणो देवाञ्छ्लोको नयातामपि वाजो अस्ति ||
दुर्मन्त्वत्राम्र्तस्य नाम सलक्ष्मा यद विषुरूपाभवाति |
यमस्य यो मनवते सुमन्त्वग्ने तं रष्व पाह्यप्रयुछन ||
यस्मिन देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते |
सूर्ये जयोतिरदधुर्मास्यक्तून परि दयोतनिं चरतोजस्रा ||
यस्मिन देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म |
मित्रो नो अत्रादितिरनागान सविता देवो वरुणाय वोचत ||
शरुधी नो अग्ने सदने सधस्थे युक्ष्वा … ||
dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥsatyavācā |
devo yan martān yajathāya kṛṇvan sīdaddhotā pratyaṃ svamasuṃ yan ||
devo devān paribhūrtena vahā no havyaṃ prathamaścikitvān |
dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityovācā yajīyān ||
svāvṛgh devasyāmṛtaṃ yadī ghorato jātāso dhārayantaurvī |
viśve devā anu tat te yajurghurduhe yadenīdivyaṃ ghṛtaṃ vāḥ ||
arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃrodasī me |
ahā yad dyāvo.asunītimayan madhvā no atrapitarā śiśītām ||
kiṃ svin no rājā jaghṛhe kadasyāti vrataṃ cakṛmā ko viveda |
mitraścid dhi ṣmā juhurāṇo devāñchloko nayātāmapi vājo asti ||
durmantvatrāmṛtasya nāma salakṣmā yad viṣurūpābhavāti |
yamasya yo manavate sumantvaghne taṃ ṛṣva pāhyaprayuchan ||
yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante |
sūrye jyotiradadhurmāsyaktūn pari dyotaniṃ caratoajasrā ||
yasmin devā manmani saṃcarantyapīcye na vayamasya vidma |
mitro no atrāditiranāghān savitā devo varuṇāya vocat ||
śrudhī no aghne sadane sadhasthe yukṣvā … ||
युजे वां बरह्म पूर्व्यं नमोभिर्वि शलोक एतु पथ्येवसूरेः |
शर्ण्वन्तु विश्वे अम्र्तस्य पुत्रा आ ये धामानिदिव्यानि तस्थुः ||
यमे इव यतमाने यदैतं पर वां भरन मानुषादेवयन्तः |
आ सीदतं सवमु लोकं विदाने सवासस्थेभवतमिन्दवे नः ||
पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि वरतेन |
अक्षरेण परति मिम एतां रतस्य नाभावधि सं पुनामि ||
देवेभ्यः कमव्र्णीत मर्त्युं परजायै कमम्र्तंनाव्र्णीत |
बर्हस्पतिं यज्ञमक्र्ण्वत रषिं परियांयमस्तन्वं परारिरेचीत ||
सप्त कषरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्न्र्तम |
उभे इदस्योभयस्य राजत उभे यतेते उभयस्यपुष्यतः ||
yuje vāṃ brahma pūrvyaṃ namobhirvi śloka etu pathyevasūreḥ |
śṛṇvantu viśve amṛtasya putrā ā ye dhāmānidivyāni tasthuḥ ||
yame iva yatamāne yadaitaṃ pra vāṃ bharan mānuṣādevayantaḥ |
ā sīdataṃ svamu lokaṃ vidāne svāsasthebhavatamindave naḥ ||
pañca padāni rupo anvarohaṃ catuṣpadīmanvemi vratena |
akṣareṇa prati mima etāṃ ṛtasya nābhāvadhi saṃ punāmi ||
devebhyaḥ kamavṛṇīta mṛtyuṃ prajāyai kamamṛtaṃnāvṛṇīta |
bṛhaspatiṃ yajñamakṛṇvata ṛṣiṃ priyāṃyamastanvaṃ prārirecīt ||
sapta kṣaranti śiśave marutvate pitre putrāso apyavīvatannṛtam |
ubhe idasyobhayasya rājata ubhe yatete ubhayasyapuṣyataḥ ||
परेयिवांसं परवतो महीरनु बहुभ्यः पन्थामनुपस्पशनम |
वैवस्वतं संगमनं जनानां यमंराजानं हविषा दुवस्य ||
यमो नो गातुं परथमो विवेद नैष गव्यूतिरपभर्तवा उ |
यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाःपथ्या अनु सवाः ||
मातली कव्यैर्यमो अङगिरोभिर्ब्र्हस्पतिरकवभिर्वाव्र्धानः |
यांश्च देवा वाव्र्धुर्ये च देवांस्वाहान्ये सवधयान्ये मदन्ति ||
इमं यम परस्तरमा हि सीदाङगिरोभिः पित्र्भिःसंविदानः |
आ तवा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ||
अङगिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व |
विवस्वन्तं हुवे यः पिता ते.अस्मिन यज्ञे बर्हिष्यानिषद्य ||
अङगिरसो नः पितरो नवग्वा अथर्वाणो भर्गवः सोम्यासः |
तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसेस्याम ||
परेहि परेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरःपरेयुः |
उभा राजाना सवधया मदन्ता यमं पश्यासिवरुणं च देवम ||
सं गछस्व पित्र्भिः सं यमेनेष्टापूर्तेन परमेव्योमन |
हित्वायावद्यं पुनरस्तमेहि सं गछस्व तन्वासुवर्चाः ||
अपेत वीत वि च सर्पतातो.अस्मा एतं पितरो लोकमक्रन |
अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ||
अति दरव सारमेयौ शवानौ चतुरक्षौ शबलौ साधुनापथा |
अथा पितॄन सुविदत्रानुपेहि यमेन ये सधमादम्मदन्ति ||
यौ ते शवानौ यम रक्षितारौ चतुरक्षौ पथिरक्षीन्र्चक्षसौ |
ताभ्यामेनं परि देहि राजन सवस्ति चास्मानमीवं च धेहि ||
उरूणसावसुत्र्पा उदुम्बलौ यमस्य दूतौ चरतो जनाननु |
तावस्मभ्यं दर्शये सूर्याय पुनर्दातामसुमद्येह भद्रम ||
यमाय सोमं सुनुत यमय जुहुता हविः |
यमं ह यज्ञोगछत्यग्निदूतो अरंक्र्तः ||
यमाय घर्तवद धविर्जुहोत पर च तिष्ठत |
स नोदेवेष्वा यमद दीर्घमायुः पर जीवसे ||
यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन |
इदं नमर्षिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिक्र्द्भ्यः ||
तरिकद्रुकेभिः पतति षळ उर्वीरेकमिद बर्हत |
तरिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता ||
pareyivāṃsaṃ pravato mahīranu bahubhyaḥ panthāmanupaspaśanam |
vaivasvataṃ saṃghamanaṃ janānāṃ yamaṃrājānaṃ haviṣā duvasya ||
yamo no ghātuṃ prathamo viveda naiṣa ghavyūtirapabhartavā u |
yatrā naḥ pūrve pitaraḥ pareyurenā jajñānāḥpathyā anu svāḥ ||
mātalī kavyairyamo aṅghirobhirbṛhaspatirkvabhirvāvṛdhānaḥ |
yāṃśca devā vāvṛdhurye ca devāṃsvāhānye svadhayānye madanti ||
imaṃ yama prastaramā hi sīdāṅghirobhiḥ pitṛbhiḥsaṃvidānaḥ |
ā tvā mantrāḥ kaviśastā vahantvenā rājanhaviṣā mādayasva ||
aṅghirobhirā ghahi yajñiyebhiryama vairūpairiha mādayasva |
vivasvantaṃ huve yaḥ pitā te.asmin yajñe barhiṣyāniṣadya ||
aṅghiraso naḥ pitaro navaghvā atharvāṇo bhṛghavaḥ somyāsaḥ |
teṣāṃ vayaṃ sumatau yajñiyānāmapi bhadre saumanasesyāma ||
prehi prehi pathibhiḥ pūrvyebhiryatrā naḥ pūrve pitaraḥpareyuḥ |
ubhā rājānā svadhayā madantā yamaṃ paśyāsivaruṇaṃ ca devam ||
saṃ ghachasva pitṛbhiḥ saṃ yameneṣṭāpūrtena paramevyoman |
hitvāyāvadyaṃ punarastamehi saṃ ghachasva tanvāsuvarcāḥ ||
apeta vīta vi ca sarpatāto.asmā etaṃ pitaro lokamakran |
ahobhiradbhiraktubhirvyaktaṃ yamo dadātyavasānamasmai ||
ati drava sārameyau śvānau caturakṣau śabalau sādhunāpathā |
athā pitṝn suvidatrānupehi yamena ye sadhamādammadanti ||
yau te śvānau yama rakṣitārau caturakṣau pathirakṣīnṛcakṣasau |
tābhyāmenaṃ pari dehi rājan svasti cāsmāanamīvaṃ ca dhehi ||
urūṇasāvasutṛpā udumbalau yamasya dūtau carato janānanu |
tāvasmabhyaṃ dṛśaye sūryāya punardātāmasumadyeha bhadram ||
yamāya somaṃ sunuta yamaya juhutā haviḥ |
yamaṃ ha yajñoghachatyaghnidūto araṃkṛtaḥ ||
yamāya ghṛtavad dhavirjuhota pra ca tiṣṭhata |
sa nodeveṣvā yamad dīrghamāyuḥ pra jīvase ||
yamāya madhumattamaṃ rājñe havyaṃ juhotana |
idaṃ namaṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ ||
trikadrukebhiḥ patati ṣaḷ urvīrekamid bṛhat |
triṣṭubghāyatrī chandāṃsi sarvā tā yama āhitā ||
उदीरतामवर उत परास उन मध्यमाः पितरःसोम्यासः |
असुं य ईयुरव्र्का रतज्ञास्ते नो.अवन्तुपितरो हवेषु ||
इदं पित्र्भ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः |
ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुव्र्जनासुविक्षु ||
आहं पितॄन सुविदत्रानवित्सि नपातं च विक्रमणं चविष्णोः |
बर्हिषदो ये सवधया सुतस्य भजन्त पित्वस्तैहागमिष्ठाः ||
बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चक्र्मा जुषध्वम |
त आ गतावसा शन्तमेनाथा नः शं योररपोदधात ||
उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु परियेषु |
त आ गमन्तु त इह शरुवन्त्वधि बरुवन्तु ते.अवन्त्वस्मान ||
आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गर्णीतविश्वे |
मा हिंसिष्ट पितरः केन चिन नो यद व आगःपुरुषता कराम ||
आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय |
पुत्रेभ्यः पितरस्तस्य वस्वः पर यछत त इहोर्जन्दधात ||
ये नः पूर्वे पितरः सोम्यासो.अनूहिरे सोमपीथंवसिष्ठाः |
तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः परतिकाममत्तु ||
ये तात्र्षुर्देवत्रा जेहमाना होत्राविद सतोमतष्टासोर्कैः |
आग्ने याहि सुविदत्रेभिरर्वां सत्यैः कव्यैःपित्र्भिर्घर्मसद्भिः ||
ये सत्यासो हविरदो हविष्पा इद्रेण देवैः सरथन्दधानाः |
आग्ने याहि सहस्रं देववन्दैः परैःपूर्वैः पित्र्भिर्घर्मसद्भिः ||
अग्निष्वात्ताः पितर एह गछत सदः-सदः सदतसुप्रणीतयः |
अत्ता हवींषि परयतानि बर्हिष्यथारयिं सर्ववीरं दधातन ||
तवमग्न ईळितो जातवेदो.अवाड ढव्यानि सुरभीणिक्र्त्वी |
परादाः पित्र्भ्यः सवधया ते अक्षन्नद्धि तवन्देव परयता हवींषि ||
ये चेह पितरो ये च नेह यांश्च विद्म यानु च नप्रविद्म |
तवं वेत्थ यति ते जातवेदः सवधाभिर्यज्ञं सुक्र्तं जुषस्व ||
ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः सवधयामादयन्ते |
तेभिः सवराळ असुनीतिमेतां यथावशन्तन्वं कल्पयस्व ||
udīratāmavara ut parāsa un madhyamāḥ pitaraḥsomyāsaḥ |
asuṃ ya īyuravṛkā ṛtajñāste no.avantupitaro haveṣu ||
idaṃ pitṛbhyo namo astvadya ye pūrvāso ya uparāsa īyuḥ |
ye pārthive rajasyā niṣattā ye vā nūnaṃ suvṛjanāsuvikṣu ||
āhaṃ pitṝn suvidatrānavitsi napātaṃ ca vikramaṇaṃ caviṣṇoḥ |
barhiṣado ye svadhayā sutasya bhajanta pitvastaihāghamiṣṭhāḥ ||
barhiṣadaḥ pitara ūtyarvāghimā vo havyā cakṛmā juṣadhvam |
ta ā ghatāvasā śantamenāthā naḥ śaṃ yorarapodadhāta ||
upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu |
ta ā ghamantu ta iha śruvantvadhi bruvantu te.avantvasmān ||
ācyā jānu dakṣiṇato niṣadyemaṃ yajñamabhi ghṛṇītaviśve |
mā hiṃsiṣṭa pitaraḥ kena cin no yad va āghaḥpuruṣatā karāma ||
āsīnāso aruṇīnāmupasthe rayiṃ dhatta dāśuṣe martyāya |
putrebhyaḥ pitarastasya vasvaḥ pra yachata ta ihorjandadhāta ||
ye naḥ pūrve pitaraḥ somyāso.anūhire somapīthaṃvasiṣṭhāḥ |
tebhiryamaḥ saṃrarāṇo havīṃṣyuśannuśadbhiḥ pratikāmamattu ||
ye tātṛṣurdevatrā jehamānā hotrāvida stomataṣṭāsoarkaiḥ |
āghne yāhi suvidatrebhirarvāṃ satyaiḥ kavyaiḥpitṛbhirgharmasadbhiḥ ||
ye satyāso havirado haviṣpā idreṇa devaiḥ sarathandadhānāḥ |
āghne yāhi sahasraṃ devavandaiḥ paraiḥpūrvaiḥ pitṛbhirgharmasadbhiḥ ||
aghniṣvāttāḥ pitara eha ghachata sadaḥ-sadaḥ sadatasupraṇītayaḥ |
attā havīṃṣi prayatāni barhiṣyathārayiṃ sarvavīraṃ dadhātana ||
tvamaghna īḷito jātavedo.avāḍ ḍhavyāni surabhīṇikṛtvī |
prādāḥ pitṛbhyaḥ svadhayā te akṣannaddhi tvandeva prayatā havīṃṣi ||
ye ceha pitaro ye ca neha yāṃśca vidma yānu ca napravidma |
tvaṃ vettha yati te jātavedaḥ svadhābhiryajñaṃ sukṛtaṃ juṣasva ||
ye aghnidaghdhā ye anaghnidaghdhā madhye divaḥ svadhayāmādayante |
tebhiḥ svarāḷ asunītimetāṃ yathāvaśantanvaṃ kalpayasva ||
मैनमग्ने वि दहो माभि शोचो मास्य तवचं चिक्षिपो माशरीरम |
यदा शर्तं कर्णवो जातवेदो.अथेमेनं परहिणुतात पित्र्भ्यः ||
शर्तं यदा करसि जातवेदो.अथेमेनं परि दत्तात्पित्र्भ्यः |
यदा गछात्यसुनीतिमेतामथा देवानांवशनीर्भवाति ||
सूर्यं चक्षुर्गछतु वातमात्मा दयां च गछप्र्थिवीं च धर्मणा |
अपो वा गछ यदि तत्र ते हितमोषधीषु परति तिष्ठा शरीरैः ||
अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं तेर्चिः |
यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनंसुक्र्तामु लोकम ||
अव सर्ज पुनरग्ने पित्र्भ्यो यस्त आहुतश्चरतिस्वधाभिः |
अयुर्वसान उप वेतु शेषः सं गछतान्तन्वा जातवेदः ||
यत ते कर्ष्णः शकुन आतुतोद पिपीलः सर्प उत वाश्वापदः |
अग्निष टद विश्वादगदं कर्णोतु सोमश्च योब्राह्मणानाविवेश ||
अग्नेर्वर्म परि गोभिर्व्ययस्व सं परोर्णुष्व पीवसामेदसा च |
नेत तवा धर्ष्णुर्हरसा जर्ह्र्षाणो दध्र्ग्विधक्ष्यन पर्यङखयाते ||
इममग्ने चमसं मा वि जिह्वरः परियो देवानामुतसोम्यानाम |
एष यश्चमसो देवपानस्तस्मिन देवा अम्र्तामादयन्ते ||
करव्यादमग्निं पर हिणोमि दूरं यमराज्ञो गछतुरिप्रवाहः |
इहैवायमितरो जातवेदा देवेभ्यो हव्यंवहतु परजानन ||
यो अग्निः करव्यात परविवेश वो गर्हमिमं पश्यन्नितरंजातवेदसम |
तं हरामि पित्र्यज्ञाय देवं स घर्ममिन्वात परमे सधस्थे ||
यो अग्निः करव्यवाहनः पितॄन यक्षद रताव्र्धः |
परेदुहव्यानि वोचति देवेभ्यश्च पित्र्भ्य आ ||
उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि |
उशन्नुशत आ वह पितॄन हविषे अत्तवे ||
यं तवमग्ने समदहस्तमु निर्वापया पुनः |
कियाम्ब्वत्र रोहतु पाकदूर्वा वयल्कशा ||
शीतिके शीतिकावति हलादिके हलादिकावति |
मण्डूक्या सुसं गम इमं सवग्निं हर्षय ||
mainamaghne vi daho mābhi śoco māsya tvacaṃ cikṣipo māśarīram |
yadā śṛtaṃ kṛṇavo jātavedo.athemenaṃ prahiṇutāt pitṛbhyaḥ ||
śṛtaṃ yadā karasi jātavedo.athemenaṃ pari dattātpitṛbhyaḥ |
yadā ghachātyasunītimetāmathā devānāṃvaśanīrbhavāti ||
sūryaṃ cakṣurghachatu vātamātmā dyāṃ ca ghachapṛthivīṃ ca dharmaṇā |
apo vā ghacha yadi tatra te hitamoṣadhīṣu prati tiṣṭhā śarīraiḥ ||
ajo bhāghastapasā taṃ tapasva taṃ te śocistapatu taṃ tearciḥ |
yāste śivāstanvo jātavedastābhirvahainaṃsukṛtāmu lokam ||
ava sṛja punaraghne pitṛbhyo yasta āhutaścaratisvadhābhiḥ |
ayurvasāna upa vetu śeṣaḥ saṃ ghachatāntanvā jātavedaḥ ||
yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vāśvāpadaḥ |
aghniṣ ṭad viśvādaghadaṃ kṛṇotu somaśca yobrāhmaṇānāviveśa ||
aghnervarma pari ghobhirvyayasva saṃ prorṇuṣva pīvasāmedasā ca |
net tvā dhṛṣṇurharasā jarhṛṣāṇo dadhṛghvidhakṣyan paryaṅkhayāte ||
imamaghne camasaṃ mā vi jihvaraḥ priyo devānāmutasomyānām |
eṣa yaścamaso devapānastasmin devā amṛtāmādayante ||
kravyādamaghniṃ pra hiṇomi dūraṃ yamarājño ghachaturipravāhaḥ |
ihaivāyamitaro jātavedā devebhyo havyaṃvahatu prajānan ||
yo aghniḥ kravyāt praviveśa vo ghṛhamimaṃ paśyannitaraṃjātavedasam |
taṃ harāmi pitṛyajñāya devaṃ sa gharmaminvāt parame sadhasthe ||
yo aghniḥ kravyavāhanaḥ pitṝn yakṣad ṛtāvṛdhaḥ |
preduhavyāni vocati devebhyaśca pitṛbhya ā ||
uśantastvā ni dhīmahyuśantaḥ samidhīmahi |
uśannuśata ā vaha pitṝn haviṣe attave ||
yaṃ tvamaghne samadahastamu nirvāpayā punaḥ |
kiyāmbvatra rohatu pākadūrvā vyalkaśā ||
śītike śītikāvati hlādike hlādikāvati |
maṇḍūkyā susaṃ ghama imaṃ svaghniṃ harṣaya ||
तवष्टा दुहित्रे वहतुं कर्णोतीतीदं विश्वं भुवनंसमेति |
यमस्य माता पर्युह्यमाना महो जाया विवस्वतोननाश ||
अपागूहन्नम्र्तां मर्त्येभ्यः कर्त्वी सवर्णामददुर्विवस्वते |
उताश्विनावभरद यत तदसीदजहादु दवामिथुना सरण्यूः ||
पूषा तवेतश्च्यावयतु पर विद्वाननष्टपशुर्भुवनस्य गोपाः |
स तवैतेभ्यः परि ददत पित्र्भ्यो.अग्निर्देवेभ्यः सुविदत्रियेभ्यः ||
आयुर्विश्वायुः परि पासति तवा पूषा तवा पातु परपथेपुरस्तात |
यत्रसते सुक्र्तो यत्र ते ययुस्तत्र तवादेवः सविता दधातु ||
पूषेमा आशा अनु वेद सर्वाः सो अस्मानभयतमेननेषत |
सवस्तिदा आघ्र्णिः सर्ववीरो.अप्रयुछन पुर एतुप्रजानन ||
परपथे पथमजनिष्ट पूषा परपथे दिवः परपथेप्र्थिव्याः |
उभे अभि परियतमे सधस्थे आ च परा चचरति परजानन ||
सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने |
सरस्वतीं सुक्र्तो अह्वयन्त सरस्वती दाशुषे वार्यं दात ||
सरस्वति या सरथं ययथ सवधाभिर्देवि पित्र्भिर्मदन्ती |
आसद्यास्मिन बर्हिषि मादयस्वानमीवा इष आधेह्यस्मे ||
सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः |
सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ||
अपो अस्मान मातरः शुन्धयन्तु घर्तेन नो घर्तप्वः पुनन्तु |
विश्वं हि रिप्रं परवहन्ति देविरुदिदाभ्यः शुचिरापूत एमि ||
दरप्सश्चस्कन्द परथमाननु दयूनिमं च योनिमनु यश्च पुर्वः |
समानं योनिमनु संचरन्तं दरप्सं जुहोम्यनु सप्त होत्राः ||
यस्ते दरप्स सकन्दति यस्ते अंशुर्बाहुच्युतो धिषणायाुपस्थात |
अध्वर्योर्वा परि वा यः पवित्रात तं ते जुहोमिमनसा वषट्क्र्तम ||
यस्ते दरप्स सकन्नो यस्ते अंशुरवश्च यः परःस्रुचा |
अयं देवो बर्हस्पतिः सं तं सिञ्चतु राधसे ||
पयस्वतीरोषधयः पयस्वन मामकं वचः |
अपाम्पयस्वदित पयस्तेन मा सह शुन्धत ||
tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvaṃ bhuvanaṃsameti |
yamasya mātā paryuhyamānā maho jāyā vivasvatonanāśa ||
apāghūhannamṛtāṃ martyebhyaḥ kṛtvī savarṇāmadadurvivasvate |
utāśvināvabharad yat tadasīdajahādu dvāmithunā saraṇyūḥ ||
pūṣā tvetaścyāvayatu pra vidvānanaṣṭapaśurbhuvanasya ghopāḥ |
sa tvaitebhyaḥ pari dadat pitṛbhyo.aghnirdevebhyaḥ suvidatriyebhyaḥ ||
āyurviśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathepurastāt |
yatrasate sukṛto yatra te yayustatra tvādevaḥ savitā dadhātu ||
pūṣemā āśā anu veda sarvāḥ so asmānabhayatamenaneṣat |
svastidā āghṛṇiḥ sarvavīro.aprayuchan pura etuprajānan ||
prapathe pathamajaniṣṭa pūṣā prapathe divaḥ prapathepṛthivyāḥ |
ubhe abhi priyatame sadhasthe ā ca parā cacarati prajānan ||
sarasvatīṃ devayanto havante sarasvatīmadhvare tāyamāne |
sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt ||
sarasvati yā sarathaṃ yayatha svadhābhirdevi pitṛbhirmadantī |
āsadyāsmin barhiṣi mādayasvānamīvā iṣa ādhehyasme ||
sarasvatīṃ yāṃ pitaro havante dakṣiṇā yajñamabhinakṣamāṇāḥ |
sahasrārghamiḷo atra bhāghaṃ rāyaspoṣaṃ yajamāneṣu dhehi ||
apo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu |
viśvaṃ hi ripraṃ pravahanti devirudidābhyaḥ śucirāpūta emi ||
drapsaścaskanda prathamānanu dyūnimaṃ ca yonimanu yaśca purvaḥ |
samānaṃ yonimanu saṃcarantaṃ drapsaṃ juhomyanu sapta hotrāḥ ||
yaste drapsa skandati yaste aṃśurbāhucyuto dhiṣaṇāyāupasthāt |
adhvaryorvā pari vā yaḥ pavitrāt taṃ te juhomimanasā vaṣaṭkṛtam ||
yaste drapsa skanno yaste aṃśuravaśca yaḥ paraḥsrucā |
ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase ||
payasvatīroṣadhayaḥ payasvan māmakaṃ vacaḥ |
apāmpayasvadit payastena mā saha śundhata ||
परं मर्त्यो अनु परेहि पन्थां यस्ते सव इतरो देवयानात |
चक्षुष्मते शर्ण्वते ते बरवीमि मा नः परजां रीरिषोमोत वीरान ||
मर्त्योः पदं योपयन्तो यदैत दराघीय आयुः परतरन्दधानाः |
आप्यायमानाः परजया धनेन शुद्धाःपूता भवत यज्ञियासः ||
इमे जीवा वि मर्तैरावव्र्त्रन्नभूद भद्रा देवहूतिर्नोद्य |
पराञ्चो अगाम नर्तये हसाय दराघीय आयुःप्रतरं दधानाः ||
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरोर्थमेतम |
शतं जीवन्तु शरदः पुरूचीरन्तर्म्र्त्युं दधतां पर्वतेन ||
यथाहान्यनुपूर्वं भवन्ति यथ रतव रतुभिर्यन्तिसाधु |
यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम ||
आ रोहतायुर्जरसं वर्णाना अनुपूर्वं यतमाना यतिष्ठ |
इह तवष्टा सुजनिमा सजोषा दीर्घमायुःकरति जीवसे वः ||
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु |
अनश्रवो.अनमीवाः सुरत्ना आ रोहन्तु जनयोयोनिमग्रे ||
उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि |
हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सम्बभूथ ||
धनुर्हस्तादाददानो मर्तस्यास्मे कषत्राय वर्चसेबलाय |
अत्रैव तवमिह वयं सुवीरा विश्वा सप्र्धोभिमातीर्जयेम ||
उप सर्प मातरं भूमिमेतामुरुव्यचसं पर्थिवींसुशेवाम |
ऊर्णम्रदा युवतिर्दक्षिणावत एषा तवा पातुनिरतेरुपस्थात ||
उच्छ्वञ्चस्व पर्थिवि मा नि बाधथाः सूपायनास्मै भवसूपवञ्चना |
माता पुत्रं यथा सिचाभ्येनं भूमूर्णुहि ||
उच्छ्वञ्चमाना पर्थिवी सु तिष्ठतु सहस्रं मित उप हिश्रयन्ताम |
ते गर्हासो घर्तश्चुतो भवन्तु विश्वाहास्मैशरणाः सन्त्वत्र ||
उत ते सतभ्नामि पर्थिवीं तवत परीमं लोगं निदधन मोहं रिषम |
एतां सथूणां पितरो धारयन्तु ते.अत्रायमः सादना ते मिनोतु ||
परतीचीने मामहनीष्वाः पर्णमिवा दधुः |
परतीचीं जग्रभा वाचमश्वं रशनया यथा ||
paraṃ mṛtyo anu parehi panthāṃ yaste sva itaro devayānāt |
cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣomota vīrān ||
mṛtyoḥ padaṃ yopayanto yadaita drāghīya āyuḥ pratarandadhānāḥ |
āpyāyamānāḥ prajayā dhanena śuddhāḥpūtā bhavata yajñiyāsaḥ ||
ime jīvā vi mṛtairāvavṛtrannabhūd bhadrā devahūtirnoadya |
prāñco aghāma nṛtaye hasāya drāghīya āyuḥprataraṃ dadhānāḥ ||
imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu ghādaparoarthametam |
śataṃ jīvantu śaradaḥ purūcīrantarmṛtyuṃ dadhatāṃ parvatena ||
yathāhānyanupūrvaṃ bhavanti yatha ṛtava ṛtubhiryantisādhu |
yathā na pūrvamaparo jahātyevā dhātarāyūṃṣi kalpayaiṣām ||
ā rohatāyurjarasaṃ vṛṇānā anupūrvaṃ yatamānā yatiṣṭha |
iha tvaṣṭā sujanimā sajoṣā dīrghamāyuḥkarati jīvase vaḥ ||
imā nārīravidhavāḥ supatnīrāñjanena sarpiṣā saṃviśantu |
anaśravo.anamīvāḥ suratnā ā rohantu janayoyonimaghre ||
udīrṣva nāryabhi jīvalokaṃ ghatāsumetamupa śeṣa ehi |
hastaghrābhasya didhiṣostavedaṃ patyurjanitvamabhi sambabhūtha ||
dhanurhastādādadāno mṛtasyāsme kṣatrāya varcasebalāya |
atraiva tvamiha vayaṃ suvīrā viśvā spṛdhoabhimātīrjayema ||
upa sarpa mātaraṃ bhūmimetāmuruvyacasaṃ pṛthivīṃsuśevām |
ūrṇamradā yuvatirdakṣiṇāvata eṣā tvā pātunirterupasthāt ||
ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhavasūpavañcanā |
mātā putraṃ yathā sicābhyenaṃ bhūmaūrṇuhi ||
ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hiśrayantām |
te ghṛhāso ghṛtaścuto bhavantu viśvāhāsmaiśaraṇāḥ santvatra ||
ut te stabhnāmi pṛthivīṃ tvat parīmaṃ loghaṃ nidadhan moahaṃ riṣam |
etāṃ sthūṇāṃ pitaro dhārayantu te.atrāyamaḥ sādanā te minotu ||
pratīcīne māmahanīṣvāḥ parṇamivā dadhuḥ |
pratīcīṃ jaghrabhā vācamaśvaṃ raśanayā yathā ||
नि वर्तध्वं मानु गातास्मान सिषक्त रेवतीः |
अग्नीषोमापुनर्वसू अस्मे धारयतं रयिम ||
पुनरेना नि वर्तय पुनरेना नया कुरु |
इन्द्र एणा नियछत्वग्निरेना उपाजतु ||
पुनरेता नि वर्तन्तामस्मिन पुष्यन्तु गोपतौ |
इहैवाग्नेनि धारयेह तिष्ठतु या रयिः ||
यन नियानं नययनं संज्ञानं यत परायणम |
आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ||
य उदानड वययनं य उदानट परायणम |
आवर्तनंनिवर्तनमपि गोपा नि वर्तताम ||
आ निवर्त नि वर्तय पुनर्न इन्द्र गा देहि |
जीवाभिर्भुनजामहै ||
परि वो विश्वतो दध ऊर्जा घर्तेन पयसा |
ये देवाः केच यज्ञियास्ते रय्या सं सर्जन्तु नः ||
आ निवर्तन वर्तय नि निवर्तन वर्तय |
भूम्याश्चतस्रःप्रदिशस्ताभ्य एना नि वर्तय ||
ni vartadhvaṃ mānu ghātāsmān siṣakta revatīḥ |
aghnīṣomāpunarvasū asme dhārayataṃ rayim ||
punarenā ni vartaya punarenā nyā kuru |
indra eṇā niyachatvaghnirenā upājatu ||
punaretā ni vartantāmasmin puṣyantu ghopatau |
ihaivāghneni dhārayeha tiṣṭhatu yā rayiḥ ||
yan niyānaṃ nyayanaṃ saṃjñānaṃ yat parāyaṇam |
āvartanaṃ nivartanaṃ yo ghopā api taṃ huve ||
ya udānaḍ vyayanaṃ ya udānaṭ parāyaṇam |
āvartanaṃnivartanamapi ghopā ni vartatām ||
ā nivarta ni vartaya punarna indra ghā dehi |
jīvābhirbhunajāmahai ||
pari vo viśvato dadha ūrjā ghṛtena payasā |
ye devāḥ keca yajñiyāste rayyā saṃ sṛjantu naḥ ||
ā nivartana vartaya ni nivartana vartaya |
bhūmyāścatasraḥpradiśastābhya enā ni vartaya ||
भद्रं नो अपि वातय मनः ||
अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम |
यस्य धर्मन सवरेनीः सपर्यन्ति मातुरूधः ||
यमासा कर्पनीळं भासाकेतुं वर्धयन्ति |
भराजतेश्रेणिदन ||
अर्यो विशां गातुरेति पर यदानड दिवो अन्तान |
कविरभ्रं दिद्यानः ||
जुषद धव्या मानुषस्योर्ध्वस्तस्थाव रभ्वा यज्ञे |
मिन्वन सद्म पुर एति ||
स हि कषेमो हविर्यज्ञः शरुष्टीदस्य गातुरेति |
अग्निं देवा वाशीमन्तम ||
यज्ञासाहं दुव इषे.अग्निं पूर्वस्य शेवस्य |
अद्रेःसूनुमायुमाहुः ||
नरो ये के चास्मदा विश्वेत ते वाम आ सयुः |
अग्निंहविषा वर्धन्तः ||
कर्ष्णः शवेतो.अरुषो यामो अस्य बरध्न रज्र उत शोणोयशस्वान |
हिरण्यरूपं जनिता जजान ||
एवा ते अग्ने विमदो मनीषामूर्जो नपादम्र्तेभिःसजोषाः |
गिर आ वक्षत सुमतीरियान इषमूर्जंसुक्षितिं विश्वमाभाः ||
bhadraṃ no api vātaya manaḥ ||
aghnimīḷe bhujāṃ yaviṣṭhaṃ śāsā mitraṃ durdharītum |
yasya dharman svarenīḥ saparyanti māturūdhaḥ ||
yamāsā kṛpanīḷaṃ bhāsāketuṃ vardhayanti |
bhrājateśreṇidan ||
aryo viśāṃ ghātureti pra yadānaḍ divo antān |
kavirabhraṃ didyānaḥ ||
juṣad dhavyā mānuṣasyordhvastasthāv ṛbhvā yajñe |
minvan sadma pura eti ||
sa hi kṣemo haviryajñaḥ śruṣṭīdasya ghātureti |
aghniṃ devā vāśīmantam ||
yajñāsāhaṃ duva iṣe.aghniṃ pūrvasya śevasya |
adreḥsūnumāyumāhuḥ ||
naro ye ke cāsmadā viśvet te vāma ā syuḥ |
aghniṃhaviṣā vardhantaḥ ||
kṛṣṇaḥ śveto.aruṣo yāmo asya bradhna ṛjra uta śoṇoyaśasvān |
hiraṇyarūpaṃ janitā jajāna ||
evā te aghne vimado manīṣāmūrjo napādamṛtebhiḥsajoṣāḥ |
ghira ā vakṣat sumatīriyāna iṣamūrjaṃsukṣitiṃ viśvamābhāḥ ||
आग्निं न सवव्र्क्तिभिर्होतारं तवा वर्णीमहे |
यज्ञायस्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषंविवक्षसे ||
तवामु ते सवाभुवः शुम्भन्त्यश्वराधसः |
वेति तवामुपसेचनी वि वो मद रजीतिरग्न आहुतिर्विवक्षसे ||
तवे धर्माण आसते जुहूभिः सिञ्चतीरिव |
कर्ष्णारूपाण्यर्जुना वि वो मदे विश्वा अधि शरियो धिषेविवक्षसे ||
यमग्ने मन्यसे रयिं सहसावन्नमर्त्य |
तमा नोवाजसातये वि वो मदे यज्ञेषु चित्रमा भरा विवक्षसे ||
अग्निर्जातो अथर्वणा विदद विश्वानि काव्या |
भुवद दूतोविवस्वतो वि वो मदे परियो यमस्य काम्यो विवक्षसे ||
तवां यज्ञेष्वीळते.अग्ने परयत्यध्वरे |
तवं वसूनिकाम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे ||
तवां यज्ञेष्व रत्विजं चारुमग्ने नि षेदिरे |
घर्तप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे ||
अग्ने शुक्रेण शोचिषोरु परथयसे बर्हत |
अभिक्रन्दन्व्र्षायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे ||
āghniṃ na svavṛktibhirhotāraṃ tvā vṛṇīmahe |
yajñāyastīrṇabarhiṣe vi vo made śīraṃ pāvakaśociṣaṃvivakṣase ||
tvāmu te svābhuvaḥ śumbhantyaśvarādhasaḥ |
veti tvāmupasecanī vi vo mada ṛjītiraghna āhutirvivakṣase ||
tve dharmāṇa āsate juhūbhiḥ siñcatīriva |
kṛṣṇārūpāṇyarjunā vi vo made viśvā adhi śriyo dhiṣevivakṣase ||
yamaghne manyase rayiṃ sahasāvannamartya |
tamā novājasātaye vi vo made yajñeṣu citramā bharā vivakṣase ||
aghnirjāto atharvaṇā vidad viśvāni kāvyā |
bhuvad dūtovivasvato vi vo made priyo yamasya kāmyo vivakṣase ||
tvāṃ yajñeṣvīḷate.aghne prayatyadhvare |
tvaṃ vasūnikāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase ||
tvāṃ yajñeṣv ṛtvijaṃ cārumaghne ni ṣedire |
ghṛtapratīkaṃ manuṣo vi vo made śukraṃ cetiṣṭhamakṣabhirvivakṣase ||
aghne śukreṇa śociṣoru prathayase bṛhat |
abhikrandanvṛṣāyase vi vo made gharbhaṃ dadhāsi jāmiṣu vivakṣase ||
कुह शरुत इन्द्रः कस्मिन्नद्य जने मित्रो न शरुयते |
रषीणां वा यः कषये गुहा व चर्क्र्षे गिर ||
इह शरुत इन्द्रो अस्मे अद्य सतवे वज्र्य रचीषमः |
मित्रो नयो जनेष्वा यशश्चक्रे असाम्या ||
महो यस पतिः शवसो असाम्या महो नर्म्णस्य तूतुजिः |
भर्ता वज्रस्य धर्ष्णोः पिता पुत्रमिव परियम ||
युजानो अश्व वातस्य धुनी देवो देवस्य वज्रिवः |
सयन्तपथा विरुक्मता सर्जान सतोष्यध्वनः ||
तवं तया चिद वातस्याश्वागा रज्रा तमना वहध्यै |
ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः ||
अध गमन्तोशना पर्छते वां कदर्था न आ गर्हम |
आजग्मथुः पराकाद दिवश्च गमश्च मर्त्यम ||
आ न इन्द्र पर्क्षसे.अस्माकं बरह्मोद्यतम |
तत तवायाचामहे.अवः शुष्णं यद धन्नमानुषम ||
अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः |
तवन्तस्यामित्रहन वधर्दासस्य दम्भय ||
तवं न इन्द्र शूर शूरैरुत तवोतासो बर्हणा |
पुरुत्राते वि पूर्तयो नवन्त कषोणयो यथा ||
तवं तान वर्त्रहत्ये चोदयो नॄन कार्पाणे शूर वज्रिवः |
गुहा यदी कवीनां विशां नक्षत्रशवसाम ||
मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः |
यद ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ||
माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः |
वयं-वयं त आसां सुम्ने सयाम वज्रिवः ||
अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्प्र्शः |
विद्यामयासां भुजो धेनूनां न वज्रिवः ||
अहस्ता यदपदी वर्धत कषाः शचीभिर्वेद्यानाम |
शुष्णं परि परदक्षिणिद विश्वायवे नि शिश्नथः ||
पिबा-पिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुःसन |
उत तरायस्व गर्णतो मघोनो महश्च रायो रेवतस्क्र्धी नः ||
kuha śruta indraḥ kasminnadya jane mitro na śruyate |
ṛṣīṇāṃ vā yaḥ kṣaye ghuhā va carkṛṣe ghira ||
iha śruta indro asme adya stave vajry ṛcīṣamaḥ |
mitro nayo janeṣvā yaśaścakre asāmyā ||
maho yas patiḥ śavaso asāmyā maho nṛmṇasya tūtujiḥ |
bhartā vajrasya dhṛṣṇoḥ pitā putramiva priyam ||
yujāno aśva vātasya dhunī devo devasya vajrivaḥ |
syantapathā virukmatā sṛjāna stoṣyadhvanaḥ ||
tvaṃ tyā cid vātasyāśvāghā ṛjrā tmanā vahadhyai |
yayordevo na martyo yantā nakirvidāyyaḥ ||
adha ghmantośanā pṛchate vāṃ kadarthā na ā ghṛham |
ājaghmathuḥ parākād divaśca ghmaśca martyam ||
ā na indra pṛkṣase.asmākaṃ brahmodyatam |
tat tvāyācāmahe.avaḥ śuṣṇaṃ yad dhannamānuṣam ||
akarmā dasyurabhi no amanturanyavrato amānuṣaḥ |
tvantasyāmitrahan vadhardāsasya dambhaya ||
tvaṃ na indra śūra śūrairuta tvotāso barhaṇā |
purutrāte vi pūrtayo navanta kṣoṇayo yathā ||
tvaṃ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ |
ghuhā yadī kavīnāṃ viśāṃ nakṣatraśavasām ||
makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ |
yad dha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhiḥ ||
mākudhryaghindra śūra vasvīrasme bhūvannabhiṣṭayaḥ |
vayaṃ-vayaṃ ta āsāṃ sumne syāma vajrivaḥ ||
asme tā ta indra santu satyāhiṃsantīrupaspṛśaḥ |
vidyāmayāsāṃ bhujo dhenūnāṃ na vajrivaḥ ||
ahastā yadapadī vardhata kṣāḥ śacībhirvedyānām |
śuṣṇaṃ pari pradakṣiṇid viśvāyave ni śiśnathaḥ ||
pibā-pibedindra śūra somaṃ mā riṣaṇyo vasavāna vasuḥsan |
uta trāyasva ghṛṇato maghono mahaśca rāyo revataskṛdhī naḥ ||
यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यंविव्रतानाम |
पर शमश्रु दोधुवदूर्ध्वथा भूद विसेनाभिर्दयमानो वि राधसा ||
हरी नवस्य या वने विदे वस्विन्द्रो मघैर्मघवाव्र्त्रहा भुवत |
रभुर्वाज रभुक्षाः पत्यते शवो.अवक्ष्णौमि दासस्य नाम चित ||
यदा वज्रं हिरण्यमिदथा रथं हरी यमस्यवहतो वि सूरिभिः |
आ तिष्ठति मघवा सनश्रुत इन्द्रोवाजस्य दीर्घश्रवसस पतिः ||
सो चिन नु वर्ष्टिर्यूथ्या सवा सचानिन्द्रः शमश्रूणिहरिताभि परुष्णुते |
अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम ||
यो वाचा विवाचो मर्ध्रवाचः पुरू सहस्राशिवा जघान |
तत-तदिदस्य पौंस्यं गर्णीमसि पितेव यस्तविषींवाव्र्धे शवः ||
सतोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमंसुदानवे |
विद्मा हयस्य भोजनमिनस्य यदा पशुं नगोपाः करामहे ||
माकिर्न एना सख्या वि यौशुस्तव चेन्द्र विमदस्य चर्शेः |
विद्मा हि ते परमतिं देव जामिवदस्मे ते सन्तुसख्या शिवानि ||
yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃvivratānām |
pra śmaśru dodhuvadūrdhvathā bhūd visenābhirdayamāno vi rādhasā ||
harī nvasya yā vane vide vasvindro maghairmaghavāvṛtrahā bhuvat |
ṛbhurvāja ṛbhukṣāḥ patyate śavo.avakṣṇaumi dāsasya nāma cit ||
yadā vajraṃ hiraṇyamidathā rathaṃ harī yamasyavahato vi sūribhiḥ |
ā tiṣṭhati maghavā sanaśruta indrovājasya dīrghaśravasas patiḥ ||
so cin nu vṛṣṭiryūthyā svā sacānindraḥ śmaśrūṇiharitābhi pruṣṇute |
ava veti sukṣayaṃ sute madhūdiddhūnoti vāto yathā vanam ||
yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna |
tat-tadidasya pauṃsyaṃ ghṛṇīmasi piteva yastaviṣīṃvāvṛdhe śavaḥ ||
stomaṃ ta indra vimadā ajījanannapūrvyaṃ purutamaṃsudānave |
vidmā hyasya bhojanaminasya yadā paśuṃ naghopāḥ karāmahe ||
mākirna enā sakhyā vi yauśustava cendra vimadasya caṛśeḥ |
vidmā hi te pramatiṃ deva jāmivadasme te santusakhyā śivāni ||
इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम |
अस्मे रयिंनि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे ||
तवां यज्ञेभिरुक्थैरुप हव्येभिरीमहे |
शचीपतेशचीनां वि वो मदे शरेष्ठं नो धेहि वार्यं विवक्षसे ||
यस पतिर्वार्याणामसि रध्रस्य चोदिता |
इन्द्रस्तोतॄणामविता वि वो मदे दविषो नः पाह्यंहसोविवक्षसे ||
युवं शक्रा मायाविना समीची नीरमन्थतम |
विमदेनयदिळित नसत्य निरमन्थतम ||
विश्वे देवा अक्र्पन्त समिच्योर्निष्पतन्त्योः |
नसत्यवब्रुवन्देवः पुनरा वहतदिति ||
मधुमन मे परायणं मधुमत पुनरयनम |
त नो देवदेवतय युवं मधुमतस कर्तम ||
indra somamimaṃ piba madhumantaṃ camū sutam |
asme rayiṃni dhāraya vi vo made sahasriṇaṃ purūvaso vivakṣase ||
tvāṃ yajñebhirukthairupa havyebhirīmahe |
śacīpateśacīnāṃ vi vo made śreṣṭhaṃ no dhehi vāryaṃ vivakṣase ||
yas patirvāryāṇāmasi radhrasya coditā |
indrastotṝṇāmavitā vi vo made dviṣo naḥ pāhyaṃhasovivakṣase ||
yuvaṃ śakrā māyāvinā samīcī nīramanthatam |
vimadenayadiḷita nasatya niramanthatam ||
viśve devā akṛpanta samicyorniṣpatantyoḥ |
nasatyavabruvandevaḥ punarā vahataditi ||
madhuman me parāyaṇaṃ madhumat punarayanam |
ta no devadevataya yuvaṃ madhumatas kṛtam ||
भद्रं नो अपि वातय मनो दक्षमुत करतुम |
अधा तेसख्ये अन्धसो वि वो मदे रणन गवो न यवसे विवक्षसे ||
हर्दिस्प्र्शस्त असते विश्वेषु सोम ध मसु |
अधा कामा इमेमम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ||
उत वरतनि सोम ते परहं मिनामि पाक्या |
अधा पितेवसूनवे वि वो मदे मर्ळ नो अभि चिद वधाद विवक्षसे ||
समु पर यन्ति धीतयः सर्गासो.अवतानिव |
करतुं नःसोम जिवसे वि वो मदे धरया चमसानिव विवक्षसे ||
तव तये सोम शक्तिभिर्निकामासो वय रण्विरे |
गर्त्सस्यधिरस्तवसो वि वो मदे वरजं गोमन्तमश्विनं विवक्षसे ||
पशुं नः सोम रक्षसि पुरुत्र विष्ठितं जगत |
समाक्र्णोषि जीवसे वि वो मदे विश्वा सम्पश्यन भुवनविवक्षसे ||
तवं नः सोम विश्वतो गोप अदभ्यो भव |
सेध राजन्नपस्रिधो वि वो मदे म नो दुः शंस ईशता विवक्षसे ||
तवं नः सोम सुक्रतुर्व योधेयाय जाग्र्हि |
कषेत्रवित्तरोमनुषो वि वो मदे दरुहो नः पाह्यंहसो विवक्षसे ||
तवं नो वर्त्र हन्तमेन्द्रस्येन्दो शिवः सखा |
यत सिंहवन्ते समिथे वि वो मदे युध्यमनस्तोकसातौविवक्षसे ||
अयं घ स तुरो मद इन्द्रस्य वर्धत परियः |
अयंकक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे ||
अयं विप्रय दशुषे वजनियर्ति गोमतः |
अयंसप्तभ्य आ वरं वि वो मदे परन्धं शरोणं चतरिषद विवक्षसे ||
bhadraṃ no api vātaya mano dakṣamuta kratum |
adhā tesakhye andhaso vi vo made raṇan ghavo na yavase vivakṣase ||
hṛdispṛśasta asate viśveṣu soma dha masu |
adhā kāmā imemama vi vo made vi tiṣṭhante vasūyavo vivakṣase ||
uta vratani soma te prahaṃ mināmi pākyā |
adhā pitevasūnave vi vo made mṛḷa no abhi cid vadhād vivakṣase ||
samu pra yanti dhītayaḥ sarghāso.avatāniva |
kratuṃ naḥsoma jivase vi vo made dharayā camasāniva vivakṣase ||
tava tye soma śaktibhirnikāmāso vy ṛṇvire |
ghṛtsasyadhirastavaso vi vo made vrajaṃ ghomantamaśvinaṃ vivakṣase ||
paśuṃ naḥ soma rakṣasi purutra viṣṭhitaṃ jaghat |
samākṛṇoṣi jīvase vi vo made viśvā sampaśyan bhuvanavivakṣase ||
tvaṃ naḥ soma viśvato ghopa adabhyo bhava |
sedha rājannapasridho vi vo made ma no duḥ śaṃsa īśatā vivakṣase ||
tvaṃ naḥ soma sukraturva yodheyāya jāghṛhi |
kṣetravittaromanuṣo vi vo made druho naḥ pāhyaṃhaso vivakṣase ||
tvaṃ no vṛtra hantamendrasyendo śivaḥ sakhā |
yat siṃhavante samithe vi vo made yudhyamanastokasātauvivakṣase ||
ayaṃ gha sa turo mada indrasya vardhata priyaḥ |
ayaṃkakṣīvato maho vi vo made matiṃ viprasya vardhayadvivakṣase ||
ayaṃ vipraya daśuṣe vajaniyarti ghomataḥ |
ayaṃsaptabhya ā varaṃ vi vo made prandhaṃ śroṇaṃ catariṣad vivakṣase ||[25]
PAGE NO : 1 2 3 4 5 6 7 8
- RIG VEDA VOCABULARY
- RIG VEDA RISHI
- RIG VEDA DEVATA
- THE NIGHANTU AND THE NIRUKTA OF SRI YASKACARYA [निरुक्तम्]